________________
आठवाँ प्रकरण |
मूलम् ।
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा । मत्वेति हेलया किञ्चिन्मा गृहाण विमुञ्च मा ॥ ४ ॥
पदच्छेदः ।
यदा, न, अहम्, तदा, मोक्षः, यदा, अहम्, बन्धनम्, तदा, मत्वा, इति, हेलया, किञ्चित् मा गृहाण, विमुञ्च मा ॥
1
शब्दार्थ |
अन्वयः ।
यदा=जब
अहम् = मैं हूँ
तदा-तब
बन्धनम् =बन्ध है
यदा=जब
अहम् न=मैं नहीं हूँ
तदा-तब
मोक्षः=मोक्ष है
शब्दार्थ | अन्वयः ।
इति= इस प्रकार
मत्वा=मान करके
हेलया = इच्छा करके
मान्मत
१२७
गृहाण = ग्रहण कर मा=मत
विमुञ्चत्याग कर ||
भावार्थ ।
1
जब तक पुरुष में अहंकार बैठा है - 'मैं ब्राह्मण हूँ', 'मैं ज्ञानी हूँ,' 'मैं त्यागी हूँ, तब तक वह मुक्त कदापि नहीं हो सकता है । ऐसा भी कहा है
यावत्स्यात्स्वस्य सम्बन्धोऽहंकारेण दुरात्मना । तावन्न लेशमात्रापि मुक्तिवार्ता विलक्षणा ॥ १ ॥ अर्थात् तब तक इस जीव का सम्बन्ध दुरात्मा अहंकारी