SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १६२ उत्तरऽज्झयणाणि [सु० ५१२रिस्स बंभचेरे संका वा कंखा वा जीव केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा। तम्हा खलु नो निग्गंथे पुव्वरयं पुव्वकीलियं अणुसरेज्जा ६ । [८] नो पणीयं आहारं आहारिता भवइ से निग्गंथे । तं कहमिति ?निग्गंथस्स खलु पँणीयं पाण-भोयणं आहारेमाणस्स बंभयारिस्सं बंभचेरे संका वा ५ कंखा वा जाव केवलिपण्णताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे पणीयं आहारं आहारेज्जा ७। [९] 'नो अइमायाए पाण-भोयणं आहारित्ता भवइ से निग्गंथे। तं कहमिति ?-निग्गंथस्स खलु अइमायाए पाण-भोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपन्नत्ताओ वा धम्माओ भंसेजा। तम्हा १. खलु नो निग्गंथे अईमायाए पाण-भोयणं भुंजेज्जा ८ । [१०] "नो विभूसाणुवाई भवइ से निग्गंथे । तं कहमिइ १-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे भवइ । तओ णं तस्स इत्थिजणेणं अहिलसिजमाणस्स बंभयारिस्स बंभरे संका वा कंखा वा वितिगिंछा वा १. जाव धम्माओ सं २॥२. थे इत्थीणं पुन्वरयं शा० विना॥३. °यं सरेज्जा सं १ ला १ ला २ शापा० ॥ ४. नो निग्गंथे पणीयमाहारमाहारेजा । तं कह° सं १॥ ५. “आहारयिता-भोक्ता" इति पाटी० नेटी० ॥ ६. क० ? आ०-पणीयं ला १ । कहमिति चे आ०-पणीयं सं २ ला २ पु० कहमिति चे मायरियाह-निग्गं° शा० । कहमिति चेदाचार्य माह-नि ने० । कहमिति चेदायरियाह-नि० पणीयं पा०॥ ७. पणीयं आहारं माहारे सं १ शा०, यद्यपि सूत्रस्यास्याद्यन्तगतेन 'आहार' इतिसूत्रपदेनैतस्य पाठभेदस्य सुसङ्गतिस्तथापि पाइयटीकाकारेणात्र “प्रणीतं पानभोजनम् इति पान-भोजनयोरेवोपादानम्" इति व्याख्यातमतोऽत्र ‘पाण-भोयणं' इति पाठो मूलवाचनायामादृतः; चूर्णि-नेमिचन्द्रीयटीकाऽत्रातिसंक्षिप्ततरा तेन तत्सम्मतः पाठो नावगम्यते॥ ८. स्स० जाव केवलि° सं १॥ ९. °त्ताओ ध° ला १ शा०॥ १०. पणीयमाहारिजा सं २ ला २ पु०॥ ११. नो निग्गंथे अइमायं आहारमाहारेजा । तं कहमिति ?-निग्गंथस्स जाव भंसेजा। तम्हा सं १॥ १२. “आहारयिता-भोक्ता" इति पाटी० नेटी० ॥ १३. क.? भा०-अइमा ला १॥ १४. °ति चे आ०-अइमा सं २ ला २ पु० । ति चेदाचार्य आह-भइमा ने० । ति चेदायरि. याह-भइमा पा० । ति चे आयरियाह-नि शा०॥ १५. स्स० जाव केवलि° ला १। स्स बंभः। तम्हा ला २ पु०॥ १६. जाच धम्माओ सं २॥ १७. °त्तामओ ध° शा० ला १॥ १८. अइमायमाहाजारे ८।सं १॥ १९. नो निग्गंथे विभूसियसरीरे विभूसियवत्तिए भवेजा। तं कहमिइ ?-निग्गंथे खलु विभूसियसरीरे विभूसियवत्तिए इथिजणस्स पत्थणिजे भवति । वस्स णं इत्थीहिं पत्थिज्जमाणस्स बंभचारिस्स बंभचेरे संका वा० । तम्हा खलु [नो] निग्गंथे विभूसियसरीरे विभूसियवत्तिए भवेज्जा ९। सं १॥ २०. स्स. जाध केवलि° ला १॥ २१. वा जाव केवलि° ला २ पु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy