SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०९-२२] agi काविलीयं भज्झणं २१६. न हु पोवई अणुजाणे मुच्चेन्न कयाइ सव्वदुक्खाणं । एवायरिएहिं अक्खायं जेहिं इमो साहुधम्मो पण्णत्तो ॥ ८ ॥ २१७. पाणे य नाइवाएज्जा से समिए ति वुंच्चई ताई | तओ से पावगं कम्मं निजांइ उदगं वं थलाओ ॥ ९॥ २१८. जंगनिस्सिएहिं भूँएहिं तसनामेहिं थावरेहिं च । नो ""तेसिं औरभे दंडं मणसा वैयस कायसा चैव ॥ १० ॥ २१९. सुद्धेसणाओ नच्चा णं तत्थ 'ठेवेज्ज भिक्खू अप्पाणं । जायाए घासमेसेज्जा रसगिद्धे न सिया भिक्खाए ॥। ११ ॥ २२०. पंताणि चेव सेवेज्जा सीयपिंडं पुराणकुम्मासं । असं पुलागं वा जवणीं वा निसेवए मंथुं ॥ १२ ॥ २२१. जे लक्खणं च सुविणं च अंगविज्जं च जे पउंजंति । न हु ते समणा वुच्चंति एवं आयरिएहिं अक्खायं ॥ १३॥ २२२. इह जीवियं अनियमेत्ता पन्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा उर्ववैज्ज्ञंति आसुरे काए ॥ १४ ॥ १. पाणिवहं शापा० ॥ २. अत्र “ सुब्व्यत्ययात् तृतीयार्थे षष्ठी” इति पाटी० ॥ ३. एवमारि पा० ने० नेटी० मुद्रितपाटी० । एवारि शा० ॥ ४. जेहिं सो साधुध चू० । जेहिं मो (सो) सा° सं २॥ ५. सं १ प्रतावियं नवमी गाथा एतदनन्तरागताया दशम (जगनिस्सिएहिं०)गाथायाः पश्चाद्वर्तते ॥ ६. समियन्ति सं २ । समिइ तिला १ ला २ पु० ॥ ७ बुच्चाइ सं १६० ॥ ८. पावयं सं १ विना ॥ ९. निण्णाइ चू० पाटीपा० ॥ १०. व थालीओ शापा० ॥ ११. जगणिस्सिएस भूएसु तसनामेसु थावरेसु य । इति पाइयटीका नेमिचन्द्रीयटीकासम्मतः पाठो नोपलभ्यते सूत्रादर्शेषु । जगनिस्सिताण भूताणं तसनामाणं थावराणं च । न तेहिमारभे चू., जगणिते थावरणासु भूतेसु तसणामेसु वा । नो ते तथा जगणिस्सिए हिं० थावरेहि वा । इति द्वे अपि पाठान्तरे चूर्णिनिर्दिष्टे । जगनिस्सियाण भूयाणं तसाणं थावराण य । नो तथा जगनिस्सिएहिं भूएहिं तसनामेहिं थावरेहिं च । नो इति पाठान्तरद्वयं पाइयटीकानिर्दिष्टम् ॥ १२. रूवेहिं शापा० ॥ १३. तेसिमार सं १ ला १ विना । तेसिं ति तेषु " इति पाटी० टी० ॥ १४. भारभे डंड मण वयसा सं १ ॥ १५. वयसा शा० पा० ॥ १६. ठाविज्ज ह० ॥ १७. अदुव चू० ॥ १८. बुक्कसं पा० ने०, यद्यपि मुद्रितयोः पाइयटीका नेमिचन्द्रीयटीकयोः 'बुक्कसं' इत्युपलभ्यते किन्तु एतयोर्द्वयोरपि टीकयोः प्राचीन हस्तलिखितादर्शेषु ' वक्कसं' इति समग्रसूत्रप्रतिपाठानुसार्येव पाठ उपलभ्यते ॥ १९. ट्ठा नि' सं १ | हाए नि सं २५० ह० ० टी० | "जवणट्ठ त्ति यापनार्थम्, वा समुच्चये " इति पाटी० ॥ २०. अंगविज्जा य जे सं १२० ॥ २१. अणियम्मित्ता सं २ ॥ २२. 'वनंती ह० शापा० ॥ 300 Jain Education International a° For Private & Personal Use Only ११७ १० www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy