SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ चउत्थं छज्जीवणियऽज्झयणं ४२. पढमे भंते! महव्वंए पाणाइवायाओ वेरमणं । सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बाँयरं वा तसं वा थावरं वा, नेव सयं पाणे अँइवाएजा, नेवऽन्नेहिं पाणे अइवायावेजा, पाणे अइवायंते वि अन्ने न सँमणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मँणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि ५ गरहामि अप्पाणं वोसिरामि । पढमे भंते! महव्व उवडिओ मि सव्वाओ पाणाइवायाओ वेरमणं ॥ ११ ॥ ४४] ४३. अहावरे दोच्चे भंते! महींए मुसावायाओ वेरमणं । सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहीं वा भया वा हासा वीं । नेव सयं मुसं वैएज्जा, नेवऽन्नेहिं मुसं वयावेज्जा, मुसं वयंते वि अन्ने न समणुजाणेज्जा । जावज्जी- १० वाए तिविहं तिविहेणं, मैंणेणं वायाए काएणं, न करेमि न कारवेमि कँरेंतं पि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि । दोचे भंते ! महव्वै उवडिओ मि सव्वाओ मुसावायाओ वेरमणं ॥ १२ ॥ ४४. अंहावरे तच्चे भंते ! महव्वैए अदिन्नादाणाओ वेरमणं । सव्वं भंते! अदिन्नादाणं पञ्चक्खमि । से गामे वा नगरे वा रन्ने वा अप्पं वा बहुं वा अणुं वा I १५ १. व्वते उवट्टितो मि पाणातिवातातो वे अचू०, "केति 'उवट्ठितो मि'त्ति अंते पढंति " इत्यनेन मूलवाचनागतः पाठो वाचनान्तरत्वेन निर्दिष्टः श्रीमद्भिरगस्त्यसिंहपादैः ॥ २. वातरं वा अचू·, तथा चागस्त्यचूर्णि:- -" वातं रातीति वातरो - महासरीरो तं वा " ॥ ३. वा, से त पाणातिवाते चतुव्विहे, तं० - दन्वतो खेत्ततो कालतो भावतो । दव्वतो छसु जीवनिकाएसु, खेत्ततो सव्चलोगे, कालतो दिया वा राम्रो वा, भावतो रागेण वा दोसेण वा । णेव सयं पाणे अचू·, अयमधिकः पाठः कतिचिदाचार्याभिप्रायेण सूत्रपाठः, कतिचिदाचार्यान्तराभिप्रायेण च प्राचीनवृत्तिपाठ इत्यावेदितमगस्त्यसिंहपादैः स्वचूर्णौ । एतदधिकपाठविषयेऽग्रेऽपि महाव्रतालाप - केष्वित्थमेवावगन्तव्यम् ॥ ४. अतिवातेमि, नेव' अचू० ॥ ५. अतिवायावेमि, पाणे अचू० ॥ ६. समणुजाणामि । जाव अचू० ॥ ७ मणसा वयसा कायसा, न क अचू० ॥ ८. व्वते पाणातिवाता तो वे अचू० ॥ ९ आहावरे अचू० ॥ १०. व्वते उवट्ठितो मि मुसावातातो वे अचू० ॥ ११. लोभा जे० अचू० ॥ १२. वा । से य मुसावाते चउब्विहे, तं० - दव्वतो एक । दव्वतो सव्वदव्वेसु, खेत्ततो लोगे वा भलोगे वा, कालतो दिया वा रातो वा, भावतो कोहेण वा लोभेण वा भतेण वा हासेण वा । णेव सतं मुखं अचू० ॥ १३. वइज्जा जे० खं २ | १५. जाणामि । मि, व अचू० ॥ १४. वयावज्जा खं १ - ३ | वयावेमि, मुसं अचू० ॥ जाव' जे० खं १ - ४ अचू० ॥ १६. मणसा वयसा कायसा, न क° अचू० ॥ १-२-४ ॥ १८. गरिहामि शु० ॥ १९. व्वते मुसावातातो वे अचू० ॥ अ० ॥ २१. व उवट्ठितो मि अदिष्णादाणातो वे अचू० ॥ २२. 'क्खामि । से अपं १७. करंत खं २०. महावरे वा ब' अचू० पृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy