SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ३७ सु० २५९] पंचमे पिंडेसणऽज्झयणे बीओ उद्देसओ २५२. निच्चुग्विग्गो जहा तेणो अत्तकम्मेहि दुम्मई । तारिसो मरणंते वि' नाऽऽराहेइ संवरं ॥ ३९॥ २५३. आयरिए नाऽऽराहेइ समणे यावि तॉरिसो। गिहत्था वि' णं गरहंति जेणं जाणंति तारिसं ॥ ४०॥ २५४. एवं तु अगुणप्पेही गुणाणं च विवर्जए। तारिसो मरणंते वि नाऽऽराहेइ संवरं ॥४१॥ २५५. तवं कुव्वइ मेहांवी पैणीयं वजए रसं । मज्ज-प्पमायविरओ तवस्सी अइउक्कसो ॥४२॥ २५६. तस्स पैस्सह कल्लाणं अणेगसाहुपूइयं । विउँलं अत्थसंजुत्तं कितइस्सं सुणेह मे ॥४३॥ २५७. एवं तु गुणप्पेही अगुणोणं विवजए। तारिसो मरणंते वि आराहेइ संवरं ॥४४॥ २५८. आयरिए आराहेइ समणे यावि तारिसो। गिहत्था वि णं पूयंति जेण जाणंति तारिसं ॥४५॥ २५९. तवतेणे वैइतेणे स्वतेणे य जे नरे। आयार-भावतेणे य कुव्वई देवकिब्बिसं ॥ ४६॥ १. जधा तेणो अप्पक अचू०॥ २. °म्मइ खं ३-४ । °म्मती अचू० ॥ ३. वि ण आरा' अचू० ॥ ४. तारिसे खं ४ हाटी०॥ ५. व खं २॥ ६. जेणं खं ३॥ ७. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णि-वृद्धविवरणयोः ॥ ८. जओ खं १-२॥ ९. मेधावी अचू० ॥ १०. पणीए वजए रसे अचू० वृ०॥ ११. पस्सध अचू० । पासह शुपा० ॥ १२. पूतियं अचू० । पूजियं वृ०। पूयणं खं ४॥ १३. अगस्त्यचूर्णि-वृद्धविवरणयोः 'विउलं' इत्यत्रानुस्वारस्यालाक्षणिकत्वेन सामासिकपदरूपेण व्याख्याऽस्ति । हरिभद्रपादैस्तु भिन्नपदत्वेन व्याख्यात. मस्ति ॥ १४. कित्तयिस्सं अचू०। कित्तिज्जंतं सु वृ०॥ १५. एवं स गु हाटी०॥ १६. °प्पेधी अगुणाण अचू०॥ १७. °णाणं च वि खं ४ हाटी। णाणं तु वि खं ३। °णाणं च विवज्जओ खं २ शु० हाटी। °णाणं च वज्जओ खं १ । °णाण विवज्जओ जे० । °णाऽणविवज्जए अचूपा० वृपा० । वृद्धविवरणेऽयं पाठभेदो नागार्जुनीयवाचनानुसारी निर्दिष्टोऽस्ति, तथा हि-"नागज्जुणिया तु एवं पढंति-एवं गुणप्पेही अगुणाऽणविवजए अगुणा एव अणं अगुणाणं, अणं ति वा रिणं ति वा एगट्ठा, तं च अगुणरिणं अकुव्वंतो"॥ १८ पूइंति खं १ जे०। पूएंति खं ३ । पूर्वेति जेणं अचू० ॥ १९. वतिते अचू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy