________________
अष्टावक्र गीता भा० टी० स०
पदच्छेदः ।
सुखम्, आस्ते, सुखम्, शेते, सुखम्, आयाति, याति, च सुखम्, वक्ति, सुखम्, भुंक्ते, व्यवहारे, अपि, शान्तधीः ॥ शब्दार्थ | अन्वयः ।
शब्दार्थ |
अन्वयः ।
३३६
व्यवहारे व्यवहार में अपि-भी
शान्तधीः- ज्ञानी
सुखम् = सुख-पूर्वक
आस्ते बैठता है
सुखम् = सुख- पूर्वक आयाति आता है।
च और
याति = जाता है। सुखम् = सुख पूर्वक
वक्त बोलता है। च = और
सुखम् = सुख- पूर्वक
भुङ क्ते भोजन करता है ||
भावार्थ ।
जीवन्मुक्त ज्ञानी व्यवहार आदिकों में भी आत्मसुख करके ही स्थित रहता है । बैठते-उठते, शयन करते, खातेपीते संपूर्ण क्रियाओं को करते हुए भी विद्वान् शान्तचित्तवाला रहता है ।। ५९ ।।
मूलम् ।
स्वभावाद्यस्य
नैवातिर्लोकवद्वयवहारिणः ।
महाह्रद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ ६० ॥ पदच्छेदः ।
स्वभावात्, यस्य, न, एव, आर्तिः, लोकवत्, व्यवहारिणः, महाह्रदः, इव, अक्षोभ्य, गतक्लेशः, सुशोभते ॥