Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् २५ लब्धानि भवन्ति, तानि चायनराशौ प्रक्षिप्यन्ते, जातानि षट्षष्टिरयनानि ६६, पश्चादवतिष्ठन्ते नवमण्डलानि पञ्चदश च सप्तषष्टिभागा मण्डलस्य, तत्र पञ्चदश सप्तपष्टिभागाः सप्तपष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वे शते एकाशीत्यधिके-२८१ तयोः सप्तषष्टया मागे हृते लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तपष्टिभागाः मण्डलस्य ते च मण्डलराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि परिपूर्णरूपाणि, त्रयोदशभि मण्डलैः त्रयोदशभिश्च सप्तपष्टिभागैः परिपूर्णमेकमयनं लब्धमिति तत अयनराशौ प्रक्षिप्यते जातानि सप्तषष्टिरयनानि ‘णत्थि निरंसंमि रूवजुयं' इति वचनात् अयनराशौ रूपं न प्रक्षिप्यते केवलं 'कसिणंमि होइ रूवपक्खेवो' इति वचनात् मण्डलस्थाने एकं रूपं प्रक्षिप्यते-न्यस्यते, द्वाषष्टया चात्र गुणकारः कृतो द्वाषष्टिरूपश्च राशिः युग्मो वर्त्तते यान्यपि च चत्वारि अयनानि प्रविष्टानि तान्यपि युग्मरूपाणि रूपं चात्र अधिकं एकं न प्रक्षिप्तमिति पञ्चमम् अयन, चार अयन लब्ध होते हैं । उनको अयन राशि में जोडे तो ६६ छियासठ अयन होते हैं, पश्चात् नव मंडल तथा एक मंडल का सडसठिया पंद्रह भाग बचता है, उनमें से सडसठिया पंद्रह भाग को सडसठिया भाग राशि में मिलाने से दो सो इक्यासी २८१ होते हैं उसको सडसठ से भाग करे तो चार मंडल होते हैं, एवं एक मंडल का सडसठिया तेरह भाग शेष रहता है, उसको मंडल राशि में मिला दे तो तेरह मंडल पूरा होता है । इस प्रकार तेरह मंडल तथा सडसठिया तेरह भाग से परिपूर्ण एक अयन हो जाता है उसको अयन राशि में मिलाने से सरसठ अयन हो जाता है, (नत्थि निरंसंमि रूपजुयं) इस वचन से अयन राशि में रूप का प्रक्षेप नहीं होता, केवल (कसिणंमि होइ रुवपक्खेवो) इस वचन से मंडल के स्थान में एक रूप को मिलावे उसको बासठ से गुणा करे तो युग्म रूप से बासठ राशि होती है, जो चार अयन प्रविष्ट होते हैं वे भी युग्म रूप होते हैं तथा एक रूप अधिक છાસઠ અયન થાય છે, અને નવમંડળ અને એક મંડળના સડસડ્યિા પંદર ભાગ બચે છે, તેમાંથી સડસઠિયા પંદર ભાગને સડસડિયા ભાગ રાશિમાં મેળવવાથી બસો એકાશી ૨૮૧ થાય છે. તેને સડસઠથી ભાગવામાં આવે તે ચાર મંડળ આવે છે, તથા એક મંડળના સડસઠિયા તેર ભાગ શેષ રહે છે. તેને મંડળ રાશિમાં ભેળવી દેવામાં આવે તે તેર મંડળ પુરા થાય છે, આ રીતે તેર મંડળ તથા સડસઠિયા તેર ભાગથી પુરૂ એક અયન थ तय छ, तेने अयन राशिभा भेजवाथी सस3 अयन 25 तय छ, (नत्थि निरंसमि रूवजुयं) से क्यानथी अयन राशिमा ३५ने प्रक्षे५ यता नथी व (कसिमि होइ रूक पक्खेवो) मा क्यनथी माना स्थानमा मे ३५ने भेजाम आवे अने तने मास४थी ગુણવામાં આવે તે યુગ્મ (જોડિયા) રૂપથી બાસઠ રાશી થાય છે. તથા એકરૂપ વધે છે, તેને પ્રક્ષિપ્ત કરવામાં આવેલ નથી, તથા બાહ્યમંડળને પણ પહેલેથી જોડવામાં આવે છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨