Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितम प्राभृतप्राभृतम २१ च अधस्तात् चत्वारः सप्तपष्टिभागास्तेषामप्यधस्तात् नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिः ध्रुवराशिरिति । स च ध्रुवराशिः ईप्सितेन एकेन पर्वणा गुण्यते, एकेन च गुणितं तदेव भवतीति जातः तावानेव राशिः, ततः अयनं रूपाधिकं च कर्त्तव्यमिति वचनात् एकं रूपं अयने प्रक्षिप्यते, मण्डलराशौ चायनं न शुद्धयति ततो 'दो य होति भिन्नमि' इति वचनात् मण्डलराशौ द्वे रूपे प्रक्षिप्येते, तत आगतमिदं प्रथमं पर्व । द्वितीयेऽयने तृतीयस्य मण्डलस्य 'ओयंमिय गुणकारे अभितरमंडले हवइ आई' इति वचनात अभ्यन्तरवर्तिनचतुर्पु सप्तिषष्टिभागेषु एकस्य च सप्तष्टिभागस्य नवसु एकत्रिंशत्भागेषु गतेषु समाप्तिमुपयातीति । अयनं चेह चन्द्रायणमवसेयं, चन्द्रायणं च युगस्यादौ प्रथममुत्तरायणं द्वितीयं दक्षिणायनमिति, द्वितीयेऽयनेऽभ्यन्तरवत्तिनस्तृतीयस्य मण्डलस्य इत्युक्तं भवति । तथा कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समातिमधिगच्छति ! तत्र द्वितीयं नीचे साठिया चार भाग उसके भी नीचे इकतीसिया नव भाग यह सभी राशि ध्रुवराशि कही जाती है, वह ध्रुवराशि इच्छित एक पर्व से गुणा करे, एक से गुणित वही होता है अतः उसी प्रकार की राशि होती है, पश्चात् अयन को रूपाधिक करे इस वचन से एक रूप अयन में प्रक्षिप्त करे, मंडलराशि में अयन शुद्ध नहीं होता हैं, पश्चात् (दो य होति भिन्नम्मि) इस वचन से, मंडलराशि में दो रूप प्रक्षिप्त किये जाते हैं, इस प्रकार यह प्रथम पर्व आ जाता है दूसरे अयन में तीसरे मंडल का (जोयंमि गुणकारे अभितरमंडले हवई आई) इस वचन से अभ्यन्तरवर्ति सडसठिया चार भाग में तथा सड. सठिया एक भाग का इकतीसिया नव भाग जाने पर समाप्त होता है। अयन यहां पर चान्द्रायण जाने, चांद्रायण की आदि में प्रथम उत्तरायण, दूसरा दक्षिणायन । दूसरे अयन में अभ्यन्तरवर्ति तीसरे मंडल का ऐसा कहा जाता ભાગમાં એક અયન તે પછી તેની અનુશ્રેણીમાં એક મંડળ અને મંડળની નીચે સાઠિયા ચાર ભાગ તેની નીચે એક્ઝીસા નવભાગ આ તમામ રાશિ ધ્રુવરાશિ કહેવાય છે. એ યુવરાશિ ઇચ્છિત એકપર્વથી ગુણવામાં આવે તે એકથી ગુણેલ એટલાજ રહે છે, તેથી એજ પ્રમાણેની સંખ્યા થાય છે. તે પછી અયનને રૂપાધિક કરવી આ વચનથી એકરૂપ भयानमा उभे२. भ31 राशीमा मयन शुद्ध होता नथी ते पछी (दोय होति भिन्नम्मि) આ વચનથી મંડળ રાશીમાં બે રૂપ ઉમેરવામાં આવે છે. આ રીતે આ પહેલું પર્વ આવે छ. मी २मयनमा श्री मान (जोयम्मि गुणकारे अभिंतरमडले हवइ आई) मा વચનથી અત્યંતર મંડલવતિ સડસઠિયા ચાર ભાગમાં તથા સડસઠિયા એક ભાગના એકત્રીસ નવભાગ જાય ત્યારે સમાપ્ત થાય છે, અયન અહીં ચાંદ્રાયણ સમજવું, ચાંદ્રાથણની આદિમાં પહેલું ઉત્તરાયણ અને બીજું, દક્ષિણાયન, બીજા અયનમાં અભ્યન્તર વતિ ત્રીજા મંડળનું એમ કહેવામાં આવે છે કઈ પૂછે કે-બીજુ પર્વ કયા અયનમાં અથવા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2