Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिकाटीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १७ विंशतिः पर्वाणि प्रज्ञप्तानि । एतानि सोपपत्तिकानि सकारणानि च व्याख्यातान्येव । तत एवमेवेति-‘एवामेव सपुव्वावरेणं पंच संवच्छरिए जुगे एगे चउवीसे पव्बसए भवइइमक्खातं' एवमेव सपूर्वापरेण पञ्चसांवत्सरिते युगे एकं चतुर्विंश पर्वशतं भवतीति आख्यातम् । एवमेव-पूर्वोदितेनैव प्रकारेण-पूर्वप्रतिपादितगणितोपपत्तिदिशा सपूर्वापरेण -पूर्वापरगणितसम्मेलनेन, पञ्चसाम्वत्सरिके-पञ्चवर्षात्मके युगे-युगवाच्यकाले एकं पर्वशतं चतुर्विशं-चतुर्विंशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया च प्रतिपादित मित्यवसेयं, यथा-२४+२४+२६+२४+२६=१२४ पर्वाणि एकस्मिन् युगे भवन्ति । अर्थात् प्रथमे चान्द्रसम्वत्सरे चतुर्विंशतिः २४ । द्वितीये च चतुर्विंशतिः २४ । तृतीये. ऽभिवड़िते सम्वत्सरे पइविंशतिः २६ । चतुर्थे चान्द्रसम्वत्सरे चतुर्विंशतिः २४ । पञ्चमेऽभिवद्धितसम्वत्सरे पइविंशतिरिति २६ । सर्वेषां मेलनेनैकस्मिन् युगे चतुविशत्यधिक पर्वशतं भवतीति १२४ सिध्यति । इति मूलसूत्रस्य व्याख्या परिपूर्णा याता। अभिवद्धित संवत्सर का छव्वीस पर्व प्रतिपादित किये हैं । ये सब पर्व का उपपत्ति एवं कारणपूर्वक पूर्व में कहा ही है । (एवामेव सपुव्वावरेणं पंच संवच्छरिए जुगे चउवीसे पव्वसए भवइइमक्खायं) पूर्वोक्त प्रकार के ही अर्थात् पूर्वप्रतिपादित गणित पद्धति के अनुसार पूर्वापर गणित के मेल करने से पांच वर्ष प्रमाणवाले युग में एकसो चोवीस पर्व होते हैं इस प्रकार सभी तीर्थंकरों ने तथा मैंने भी ऐसा ही प्रतिपादन किया है। जैसेकि २४+ २४+२६+२४+२६=१२४ पर्व एक युग में होते हैं। अर्थात् पहला चांद्र संवत्सर में २४ चोवीस पर्व । दूसरे चांद्र संवत्सर में भी २४ चोवीस तीसरे अभिवद्धित संवत्सर में छाईस २६ पर्व तथा चौथा चांद्र संवत्सर में २४ चोवीस । पांचवें अभिवर्द्धित संवत्सर में छाईस २६। ये सब को जोडने से एक युग में १२४ एकसो चौवीस पर्व सिद्ध होते हैं, इस प्रकार मूल सूत्र की व्याख्या पूर्ण हुई। પ પ્રતિપાદિત કરેલ છે, પાંચમા અભિવર્ધિત સંવત્સરના છવ્વીસ પ પ્રજ્ઞપ્ત કર્યા છે,
॥ अथा पानी उत्पत्ति भने ४२६५ पूर्व ४९ छे, (एवामेव सपुव्वावरे णं पंच संवच्छरिए जुगे एगे चउवीसे पवसए भवइ इमक्खाय) पूरित प्रा२४ अर्थात् ५i પ્રતિપાદિત કરેલ ગણિત પદ્ધતિ પ્રમાણે પૂર્વાપર ગણિતને મેળ કરવાથી પાંચ વર્ષ પ્રમાણ વાળા યુગમાં એકસે વીસ પ થાય છે, આ રીતે બધા તીર્થકરેએ તથા મેં પણ प्रतिपादन ४२८ छ, म -२४+२४४२+२४+२६=१२४ ५ मे युगमा याय छ, અર્થાતુ પહેલા ચાંદ્ર સંવત્સરમાં ૨૪ ચોવીસ પર્વ બીજા ચાંદ્ર સંવત્સરમાં પણ ૨૪ ચોવીસ પર્વ ત્રીજા અભિવધિત સંવત્સરમાં છવ્વીસ ૨૬ પર્વ તથા ચોથા ચાંદ્ર સંવત્સરમાં ૨૪ વીસ પર્વ અને પાંચમા અભિવર્ધિત સંવત્સરમાં છવ્વીસ આ બધાને મેળવવાથી એક યુગમાં ૧૨૪ .
सू० ३
श्री सुर्यप्रति सूत्र : २