SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ [सु०५१६ - उत्तरऽज्झयणाणि .५१६. अंग-पचंगसंठाणं चारुल्लविय-पहियं । बंभचेररओ थीणं चक्खुगेझं विवज्जए ॥ ६ ॥ ५१७. कुइयं रुइयं गीयं हसियं थणिय कंदियं । बंभचेररओ थीणं सोयगेझं विवज्जए ॥ ७॥ ५१८. हाँसं किड्डे रई दप्पं सहसाँऽवत्तासियाणि य। बंभचेररओ थीणं नाणुचिंते कयाइ वि ॥८॥ ५१९. पणीयं भत्त-पाणं तु खिष्पं मयविवड्ढणं । बंभचेररओ भिक्खू निचसो परिवजए ॥९॥ ५२०. धमलद्धं मियं काले जंत्तत्थं पणिहाणवं । नाइमत्तं तु मुंजेज्जा बंभचेररओ सया ॥१०॥ ५२१. विभूसं परिवज्जेजा सरीरपरिमंडणं । बंभचेररओ भिक्खू सिंगारत्थं न धारए ॥११॥ ५२२. सद्दे रूवे य गंधे य रसे फासे तहेव य । पंचविहे कामगुणे निचसो परिवज्जए ॥१२॥ ५२३. ओलओ थीजणाइन्नो थीकहा य मणोरमा। संथवो चेव नारीणं तासिं इंदियदरिसणं ॥ १३ ॥ ५२४. कुइयं रुइयं गीय" सहभुत्तासियाणि य । पणीयं भत्त-पाणं च अइमायं पाण-भोयणं ॥१४॥ १. चारूलवि सं १॥ २. थीणं न निरे(रि)क्खे कयाइ वि ॥ सं १॥ ३. हासं दप्पं रई किहुं स सं १। हस्सं दप्पं रई किड्डे सहभुत्तासियाणि य पाटीपा० ॥ ४. °सा वित्ता सं २। सावत्तासणाणि य शापा०॥ ५. नोऽणु° शापा० ॥ ६. च पा० ॥ ७. धम्म लद्धं पाटी०, धयै लब्धमित्यर्थः, धम्मलद्धं इत्यपि पाटी०, धर्मलाभेन लब्धमित्यर्थः । धम्म लद्वं पाटीपा०, धर्म लब्धुमित्यर्थः॥ ८. जयत्थं पणिहाणयं सं १॥ ९. आलए सं १॥ १०. इसे सं १॥ ११. गीयं हसियं भुत्ता सं १ शापा० विना, नवरं गीयं हास भुत्ता शा०। अत्र "भुक्तासितानि च स्मृतानीति शेषः, ..., हास्याद्युपलक्षणं चैतत्" इति पाटी० नेटी०व्याख्यानात् 'हास' अथवा 'हसियं' इति पाठस्थाने 'सह' इति पाठस्य मौलिकता स्पष्टीभवति, चूर्णिव्याख्यासक्षेपो प्राक् निदर्शित एव॥ १२. तु सं १॥ १३. अइमाणं सं २ पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy