SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ २९ १८८]. पंचमे पिंडेसणऽज्झयणे पढमो उद्देसओ १८१. दुरूहमांणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा ॥ ९९ ॥ १८२. ऐयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥१०॥ १८३. कंदं मूलं पलंब वा आमं छिन्नं च सन्निरं । तुंबागं सिंगबेरं च आमगं परिवजए ॥ १०१॥ १८४. तहेव सत्तुचुण्णाई कोलचुण्णाई आवणे । ___ सक्कुलिं फाणियं पूयं अन्नं वा वि तंहाविहं ॥ १०२ ॥ १८५. विकायमाणं पसदं एण परिफासियं । "देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥१०३ ॥ १८६. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । अँच्छियं "तेंदुयं बिलं उच्छुखंडं च "सिंबलिं ॥१०४॥ १८७. अप्पे सिया भोयणज्जाए बहुउज्झियधम्मए । "बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥१०५॥ १८८. तहेवुच्चावयं पाणं अदुवा वॉरधोवणं । संसेइमं चाउलोदगं अँहुणाधोयं विवजए ॥१०६॥ १. °माणे अचू० ॥ २. पुढवीजी खं १॥ ३. एयारिसं महादोसं जा खं ४॥ ४. °णो। हंदि ! मालो हाटीपा० शुपा० ॥ ५. व शु०॥ ६. °ण्णाइ शु०॥ ७. फाणियं बुधं अन्न अचू० ॥ ८. पूइं खं १-४ ॥ ९. तधाविधं अचू० ॥ १०. रयेण परिधासियं अचू० पृ०॥ ११. दितियं खं १-२ ।। १२. अणमिसं खं २ । अणामिसं शुपा० ॥ १३. अंछियं खं १। अत्थियं खं २-४ जे० शु०; मुद्रितहरिभद्रीयवृत्तावप्यस्य 'अस्थिक' इति पर्यायोऽस्ति किन्तु हरिभद्रीयवृत्तेः प्राचीनतमताडपत्रीयादर्शऽत्र 'अच्छिकं' इत्युपलभ्यते तथाऽगस्त्यचूर्णी वृद्धविवरणेऽपि 'अच्छिय' इति पाठोऽस्ति । अतोऽत्र मूलवाचनायां 'अच्छियं' इति पाठः स्वीकृतोऽस्माभिः। श्रीसुमतिसाधुसूरिकृतलघुटीकाया मुद्रितावृत्तावत्र ‘अस्थिक' इति पर्यायोऽस्ति परं तस्या हस्तलिखितप्रतौ 'अस्तिकं' इत्यप्युपलभ्यते ॥ १४. तिदुयं शु०॥ १५. सेंबलिं खं ३-४ अचू० ०। संबलिं शु०॥ १६. धम्मिए शु०॥ १७. दितियं खं १-२॥ १८. वालधोवणं अचू० वृ० । वारधोयणं शु० । वालधोयणं जे० ॥ १९. अभिणवधोतं अचू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy