Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.....
..
.........
..
.....
.
.......
--
सूर्यक्षप्तिप्रकाशिका टीका सु० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १५ क्रान्तेषु भवतीत्यर्थः । एतस्मिन्नवसरे युगाद्देषु-युगाईप्रमाणे एकोऽधिकमासो भवति । द्वितीयस्याधिकमासो द्वाविंशे-द्वाविंशत्यधिके पर्वशते काले-द्वाविंशत्यधिकपर्वशतेऽतिक्रान्ते काले-युगस्यान्ते समये-युगस्य पर्वावसाने समये अवति, तेन युगमध्ये तृतीये सम्वत्सरेऽधिकमासः पञ्चमेवेति द्वौ अभिवतिसंवत्सरौ एकस्मिन् युगे भवतः । इत्येवमभिवद्धित सम्वत्सरस्योपपत्तिईया । सम्प्रति एकस्मिन् युगे सर्वसंख्यया यावन्ति पर्वाणि सम्भवन्ति तावन्ति निर्दिदिक्षुः प्रतिवर्ष पर्वसंख्यामाह-'ता पहमस्स णं चंदस्स संबच्छरस्स चउबीसं पव्वा पण्णत्ता' तावत् प्रथमस्य खलु चन्द्रसम्वत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि । तावदिति पूर्ववत् अथवा तावत्-तत्रैकस्मिन् युगे प्रथमस्य-प्रथमाख्यस्य चान्द्रस्य-चन्द्रचारवशात् समुद्भूतस्य चन्द्रस्यायं चान्द्रस्तस्य चन्द्रसंवलितस्य संवत्सरस्य-चान्द्रवर्षस्य, प्रथमाख्यस्य चान्द्रसम्वत्सरस्येत्यर्थः, तत्र चतुर्विशतिः पर्वाणि भवन्ति । अत्रैतदुक्तं भवति-यतोहि द्वादशमासात्मकः एकश्चान्द्रसंवत्सरो भवति, एकैकस्मिन् मासे अमावास्या पौर्णमासीति द्वे द्वे पर्वणी भवतः तेन एकस्मिन् चान्द्रसंवत्सरे सर्वसंकलनया चतुर्विंशतिः पर्वाणि भवन्तीति पर्व माने पक्ष वीतने पर माने एक युग के अवसर में अर्थात् युगाध प्रमाण में एक अधिक मास आता है। दूसरा अधिक मास एकसो बाइस पर्व व्यतीत होने पर अर्थात् युग के अन्त में होता है, इस प्रकार युग के मध्य में तीसरे संवत्सर में अधिक मास होता है या पांचवें संवत्सर में इस प्रकार दो अभिवद्वित संवत्सर एक युग में होते हैं। इस प्रकार अभिवद्धित संवत्सर की उपपत्ति समजनी चाहिए। ___अब एक युग में सर्वसंख्या से जितने पर्व होते हैं, वे दिखलाने के उद्देश से प्रतिवर्ष को पर्वसंख्या को कहते हैं (ता पढमस्स णं चंदस्स संवच्छरस्स चउवोसं पव्वा पण्णत्ता) उस एक युग में पहला चांद्रसंवत्सर का माने चांद्र वर्ष का चोवीस पर्व होते हैं। यहां पर इस प्रकार समझना चाहिए बारह मास का एक चांद्रसंवत्सर होता है, एक मास में अमावास्या एवं पूर्णिमा અર્થાત્ પક્ષના વીત્યા પછી એટલે કે યુગના અર્ધભાગમાં એક અધિક માસ આવે છે બીજે અધિક માસ એકસે બાવીસ પર્વ વીત્યા પછી અર્થાત્ યુગના અંતમાં થાય છે, આ રીતે યુગની મધ્યમાં ત્રીજા સંવત્સરમાં અધિક માસ આવે છે. અથવા પાંચમા સંવત્સરમાં આ રીતે બે અભિવતિ સંવત્સર એક યુગમાં થાય છે. આ રીતે અભિવર્ધત સંવત્સરની ઉપપત્તિ સમજી લેવી.
હવે એક યુગમાં સર્વ સંખ્યાથી જેટલા પ થાય છે તે બતાવવા માટે પ્રતિ वर्षनी ५ सध्या मता। ४छ. (ता पढमस्स णं चंदस्स संवच्छस्स चउवीसं पव्वा पण्णता) २ ४ युगमा पडसा यांद्र वर्ष ॥ यावीस य छ, 480 या 21 शत સમજવાનું છે. બાર માસનું એક ચાંદ્ર સંવતસર થાય છે, એક માસમાં અમાસ અને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2