Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १९
'एगं च मंडलं मंडलस्स सत्तट्ट भाग चत्तारि ।
णव चेव चुण्णियाओ इगतीसकरण छे एण ॥१॥ अस्या अक्षरयोजना यथा-एकमण्डलमेकस्य च मण्डलस्य सप्तपष्टिभागाश्चत्वारश्च नवचूर्णिकाभागा एकस्य च सप्तपष्टिभागस्य एकत्रिंशत् कृतेन छेदेन ये चूर्णिका भागास्तेन च । एतावत् प्रमाणो धुवराशिः अथं च पर्वगतक्षेत्रात् अयनगतक्षेत्रापगमे सति शेषीभूतः समापतितः एतस्य चोत्पत्तिमात्रं भावयिष्यामः, तत एवंभूतं ध्रुवराशिम् अभीप्सितपर्वभिगुणितं गुणयित्वा तदनन्तरमयनं रूपाधिकं काय, तथा गुणितस्य मण्डलराशे यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णम् अधिकं वा सम्भाव्यते तत एतस्मात् ईप्सितपर्वसंख्या गुणितात मण्डलराशेः, उडुपतेः-चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, यदि च यावत् संख्यानि चायनानि शुध्यन्ति तानिभिर्युतानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयोरूप संयुक्तानि विधे.
एगं च मंडलं मंडलस्स, सत्तहभाग चत्तारि ।
णवं चेव चुण्णियाओ, इगतीस करण छेएण ॥१॥ इस गाथा का अक्षरार्थ इस प्रकार से है-एक मंडल का साठिया चार भाग तथा नव चूर्णिका भाग एवं सरसठिया एक भाग का इकतीस छेद करने से जो चूर्णिका भाग रहे समझ लें। इतना प्रमाण वाली ध्रवराशी होती है । यह ध्रुव राशि पर्व गतक्षेत्र से अयनगतक्षेत्र में गमन होने पर शेष रूप रहते हैं। इसकी उत्पत्ति मात्र भावित करते हैं, इस प्रकार को ध्रुवराशि को इच्छित पर्व से गुणा करके तत्पश्चात् अयन को गुणित करे इस प्रकार गुणित किया हुवा मंडलराशि से यदि चंद्रमा का अयनक्षेत्र यदि परिपूर्ण हो जाय या अधिक ही रह जाय तो इस इच्छित पर्व संख्या से गुणित मंडल राशि से चंद्रमा का अयनक्षेत्र शोधित होता है, यदि जितने अयन शोधित हो उतने पर्व से युक्त अयन किए जाते हैं, युक्त करके फिर सब को मिलावें।
एगं च मंडलं मंडलस्स, सत्तट्ट भाग चत्तारि ।
___णव चेव चुणियाओ, इगत्तीस करण छेण ॥१॥ આ ગાથાને અક્ષરાર્થ આ પ્રમાણે છે–એક મંડળના સાડિયા ચાર ભાગ તથા નવ ચૂર્ણિકા ભાગ તથા સડસઠિયા એક ભગના એકત્રીસ છેદ કરવાથી તેને ચૂર્ણિકા ભાગ સમજવા. આટલા પ્રમાણવાળી ધ્રુવરાશી થાય છે, આ ધ્રુવરાશી પર્વગત ક્ષેત્રથી અયનગત ક્ષેત્રમાં ગમન કરતાં શેષરૂપે રહે છે, આની ઉત્પત્તિ બતાવે છે આ પ્રકારની ધ્રુવ રાશીને ઇચ્છિત પર્વથી ગુણીને પછીથી અયનને ગુણાકાર કર આ રીતે ગુણાકાર કરેલ મંડળરાશિથી જે ચંદ્રમાનું અયન ક્ષેત્ર પુરૂં થઈ જાય અથવા વધારે થઈ જાય તે ઇચ્છિત પર્વ સંખ્યાથી ગુણેલ મંડળ રાશિના ચંદ્રમાનુ અયન ક્ષેત્ર રોધિત થાય છે, જેટલા અયન રોધિત થાય એટલા પર્વથી યુક્ત અયનને કરવામાં આવે છે. એ પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2