________________
अठारहवाँ प्रकरण |
पदच्छेदः ।
निः स्नेहः, पुत्रदारादौ निष्कामः, विषयेषु, च, निश्चिन्तः, स्वश, रीरे, अपि, निराशः, शोभते, बुधः ॥
अन्वयः ।
अन्वयः ।
शब्दार्थ |
पुत्रदारादौ पुत्र और स्त्री आदिकों में निःस्नेहः-स्नेह-रहित
च = और
विषयेषु = विषयों में निष्कामः कामना - रहित
३५९
शब्दार्थ |
अपि =और
स्वशरीरे अपने शरीर में
निश्चिन्तः = चिन्ता - रहित बुधः ज्ञानी
शोभते शोभायमान होता है ॥
भावार्थ |
विद्वान् जीवन्मुक्त निराश होकर ही शोभा को पाता है । क्योंकि स्त्री- पुत्रादि के स्नेह से वह रहित है, और इसी कारण विषयों में और भोगों में वह निष्काम है । अर्थात् अपने शरीर की स्थिति के लिये भी भोजन आदिकों की चिन्ता नहीं करता है ॥ ८४ ॥
मूलम्
तुष्टि: सर्वत्र धीरस्य यथापतितवर्तिनः ! स्वच्छन्दं चरतो देशान्यत्रास्तमितशायिनः ॥ ८५ ॥
पदच्छेदः ।
"
तुष्टिः, सर्वत्र, धीरस्य यथापतितवर्तिनः, स्वच्छन्दम्, चरतः, देशान्, यत्र, अस्तमितशायिनः ॥