Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
पर्वपृष्टमिति स एव प्रागुक्तो ध्रुवराशिः समस्तोऽपि द्वाभ्यां गुण्यते, ततो याते द्वे अयने द्वे मण्डले अष्टौ सप्तषष्टिभागा अष्टादश एकत्रिंशत् भागाः, ततः 'अयनं रूपाधिकं कर्त्तव्य' मिति वचनात् अयने रूपं प्रक्षिप्यते, मण्डलराशौ चायनं न शुद्धयति, ततो 'दो य होंति भिन्नंमि' इति वचनात् मण्डलश द्वे प्रक्षिप्येते, तत आगतं द्वितीयं पर्व तृतीयेऽयने चतुर्थस्य मण्डलस्य 'जुग्गंमित्र गुणकारे बाहिरगे मंडले हवइ आई' इति वचनात् बाह्यमण्डलात् अर्वावर्त्तिनः : अष्टसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य अष्टादशसु एकत्रिंशत् भागेषु अतिक्रान्तेषु परिसमाप्तिमुपैति । तथा कोऽपि पृच्छति चतुर्दशं पर्व कति संख्यकेषु अयनेषु मण्डलेषु वा परिसमाप्तिमुपगच्छति ?, अत्रापि स एव प्रागुक्तो ध्रुवराशिः समस्तोऽपि चतुदर्शभिः गुण्यते, जातानि अयनानि चतुर्दश मण्डलान्यपि चतुर्द्दश चत्वारः सप्तषष्टिभागाचतुर्द्दशभिर्गुणिताः पट्पञ्चाशत् ५६ नव एकत्रिंशद् भागाश्रतुर्द्दशभिर्गुणिताः, जातं है । कोई पूछता है - दूसरा पर्व किस अयन में या किस मंडल में समाप्त होता है । यहां पर दूसरा पर्व पूछने से, वही प्रागुक्त समस्त ध्रुवराशि दो से गुणा किया जाता है, इस प्रकार दो अयन दो मंडल तथा सडसठिया आठ भाग, इकतिसीया अठारह भाग तदनन्तर (अयन को रूपाधिक करना चाहिए) इस वचन से अयन में रूप का प्रक्षेप करे. मंडलराशि में अयन शुद्ध नहीं होता, तदनन्तर ( दो य होंति भिन्नंमि) इस वचन से, मंडल राशि में दो प्रक्षिप्त करने से दूसरा पर्व तीसरे अयन में चौथे मंडल का (जुग्गंमिव गुणकारे बाहिरगे मंडले हवइ आई ) इस वचन से बाह्यमंडल से अर्वाक्वर्ति सडसठिया आठ भाग तथा सडसठिका एक भाग का इकतिसीयां अठारह भाग जाने पर समाप्त होता है, तथा कोई पूछता है-चौदहवां पर्व कितने अयन में या मंडल में समाप्त होता है ? यहां पर भी पूर्वोक्त ध्रुवराशी समस्त को चौदह से गुणा करे तथा चौदह मंडल को भी गुणा करे तो चौदह से गुणित सडકયા મંડળમાં સમાપ્ત થાય છે ? અહી બીજી પ` પૂછવાથી એજ પહેલાં કહેલ સઘળી ધ્રુવરાશીને બેથી ગુણવામાં આવે એ રીતે બે અયન એ મંડળ તથા સડસિયા આઠ ભાગ અને એકત્રીસા અઢાર ભાગ તે પછી ‘ અયનને રૂપાધિક કરવું' એ વચનથી અયનમાં ३५ने उमेरवु भांडण राशिमां अयन शुद्ध तु नथी. ते पछी (दोय होंति भिन्नंमि) मा वयनथी भंडणशशीमां मे उमेरवाथी मी पर्व त्रीन्न अयनमां थोथा भांडणां (जुग्गमिव गुणकार बाहिर मंडले हबई आई ) या वयनथी महामंउणथी सर्वास्तन सहसठिया माई ભાગ તથા સડસિયા એક ભાગના એકત્રીસા અઢાર ભાગ જવાથી સમાપ્ત થાય છે. તથા કોઈ પૂછે કે-ચૌદમું પ કેટલા અયનમાં અથવા મંડળમાં સમાપ્ત થાય છે? અહીયાં પણ પહેલાની સઘળી વરાશિને ચૌદથી ગુણવી, અને ચૌદ મડળોના પણ ગુણાકાર કરવા એ રીતે ચૌદથી ગુણુવાથી સડસડિયા ચાર ભાગ તથા ચૌદથી ગુણિત પ૬ છપ્પન ભાગ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
२२