Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६
सूर्यप्रक्षप्तिसूत्रे प्रत्यक्षोपलब्धिरेव वासना । एवमेव द्वितीयस्यापि चान्द्र संवत्सरस्य चतुर्विशतिः पर्वाणि भवेयुरेव । अभिवतिसंवत्सरे तु त्रयोदशसंख्यका मासाः भवन्ति, तेनाभिवद्धितसंवत्सरस्य षड्वंशतिः पर्वाणीति । एवमेव चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति, तस्यापि द्वादशमासात्मकत्वात् । इत्थं पञ्चमस्य अभिवद्धितस्य संवत्सरस्य षडूविंशतिः पर्वाणि भवन्ति, तस्यापि त्रयोदशमासात्मकत्वादिति । उक्तं च मुले-'दोच्चस्स णं चंदसंवच्छरस्स चउवीसं पवा पण्णत्ता, तच्चस्स णं अभिवडियस्स संवच्छरस्स छव्वीसं पव्या पण्णत्ता, चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्या पण्णत्ता, पंचमस्स णं अभिवड़ियस्स संवच्छरस्स छव्वीसं पव्या पण्णत्ता' द्वितीयस्य चान्द्रसम्वत्सरस्य खलु चतुर्विंशतिः पर्वाणि प्रज्ञसानि । तृतीयस्य खलु अभिवर्द्धितस्य संवत्सरस्य षइविंशतिः पर्वाणि प्रज्ञप्तानि । चतुर्थस्य खलु चान्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि । पश्चमस्य खलु चान्द्रसम्वत्सरस्य षड्इस प्रकार दो पर्व होते हैं। अतः एक चांद्रसंवत्सर में सब को जोडने से २४ चोवीस पर्व होते हैं। यह प्रत्यक्ष से ही ज्ञात हो जाता है। इसी प्रकार दूसरे चांद्रसंवत्सर का भी चोवीस पर्व होते हैं, अभिवर्द्धित संवत्सर में तेरह मास होते हैं, अतः अभिवर्धित संवत्सर में छाईस पर्व होते हैं । इसी प्रकार चौथे चांद्रसंवत्सर का चोइस पर्व होते हैं। कारण की इसके भी बारहमास होते हैं। पांचवें अभिवर्द्धित संवत्सर का छाईस पर्व होते हैं, कारण की वह भी तेरह मासवाला है । मूल में कहा भी हैं-(दोच्चस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता, तच्चस्स णं अभिवड़ियस्स संवच्छरस्स छच्चीसं पच्या पण्णत्ता, चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता, पंचमस्स णं अभिडियरस संवच्छरस्स छन्वीसं पव्वा पण्णत्ता) दूसरे चंद्र संवत्सर का चोवीस पर्व कहे हैं। तीसरा अभिवर्धित संवत्सर का छव्वीस पर्व कहे गए हैं। चौथा चंद्रसंवत्सर का चोवीस पर्व प्रज्ञप्त हवे हैं, पांचवें પુનમ આ રીતે બે પર્વો આવે છે. તેથી એક ચાંદ્ર સંત્સરમાં બધા મળીને ૨૪ વીસ પ થાય છે. આ પ્રત્યક્ષથીજ જણાય છે. આ રીતે બીજા ચાંદ્ર સંવત્સરના પણ વીસ પ થાય છે. અભિવર્ધિત સંવત્સરમાં તેરમાસ આવે છે. એટલે અભિવર્ધિત સંવત્સરમાં છવીસ પ થાય છે. એ જ પ્રમાણે ચેથા ચાંદ્ર સંવત્સરના વીસ પ થાય છે. કારણ કે તેના પણ બાર મારા હોય છે. પાંચમાં અભિવર્ધિત સંવત્સરના છવ્વીસ पकडाय छ, ४१२५ ते ५५५ ते२ भासवाणु छ, भूगमा ४घु ५५५ छ- दोच्चस्स णं
संवारसस चउवीसं पव्या पणत्ता, तच्चस्म णं अभिवड़ढियस्स संबच्छरस्स छन्वीसं पव्वा पण्णता, चउत्थरसणं चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता, पंचमस्स णं अभिवड ढ यस संबच्छरस्त छञ्चीसं पव्या पण्णत्ता) भी 'द्र संवत्सरना यावीस ५ हेस છે. ત્રીજા અભિવર્ધિત સ વત્સરના છવીસ પર્વ કહ્યા છે, ચેથા ચંદ્ર સંવત્સરના ચોવીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: