________________
__१८
दसवेयालियसुत्ते
[सु०८०-९० ८०. सुंहसायगस्स समणस्स सौयाउलगस्स निगामसाइस्स।
उच्छोलणापैहोइस्स दुलहा सोग्गइ तारिसगस्स ॥४९॥ ८१. तवोगुणपहाणस्स उज्जुमइ-खंति-संजमरयस्स।
परीसहे जिणंतस्स (लहा सोग्गेइ तारिसगस्स ॥५०॥ [पंच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई।
जेसिं "पिओ तवो संजमो य खंती य बंभचेरं च ॥] ८२. इच्चेयं छज्जीवणियं सम्मपिट्ठी सया जए।
दुलहं लभित्तु सामण्णं कम्मुणा ण विरहेजासि ॥५१॥त्ति बेमि॥
॥ चउत्थं छज्जीवणियऽज्झयणं ॥४॥
१. सुहसीलगस्स अचू०, मूलवाचनापाठश्च पाठान्तरत्वेन निर्दिष्टोऽगस्त्यचूर्णौ ॥ २. साताकुलगस्स अचू० ॥ ३. निकामसाइस्स अचू० । निकामसायस्स वृ०। निगामसायस्स खं ३ ॥ ४. °पहोतिस्स अचू० । °पहोविस्स खं १-३ वृ० हाटी० । °पहोयस्स खं ॥ ५. सोगइ खं २-३ जे० । सुग्गती अचू० । सोग्गई खं १॥ ६. तवगुण° शुपा० ॥ ७. परिस्सहे खं ३ ॥ ८. सुलभिता सो° अचू० । सुलभा सो° खं १.३ जे. वृ०॥ ९. सोग्गति अचू० । सोगइ खं २-३ जे०॥ १०. चूर्णिद्वय-हरिभद्रीयवृत्ति-सुमतिसाधुवृत्तिषु गाथासूत्रमिदं न व्याख्यातम् । अतः सर्वेष्वपि सूत्रादर्शेषूपलभ्यमानमपीदं गाथासूत्रं प्रक्षिप्त ज्ञायते ॥ ११. पयावा ख १-३-४ ॥ १२. पी उ तवो शु० ॥ १३. दुलभं अचू० खं ३ जे०॥ १४. विराहेजा ॥ त्ति बेमि अचू०, मूलवाचनापाठश्चागस्त्यचूर्णौ पाठान्तरत्वेन निर्दिष्टः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org