SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १६३ १५] सोलसमं बंभचेरसमाहिट्ठाणं अक्षयणं समुप्पज्जेजा, भेयं वा लभेजा, उम्मायं वा पाउणेजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नताओ वा धम्माओ भंसेजा। तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया ९। [११] नो सद्द-रूव-रस-गंध-फासाणुवाई भवति से निग्गंथे । तं कहमिति १-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइस्स बंभयारिस्सँ ५ बभचेरे संका वा कंखा वा वितिगिंछा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणेजा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपन्नताओ वा धम्माओ भंसेजा। तम्हा खलु नो सह-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे । दसमे बंभचेरसमाहिट्ठाणे हवइ १०॥२॥ ५१३. भवंति” एत्थ सिलोगों, तं जहा ज विवित्तमणाइण्णं 'रहियं इत्थिजणेण य । बंभचेरस्स रक्खट्ठा आलयं तु निसेवए ॥३॥ ५१४. मणपल्हायजॅणणिं कामरागविवेड्ढणिं । बंभचेररओ भिक्खू थीकेंहं तु विवजए॥४॥ ५१५. समं च संथवं थीहिं संकहं च अभिक्खणं । __बंभचररओ भिक्खू निच्चसो परिवजए॥५॥ १. ताओ ध° ला १ ला २ पु० शा०॥ २. °वादी हविजा ९। शा०॥ ३. नो निग्गंथे सहाणुवाई रूवाणुवाई गंधाणुवाई रसाणुवाई फासाणुवाई भवेजा। तं कहमिति ?-निग्गंथस्स खलु सद्दाणुवाई(? °वाइस्स) जाव [? नो निग्गंथे सया(द्दा). जाव फासाणु० भवेजा। दसमे बंभ सं १॥ ४. क.? आयरि० नि° ला १॥ ५. °ति चे आयरियाह-नि' ला २ पु० शा०। ति चेदायरियाह-नि° पा० ने०॥ ६. °वायस्स ला २। वादिस्स शा०॥ ७.स्स जाव केवलि° ला १॥ ८. °त्ताओ ध° ला १ शा० पा० ॥ ९. खलु नो निग्गंथे सद्द पा० ने० अनोपयुक्तेषु हस्तलिखितसूत्रादशेषु च ॥ १०. °वादी भवेजा से शा० । °वाई से अत्रोपयुक्तेषु हस्तलिखितसूत्रादर्शेषु ॥ ११. °ति वित्थ सं २। °ति य इत्थ पा० ॥ १२. इत्थ सं १ विना ॥ १३. अत आरभ्यैतदध्ययनसमाप्तिपर्यन्तानां श्लोकानां केवलं निर्देश एव चूर्णी, न तु व्याख्यानम्॥ १४. “यः विविक्तः...अनाकीर्णः...रहितः...आलयः..., सर्वत्र लिङ्गव्यत्ययः प्राग्वत् , यत्तदोर्नित्यसम्बन्धात् तम् , तुः पूरणे, निषेवते” इति पाटी० ॥ १५. रहियं थीज' सं १ सं २ शा० विना ॥ १६. तं सं १॥ १७. जणणी सं १ ने० विना ॥ १८. वड्ढणी सं१ने० विना ॥ १९.ररए सं २॥ २०. थीकहं परिवजए सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy