SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ बिइया चूलिया चूला-बारसमं अज्झयणं ५६०. चूलियं तु पवक्खामि सुयं केवलिभासियं । जं सुणेत्तु संपुण्णाणं धम्मे उप्पजेई मई ॥१॥ ५६१. अणुसोयपट्ठिए बहुजणम्मि पडिसोयलद्धलक्खणं । पडिसोयमेव अप्पा दायव्वो होउकामेणं ॥२॥ ५६२. अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो, पडिसोओ तस्सं उत्तारो॥३॥ ५६३. तम्हा आयारपरक्कमेण संवरसमाहिबहुलेणं । चरिया गुणा य नियमा र्य होंति साहूण दट्टव्वा ॥ ४ ॥ ५६४. अणिएयवासो समुयाणचरिया अण्णायउंछं पैइरिक्कया य । अप्पोवही कलहविवज्जणा यं विहारचरिया इसिणं पसत्था ॥५॥ ५६५. आइण्ण-ओमाणविवजणा य उस्सन्नदिट्ठहिँड भत्त-पाणे । संसट्ठकप्पेण चरेज्ज भिक्खू तज्जायसंसट्ठ जई जैएज्जा ॥६॥ ५६६. अमज्ज-मंसासि अमच्छरीया अभिक्खैणं निविगईगया य । अभिक्खणं काउस्सग्गकारी सज्झायजोगे पयओ" हवेज्जा ॥७॥ १५ १. सुपुण्णाणं हाटी० ॥ २. °ज्जए खं १-३ शु० । जती अचू० ॥ ३. आसमो सु° अचू० हाटीपा० अवपा०। “आसमो-तेवोवणत्थाणं" इति अचू० । “आसवो नाव इंदियजओ" इति वृद्धविवरणम् । आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः काय-वाङ्-मनोव्यापारः, आश्रमो वा-व्रतग्रहणादिरूपः” इति हाटी०॥ ४. स्स निप्फेडो॥ अचू० । स्स निग्घाडो वृ०॥ ५. एवं आयार° अचू० वृ०॥ ६. हु खं १ जे०॥७. अणिययवा खं ३ ॥ ८. पयरि खं २ शुपा० । पतिरि° अचू०॥ ९. उ वृ०॥ १०. भाइण्णोमाण° खं १-३-४ अचू० वृ०॥ ११. मोसन्न खं २-४ शु०॥ १२. हडं भत्त-पाणं अचू०, हरं भत्त अचूपा०॥ १३. जयेजा खं २ अचू० ॥ १४. क्खणिव्वीतियजोगया य अचूपा० । °क्खणं निम्वियए य हुज्ज । मभि खं २ प्रतौ संशोधितः पाठः॥ १५. °ो वहेजा खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy