SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ १७१३] छत्तीसइमं जीवाजीवविभत्तिअज्झयणं १७०७. कोडीसहियमायामं कट्टु संवच्छरे मुणी । मासऽद्धमासिंएणं आहारेणं तवं चरे ॥ २५५ ॥ १७०८. कंदप्पमाभिओगं किब्बिसियं मोहमसुरुतं च । एैयाओ दोर्गईओ मरणम्मि विराँहिया होंर्ति ॥ २५६ ॥ १७०९. मिच्छादंसणरत्ता सनियाणा हुं हिंसगा । ईय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ १७१०. सम्मदंसणरत्ता अनियाणा सुक्कलेसमोगाढा । १२ इय जे मरंति जीवी सुलभा तेसिं भवे बोही " ॥ २५८ ॥ १७११. मिच्छेद्दंसणरत्ता सनियाणा किहलेसमोगाढा । इय जे मरंति जीवा तेर्सि पुण दुल्लहा बोही ॥ २५९॥ १७१२. जिणवणे अणुरत्ता जिणवर्येणं जे कॅरेंति भावेणं । अमला असंकिलिट्ठा ते होंति" परित्तसंसारी ॥ २६० ॥" १७१३. बौलमरणाणि बहुसो अकाममरणाणि चैव य बहूणि । मैरिहिंति ते वराय जिणवयणं जे न याति ॥ २६१ ॥ १. “ कोटीस हितमाचाम्लम् " पाटी०, पदस्यास्य व्याख्या पाइयटीकायां विस्तरतोऽस्ति, जिज्ञासुभिर्द्रष्टव्या पाइयटीकायाः पत्र ७०६ । कोडिस सं १ ला २ ॥ २. "C मासत्ति सूत्रत्वाद् मासं एणं तु भाहा' सं १ सं २ विना । एणं मासुरत्तं सं १ शा० ३. विना ॥ ५. एयातो शापा० ॥ ८. हुंति ॥ भूतो मासिकस्तेन, एवमर्द्धमासिकेन” पाटी० ॥ खवणेणं तवं इति पाठान्तरनिर्देशो पाटी० ॥ ४. दोगओ सं२ ॥ ६. दुग्ग° सं १ विना ॥ ७. विराहया पा० । विराहणे सं १ सं २ शा ० विना ॥ ९. “हुः पूरणे" पाटी० । उ सं २ शा० ११. वा सुलहा सं १ ने० । 'वा तेसिं सुलहा भवे ला १ शा० ॥ १३. मिच्छादंस' सं १ सं २ विना ॥ १४. कह सं १ ला १ ला २ विना ॥ सं२ ॥ १६. यणं क° शा० ॥ १७. करंति सं १ ला १ । करिंति पु० ला २ ॥ १८. असबला अशा० ॥ १९. हुंति सं १ शा ० विना ॥ २०. “ परितः 'परिमित इति यावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः, कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः सूत्रे च प्राकृतत्वाद् वचनव्यत्ययः " पाटी० । 'संसारा पा० ने० ॥ २१. ॥ २६० ॥ बहूणि बहुसो बहुयाणि अकामगाणि मरणाणि मरिहिंति शापा० ॥ २२. “ बालमरणैःविषभक्षणोद्बन्धननिबन्धनैः .......अकाममरणानि यान्यत्यन्त विषयगृभुत्वेनानिच्छतां भवन्ति तैश्च उभयत्र सुब्व्यत्ययः प्राग्वत्" पाटी० ॥ २३. चेव बहुयाणि । म० पु० ला १ ला २ पा० ॥ २४. मरिहंति सं १ सं २ शा ० विना ॥ २५. या जे जिणवयणं न ला १ ॥ Jain Education International For Private & Personal Use Only. १०. इइ ला १ ॥ १२. बोहिं सं १ ॥ १५. यणे जे रता ३२७ १० www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy