________________
दशवाँ प्रकरण।
मूलम् । विहाय वैरिणं काममर्थं चानर्थसंकुलम् । धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥१॥
पदच्छेदः । विहाय, वैरिणम्, कामम्, अर्थम्, च, अनर्थसंकुलम्, धर्मम्, अपि, एतयोः, हेतुम्, सर्वत्र, अनादरम्, कुरु ॥ अन्वयः। ___ शब्दार्थ । | अन्वयः।
शब्दार्थ। वैरिणम् वैरी-रूप
हेतुम् कारण-रूप कामम् कामना को
धर्मम् धर्म को च और
अपि भी अनर्थसंकुलम् अनर्थ से भरे हुए विहाय-छोड़कर अर्थम् अर्थ को
( धर्म, अर्थ और विहाय त्याग करके
सर्वत्र-२ काम के हेतु
कर्मो को च-और एतयोः उन दोनों को अनादरम् कुरु अनादर कर ॥
भावार्थ । पहले प्रकरण में विषयों के विना भी संतोष-रूप वैराग्य