SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ दसवेयालियसुत्ते [सु०३११३११. जे नियागं ममायंति कीयमुद्देसियाऽऽहडं । वहं ते' समणुजाणंति ईइ वुत्तं महेसिणा ॥४८॥ ३१२. तम्हा असण-पाणीई कीयमुद्देसियाऽऽहडं । वजयंति ठियप्पाणो निग्गंथा धम्मजीविणो ॥४९॥ ३१३. कंसेसु कंसपाएंसु कुंडमोएसु वा पुणो। . भुंजतो असण-पाणाई आयारौं परिभस्सई ॥५०॥ ३१४. सीओदगसमारंभे मत्तधोयेणछड्डणे । जोई छण्णंति भूयोइं सो तत्थ दिट्ठो असंजमो ॥ ५१ ॥ ३१५. पैच्छाकम्मं पुरेकम्मं सिया तत्थ न कप्पई। ऎयमद्वं न भुंजंति निग्गंथा गिहिभायणे ॥५२॥ ३१६. आसंदी-पलियंकेसु मंच-मासालएसु वा। अणायरियमज्जाणं आसइत्तु सइत्तु वा ॥५३॥ ३१७. नाऽऽसंदी-पलियंकेसु न निसेन्जा न पीढए। . निग्गंथाऽपडिलेहाए बुद्धवुत्तमहिट्ठगा ॥ ५४॥ ३१८. गंभीरविजया एए पाणा दुप्पडिलेहगा। आसंदी पँलियंको य एयमलु विजिया ॥ ५५ ॥ ३१९. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पई । इमेरिसमणायारं आवजइ अबोहियं ॥५६॥ १. ते अणुजा अचू० हाटी० ॥ २. इय खं ४ शुपा० । इति अचू० ॥ ३. °णाइ खं १-२ । . °णाई जे० । °णाती अचू० ॥ ४. पातीसु अचू० ॥ ५. कोंडकोसेसु अचूपा० । कुंडकोसेसु वृपा०॥ ६. भुंजति अस° अचू० वृ०॥ ७. °णाइ खं ४ । °णाई खं १-२ जे० । °णाती अचू० ॥ ८. रात् परि° अचू० ॥ ९. °स्सइ खं १-३-४॥ १०. °धोवण अचू० वृ०॥ ११. जाणि अचू० ॥ १२. °याइं सोऽत्थ हाटी० । °याई एसो दिट्ठो घृ० । °याई दिट्ठो तत्थ असं खं १-४ जे० शु०॥ १३. पच्छेक जे० अचू० ॥ १४. एतदढे अचू० ॥ १५. °सयित्तु सयित्तु खं ३ ॥ १६. आचार्यान्तरमतेनायं ३१७ तमः श्लोकः सूत्रश्लोको नास्तीत्यगस्त्यचूर्णिनिर्देशः। वृद्धविवरणकृता तु "आसंदी-पलियंकेसु" इति पूर्वसूत्रश्लोकपाठभेद रूपेणायं सूत्रश्लोको निर्दिष्टो व्याख्यातश्च दृश्यते। सूत्रप्रतिषु पुनः सर्वास्वप्ययं श्लोको विद्यत एवेति ॥ १७. पलियंका य खं २ हाटी० विना ॥ १८. विवजए खं ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy