SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २१२ उत्तरऽज्झयणाणि [सु० ८८२८८२. 'तं लयं संव्वसो छित्ता उद्धरित्ता समूलियं । विहरामि जहानायं मुक्को मि विसभक्खणं ॥ ४६॥' ८८३. 'लया य इति का वुत्ता ? ' केसी गोयममब्बवी। तओ केसिं बुवंतं तु गोयमो' इणमब्बवी ॥४७॥ ८८४. “भवतण्हा लया वुत्ता भीमा भीमफलोदया। तमुद्धिच जहानायं विहराँमि अहं मुणी ! ॥४८॥' ८८५. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥४९॥ ८८६. संपन्जलिया घोरा अँग्गी चिट्ठइ गोयमा !। "जे डहंति सरीरत्था कहं विझाविया तुमे १ ॥५०॥' ८८७. 'महामेहप्पसूयाओ गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ सित्ता नो" व डहति मे ॥५१॥' ८८८. 'अग्गी य इति के वुत्ता ? ' केसी" गोयममब्बवी। तेओ केसिं बुवंतं तु गोयमो इणमब्बवी ॥५२॥ ८८९. 'कसाया अग्गिणो वुत्ता सुय-सील-तवो जलं । सुयधाराभिहया संता भिन्ना हु न डहंति मे ॥ ५३॥' १५ १. “सव्वसो त्ति सर्वाम्" इति पाटी० नेटी०, मुद्रितपाइयटीकायां तु 'सर्वाम्' स्थाने 'सर्वतः' इत्यस्ति ॥ २. “विसभक्खणं ति सुब्व्यत्ययाद् विषभक्षणात्" इति पाटी० । भक्खणा सं २ ने० नेटी०। भक्खिणं सं १॥ ३. सी०॥४७॥ ला २ । °सी गोअम० ॥४७॥ पु०। सी० । केसिमेवं बु ला १॥ ४. केसिमेवं बु सं २ शा० पा० ने० ॥ ५. °मो०॥ ला १॥ ६. मुद्धित्तु ला १ ला २ पु० । मुद्धिच्चा शा० ॥ ७. रामि जहासुहं ॥ शा० । रामि महामुणी ! सं २ ला १ ला २ पा० ने०॥८. साधु सं १। साहु०॥४९॥ पु०॥ ९. °म!.॥ ४९ ॥ ला २॥ १०. ते० ॥४९॥ ला १॥ ११. कहय सं १॥ १२. “सम्प्रज्वलिताः” इति पाटी० । सई पज सं १॥ १३. “आर्षत्वाद् वचनव्यत्ययात् ततोऽनयस्तिष्ठन्ति" इति पाटी० ॥ १४. जा डहेति पाटीपा० ॥ १५. विज्झवि सं १॥ १६. °ययं तं तु पाटीपा० । ययं देह सिसं १सं २ शा. पाटीपा० ॥ १७. “नो वेति नैव” इति पाटी० नेटी० ॥१८. वुत्ते सं १ शा० ने० विना ॥ १९. °सी० ॥५२॥ ला २। °सी गो० ॥५२॥ पु०॥ २०. केसिमेवं बु सं २ शा०॥ २१. न्ना नो ड सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy