SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५८ दसवेयालियसुत्ते [सु० ४१८४१८. न बाहिरं परिभवे अंत्ताणं न समुक्कसे । सुयलाभे न मज्जेज्जा जच्चा तँवसि बुद्धिए ॥ ३०॥ ४१९. से जाणमजाणं वा कुट्ट आहम्मियं पयं । संवरे खिप्पमप्पाणं बीयं तं न समायरे ॥ ३१ ॥ ४२०. अणायारं परक्कम्म नेव गूहे, न निण्हवे । सुई सया वियडीवे असंसत्ते जिइंदिए ॥३२॥ ४२१. अमोहं वयणं कुन्जा आयरियस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववायए ॥ ३३ ॥ ४२२. अधुवं जीवियं नचा सिद्धिमग्गं वियाणिया । "विणियटेज भोगेसु, आउं परिमियमप्पणो ॥३४॥ बिलं थामं च पेहाए सद्धामारोग्गमप्पणो । खेत्तं कालं च विण्णाय तेहऽप्पाणं निझुंजए ।] ४२३. जरा जाव न पीलेई वाही जाव न वड्ढई । जाँविंदिया न हायंति ताव धम्म समायरे ॥३५॥ ४२४. कोहं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि 'दोसे उ इच्छंतो हियमप्पणो ॥ ३६॥ ४२५. कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो ॥ ३७॥ १. अप्पाणं अचू०॥ २. सुतेण लाभेण लजाए जच्चा तवस बुद्धिए अचू० वृ०॥ ३. जा जाया त° खं ४॥ ४. तवस्सि खं ३-४॥ ५. जाणं अजाणं खं ४ जे० शु०॥ ६. बितियं खं ३ अचू० वृ०। बिययं जे० ॥ ७. "म्म ण गूहे, ण व नि अचू० वृ०॥ ८. भावो असंसत्तो जितिंदिमओ अचू०॥ ९. आयरियाणं म अचू० वृ० हाटी०॥ १०. विणिविजज अचू० । विणिव्विसेजा भो वृ०॥ ११. सूत्रश्लोकोऽयं अगस्त्यचूर्णि-वृद्धविवरण-हरिभद्रीयटीकासु न व्याख्यातः, अतः प्रक्षिप्त इति न स्वीकृतोऽत्र मूलसूत्रत्वेन। श्रीसुमतिसाधुसूरिकृतटीकायामवचूर्या च व्याख्यातोऽयं सूत्रश्लोकः सर्वेष्वपि सूत्रादर्शेषूपलभ्यते ॥ १२. तहऽत्ताणं न जोजए शुपा०॥ १३. °प्पाणं निभोयए खं ३-४ । °प्पाणं निजोजए जे०। 'प्पाणं न जुंजए शु०॥ १४. जाव जरा न वृ०॥ १५. न जायति । जा° वृ०॥ १६. वड्ढा खं १-३। वढती अचू०॥ १७. जावेंदि° खं ३॥ १८. दोसाई इ खं १-३॥ १९. मित्ताइं खं १-२-३-४ जे०॥ Jain Education International For Private & Personal Use Only www.jainefibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy