SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ __१८ दसवेयालियसुत्ते [सु०८०-९० ८०. सुंहसायगस्स समणस्स सौयाउलगस्स निगामसाइस्स। उच्छोलणापैहोइस्स दुलहा सोग्गइ तारिसगस्स ॥४९॥ ८१. तवोगुणपहाणस्स उज्जुमइ-खंति-संजमरयस्स। परीसहे जिणंतस्स (लहा सोग्गेइ तारिसगस्स ॥५०॥ [पंच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई। जेसिं "पिओ तवो संजमो य खंती य बंभचेरं च ॥] ८२. इच्चेयं छज्जीवणियं सम्मपिट्ठी सया जए। दुलहं लभित्तु सामण्णं कम्मुणा ण विरहेजासि ॥५१॥त्ति बेमि॥ ॥ चउत्थं छज्जीवणियऽज्झयणं ॥४॥ १. सुहसीलगस्स अचू०, मूलवाचनापाठश्च पाठान्तरत्वेन निर्दिष्टोऽगस्त्यचूर्णौ ॥ २. साताकुलगस्स अचू० ॥ ३. निकामसाइस्स अचू० । निकामसायस्स वृ०। निगामसायस्स खं ३ ॥ ४. °पहोतिस्स अचू० । °पहोविस्स खं १-३ वृ० हाटी० । °पहोयस्स खं ॥ ५. सोगइ खं २-३ जे० । सुग्गती अचू० । सोग्गई खं १॥ ६. तवगुण° शुपा० ॥ ७. परिस्सहे खं ३ ॥ ८. सुलभिता सो° अचू० । सुलभा सो° खं १.३ जे. वृ०॥ ९. सोग्गति अचू० । सोगइ खं २-३ जे०॥ १०. चूर्णिद्वय-हरिभद्रीयवृत्ति-सुमतिसाधुवृत्तिषु गाथासूत्रमिदं न व्याख्यातम् । अतः सर्वेष्वपि सूत्रादर्शेषूपलभ्यमानमपीदं गाथासूत्रं प्रक्षिप्त ज्ञायते ॥ ११. पयावा ख १-३-४ ॥ १२. पी उ तवो शु० ॥ १३. दुलभं अचू० खं ३ जे०॥ १४. विराहेजा ॥ त्ति बेमि अचू०, मूलवाचनापाठश्चागस्त्यचूर्णौ पाठान्तरत्वेन निर्दिष्टः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy