Book Title: Uttaradhyayan Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ० १ उपोद्धात
अस्यामसपिण्या जातस्य चतुर्विंशस्य चरमतीर्थकरस्य भगवतः श्रीवर्धमानस्वामिनश्वरमचातुर्मास्य पानापुर्यामासीत् । तत्र कृतपठभक्तेपु नवमल्लकि-नवलेच्छकि काशी-कौशलकेषु अष्टादशमु गणराजेपु समुपस्थितेषु तस्य चरमदेशना पत्रिंशद' ययनामिका उत्तरा ययननामतः प्रसिद्धा, विंशत्य ययनामिका तु विपाश्रुतारव्या । तनोत्तरा'ययनस्य शब्दार्यस्त्वेवम्-उत्तराणि-मोक्षसाधकत्वात् प्रधानानि अभ्ययनानि यत्र तदुत्तरा ययनम् ।
नन्विदमेव शास्त्र प्रधान चेत् आचाराङ्गादिद्वादशाङ्गी भगवत्मज्ञप्ताऽपि प्रधानतयाऽनुक्तवादितोऽपप्टतया मेक्षापहिरनुपादेया स्यादिति चेद् ? अनोभगवान गौतम गणधर को (नत्वा) नमस्कार कर मैं (उत्तराध्ययने) इस उत्तराभ्ययन मृत्र के ऊपर (प्रियदर्शिनी वृत्ति) प्रियदर्शिनी नामक वृत्ति की (कुर्वे ) रचना करता हूँ ॥४॥
टीकार्य-इस अवसर्पिणी काल मे उत्पन्न चौवीसवें अन्तिम तीर्थकर भगवान श्रीवर्धमान स्वामी का अन्तिम चातुर्मास पावापुरी मे हुआ। वहा पर भगवान की सेवा मे, नवमल्लकि नवलेच्छकि जो काशी ण्व कौशल देश के अठारह गणराजाये वे उपस्थित र । उनसनो ने पष्ठभक्त किया। उस समय उन श्री भगवान महावीर स्वामी की अन्तिम देशना हुई, जो देशना उत्तीस अध्ययनरूप 'उत्तराभ्ययन' इस नाम से प्रसिद्ध हुई, तथा वीस अध्ययनरूप विपाकभुत, इस नाम से भी प्रसिद्ध हुई। उनमे 'उत्तराध्ययन' शब्द का अर्थ इस प्रकार है-मोक्ष साधक होने से उत्तर-प्रधान है अध्ययन जिसमे वह उत्तराध्ययन है।
धरने (नत्वा) नभ७२ री सु (उत्तराध्ययने) उत्तराध्ययन सूत्र ५२ (प्रियदर्शिनीम् पृत्ति) प्रियशिनी नामनी वृत्तिनी (कु) २यना ४३ छु ॥४॥
ટીકા–આ અવસર્પિણી કાળમા ઉત્પન્ન થયેલા ચોવીસમા છેલ્લા તીર્થ કર ભગ વાન શ્રી વર્ધમાન સ્વામીને છેલ્લે ચાતુર્માસ પાવાપુરીમાં થયો ત્યા આગળ ભગવાનની સેવામાં નવમલ્લ િનવલેચ્છક જે કાશી અને કૌશલ દેશના અઢાર ગણરાજા આવેલ હતા એ બધાએ પણભક્ત કરેલ આ સમયે ભગવાન શ્રી મહાવીર સ્વામીની અતિમ દેશના થઈ, જે દેશના છત્રીસ અધ્યયનરૂપ ઉત્તરાધ્યયન આ નામથી પ્રસિદ્ધ થઈ, તથા વીસ અધ્યયનરૂપમા વિપાકશ્રુત નામથી પણ પ્રસિદ્ધ થઈ, આમા “ઉત્તરાધ્યયન' શબ્દને અર્થ આ પ્રકારે છે– મોક્ષસાધક હોવાથી ઉત્તર–પ્રધાન છે અવ્યયન જેમા તે ઉત્તરાધ્યયન છે