Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् २३ पइविंशत्यधिकं शतं १२६, तत्र षड्विंशत्यधिकशतसंख्या रूपस्य एकत्रिंशता भागो हियते, लब्धाः चत्वारः सप्तपष्टिभागाः, द्वौ चूर्णिका भागौ तिष्ठतः चत्वारश्च सप्तपष्टिभागा उपरितने सप्तपष्टिभागराशौ प्रक्षिप्यन्ते, जाताः षष्टिः सप्तपष्टिभागा, चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभि मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैरयनं शुद्धं, तेन पूर्वाण्ययनानि चतुर्दशसंख्यानि युतानि क्रियन्ते, ततः 'अयनं रूपाधिकं कर्त्तव्यं' इति वचनाद् भूयोऽपि तत्र एकं रूपं प्रक्षिप्यते, जातानि पोडश अयनानि, सप्तपष्टिभागाश्च चतु: पञ्चाशत् संख्या मण्डलराशौ उद्धरितास्तिष्ठन्ति । ते च सप्तषष्टिभागराशौ षष्टिरूपे प्रक्षिप्यन्ते जातं चतुर्दशोत्तरं शतं ११४ तस्य सप्तषष्टया भागो हियते, लब्धमेकं मण्डलं, पश्चादवतिष्ठन्ते सप्तचत्वारिंशत् सप्तषष्टिभागाः, ततो 'दो य होति भिन्नमि' इति वचनाने मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानि सठिका चार भाग तथा चौदह से गुणित ५६ भाग तथा इकतीसिया नव भाग इस प्रकार सब मिलाने से एक सो छाईस १२६ होता है । उसको माने एक सो छाईस को इकतीस से भाग करे तो सडसठिया चार होता है तथा दो चर्णिका भाग शेष रहता है, तथा सडमठिका चार भाग ऊपर में सडसठिया भाग राशि में जोडे तो सडसठिया साठ भाग होता है तथा चौदह मण्डलों में तेरह मंडल तथा एक मंडल का सडसठिया तेरह भाग से अपन शुद्ध होता है, अतः पूर्व के अयन को चौदह से जोडे तो (अयनं रूपाधिकं कर्तव्यं) इस वचन से फिर से भी एक रूप प्रक्षिप्त करे तो सोलह अपन तथा एक अयन का सडसठिया चोपन भाग होता है ये मंडलराशि में ऊपर रहते हैं, उसको सडसठ की राशी में साठ रूप से प्रक्षिप्त करे तो एक सोचौदह ११४ होता है, उसको सडसठ से भाग करे तो एक मंडल होता है, तथा सडसठिया सुडतालीस भाग बचता है। उसको (दो य होति भिन्नमि) इस वचन से मंडल राशि में दो को जोडे तो तीन मंडल होता है, उसको चौदह से गुणा તથા એકવીસા નવભાગ થાય છે આ બધાને મેળવવાથી એકસો છવ્વીસ ૧૨૬ થાય છે. એ એકસો છવ્વીસને એકત્રીસથી ભાગાકાર કરે તે એકસઠિયા ચાર ભાગ થાય છે, અને બે ચૂર્ણિકા ભાગ શેષ રહે છે. તથા સડસઠિયા ચાર ભાગ ઉપરની રાશી એટલે કે સડસઠયા સંખ્યાવાળી રાશિઓ મેળવે તે સડસઠિયા ભાગ થાય છે. તથા ચૌદ મંડળમાં તેર મંડળ અને એક મંડળના સડસઠિયા તેર ભાગથી અયન શુદ્ધ થાય છે. तथा पाडेसाना मयनने यौहनी साथै भगवे त! (अयनं रूपमधिकं कर्तव्य) । क्यनी ફરીથી એક રૂપ ઉમેરે તે સેળ અયન તથા એક અયનના સહસઠિયા ચેપન ભાગ થાય છે, આ મંડળ રાશિમાં ઉપર રહે છે. તેને સડસઠની રાશીમાં સાકરૂપે ઉમેરે તે એકસે ચૌદ જ ૧૧૪ થાય છે. તેને સડસડથી ભાગવામાં આવે તો એક મંડળ આવે છે. તથા સડસઠિયા सु४तासीस भा॥ मये छे, तेन (दोष होंनि भिन्नम्भि) मा क्यनथी म शीमा मे भरे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: