________________
अष्टावक्र गीता भा० टी० स०
मूलम् ।
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च । जागरेऽपि न जागति धीरस्तृप्तः पदे पदे ॥ ९४ ॥ पदच्छेदः ।
३६८
सुप्तः, अपि, न, सुषुप्तौ च, स्वप्ने, अपि, शयितः, न, च, जागरे, अपि, न, जागर्ति, धीरः, तृप्तः, पदे, पदे ॥
शब्दार्थ |
अन्वयः ।
धीरः = ज्ञानी सुषुप्तौ = सुषुप्ति में सुप्तः सुप्तवान् है च = और
स्वप्ने स्वप्न में
अपि = भी
शब्दार्थ | अन्वयः ।
न=नहीं
शयितः = सोया हुआ है च = और
जागरे=जाग्रत् में
अपि भी
न=नहीं
अपि = भी
न=नहीं
जागति= जागता है।
अतएव = इसी लिये
सः वह पदेपदे = क्षण-क्षण में
तृप्तः = तृप्त है ॥
भावार्थ ।
1
जीवन्मुक्त विद्वान् सुषुप्ति के होने पर भी सुषुप्तिवाला नहीं होता है । और स्वप्न अवस्था के प्राप्त होने पर भी वह स्वप्न अवस्थावाला नहीं होता है । जाग्रत् अवस्थाओं में जागता हुआ भी वह जागता नहीं है । क्योंकि तीनों अवस्थाओंवाली जो बुद्धि है; उसका वह साक्षी होकर उससे पृथक् है ।। ९४ ।।