SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सुत्तंको सुत्तादि सुत्तको दसवेयालियसुत्तस्स सुत्ताणुक्कमो ३६५ सुत्तादि धिरत्यु ते जसोकामी १२ पगईए मंदा वि भवंति एगे ४५४ धुवं च पडिलेहेजा ४०५ पच्छाकम्मं पुरेकम्म ३१५ धूमणे त्ति वमणे य २५ पा० पच्छेकम्म , ३१५ पा० धूवणे ४५ त्ति वमणे ४६ य २५ पच्छा वि ते पयाया पृ० १८ प्रक्षिप्तगाथा नक्खत्तं सुमिणं जोगं ४३८ पडिकुटकुलं न पविसे नगिणस्स वा वि मुंडस्स ३२७ पडिग्गहं संलिहिताणं २१४ न चरेज वासे वासंते पडिमं पडिवजिया मसाणे ५३२ न चरेज वेससामंते पडिसेहिए व दिन्ने वा न जाइमत्ते न य रूवमत्ते ५३९ पढमं नाणं तओ दया न तेण भिक्खू गच्छेज्जा १७९ * पढमं भंते ! महत्वए ४२ नऽन्नत्थ एरिसं वुत्तं २६८ पयत्तपक्के त्ति व पक्कमालवे ३७३ न पक्खओ न पुरओ ४३३ परिक्खभासी सुसमाहिइंदिए ૩૮૮ न पडिण्णवेजा सयणाऽऽसणाई ५६७ परिजभासी सुसमाहिइंदिए ३८८ पा० न परं वएजासि 'अयं कुसीले' ५३८ परिवूढे त्ति णं बूया न बाहिरं परिभवे ४१८ परीसहरिऊदंता न मे चिरं दुक्खमिणं भविस्सई ५५७ पवडते व से तत्थ नमोकारेण पारेत्ता पविसित्तु परागारं ४०७ न य भोयणम्मि गिद्धो ४११ पवेयए अजपयं महामुणी ५४० न य वुग्गहियं कहं कहेजा पंचासवपरिन्नाया २७ न या लभेजा निउणं सहायं पंचिंदियाण पाणाणं ३५२ न सम्ममालोइयं होजा पाईणं पडिणं वा वि २९६ न सो परिग्गहो वुत्तो पिट्ठगतेण हत्थेण १२९ नाण-दसणसंपन्नं २६४ पियाएगइओ तेणो २५० नाणमेगग्गचित्तो १-२ य ५१४ पिंड सेजं च वत्थं च ३१० नामधेजेण णं बूया इत्थी पीढए चंगबेरे य ३५९ " , , पुरिस३५१ पुढविं न खणे न खणावए ५२२ नाऽऽसंदी-पलियंकेस ३१७ पुढविं भित्तिं सिलं लेखें ३९२ निक्खम्ममाणाय बुद्धवयणे ५२१ पुढविकायं न हिंसंति २८९ निगिणस्स वा वि मुंडस्स ३२७ पा० पुढविकायं विहिंसंतो २९० निच्चुग्विग्गो जहा तेणो २५२ पुढविक्कातिए जीवे ण स. पृ. ७ [गा० १] निट्ठाणं रसनिज्जूढं ४१० ,, ,, स- पृ. ८ [गा० ४ निदं च न बहुमनेजा ४२९ पुढविक्कायं विहिंसेज्जा पृ० २८ टि० २ निद्देसवत्ती पुण ने गुरूणं * पुढवि चित्तमंतमक्खाया ३५ निस्सेणिं फलगं पीढं पुढवि दग अगणि मारुय ३९० नीयं सेजं गई ठाणं ४८५ पुत्त-दारपरिकिण्णो नीयदुवारं तमसं १०२ पुरओ जुगमायाए पक्खंदे जलियं जोई पुरेकम्मेण हत्थेण ११४ HTRA... २०४ २८३ १८० ८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy