SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दसवेयालियसुत्ते [सु० १०९१०९. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पियं न गेण्हेजा पंडिगाहेज कप्पियं ॥ २७॥ ११०. आँहरंती सिया तत्थ परिसाडेज भोयणं । 'दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥२८॥ १११. सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य । असंजमकॅरि नचा तारिसं परिवजए ॥२९॥ ११२. साहट्ट निक्खिवित्ताणं संचित्तं पट्टियाण य । तहेव समणट्ठाए उदगं संपणोलिया ॥३०॥ ११३. आंगाहँइत्ता चलइत्ता आहरे पाण-भोयणं । "दंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥३१॥ ११४. पुरेकम्मेण हत्थेण दैव्वीए भायणेण वा । "देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥३२॥ ११५. उदओलेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियाँइक्खे न मे कप्पइ तारिसं ॥ ३३॥ ११६. ससिणिद्धेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥३४॥ ११७. ससरक्खेण हत्थेण दवीए भायणेण वा । दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥३५॥ १. ण इच्छेज्जा अचू० वृ० जे० खं ४॥ २. पडिग्गाहेज अचू० ॥ ३. आहाती अचू० खं ३॥ ४. दितियं खं १ जे० अचू० । दन्तियं शुपा०॥ ५. करी गच्चा खं १ अचू० । कर णञ्चा जे० ॥ ६. सचित्तं खं १-४॥ ७. घट्टिऊण य अचू० । घट्टियाणि य खं १-४ जे० शु० ॥ ८. पणुल्लि खं २॥ ९. ओगाहइत्ता हाटी०॥ १०. हयित्ता चलयित्ता खं ३ वृ० । हएत्ता चलएत्ता खं २॥ ११. दितियं खं १-२ जे०॥ १२. °यायिक्खे अचू० ॥ १३. पुरेकम्मकतेण अचू० वृ०॥ १४. दबिए खं १-२-४॥ १५. ११५ तः १३१ पर्यन्तसूत्रश्लोकस्थाने जे० प्रति विहाय सर्वास्वपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं मूलवाचनापाठत्वेनोपलभ्यतेएवं-उदओल्ले ससिणिद्धे ससरक्खे मटिया उसे । हरियाले हिंगुलुए मणोसिला अंजणे लोणे ॥ गेरुय वणिय सेडिय सोरठ्ठिय पिट्ठ कुक्कुसकए य। उक्कट्ठमसंसटे संसटे चेव बोद्धव्वे ॥ श्रीहरिभद्रपादैरिमे द्वे सङ्ग्रहणीगाथे एव व्याख्याते स्तः। अगस्त्यचूर्णी वृद्धविवरणे चात्र मूलवाचनासूत्रश्लोकसन्दर्भानुसारेणैव व्याख्यातमस्ति ॥ १६. ससणिद्वेण खं २-३-४ पृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy