Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १३ प्रमाणो भवति-३०+ चान्द्रमासस्तु एकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य=२९+ अनयोरन्तरं=१-==५९+ एकोनषष्टिघटिकाः एकघटिकायाः एकत्रिंशत्तमोभागः । मध्यममानेन एतावदन्तरं प्रतिमासं पतति, तेन त्रैराशिकगणितसम्भावनया सूर्यसम्बत्सरसत्कत्रिंशन्मासातिक्रमे काले एकश्चान्द्रमासोऽधिको लभ्यते । स चाधिको मासो यथा लभ्यते तथा ज्ञापनाय पूर्वाचार्यदर्शितेयं करणगाथा यथा-'चंदस्स जो विसेसो आइच्चस्स य हविज्ज मासस्स । तीसइ गुणिओ संतो हवा हु अहिमासगो एको' अस्याः गाथायाः गणितप्रक्रिया यद्यपि पूर्व प्रतिपादितैव, तथापि स्पष्टार्थमक्षरगमनिका प्रोच्यते-आदित्यसंवत्सरसंबन्धिनो मासस्य मध्यात् चन्द्रस्य-चान्द्रमासस्य यो भवति विश्लेषः इह विश्लेषे कृते-द्वयोः सौरचान्द्रमासपरिमाणयोरन्तरे कृते-(३०+३) प्रमाण वाला होता है ३०४ चांद्र मास उन्तीस दिवस तथा एक अहोरात्र का बासठिया बत्तीस भाग २९+ होता है। ये दोनों का अन्तर-१- =५९+ उनसाठ घडि तथा एक घडिका का इकतीसीया एक भाग होता है। मध्य मान से इतना अन्तर प्रत्येक मास में आता है, अतः त्रैराशिक गणित की सम्भावना से सूर्यसंवत्सर के तीस मास जाने पर एक चांद्र मास अधिक होता है। वह अधिक मास जिस प्रकार आता है वह दिखलाने के लिये पूर्वाचायने यह करण गाथा कही है
चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स ।
तीसइ गुणिओ संतो हवा हु अहिमासगो एको ॥१॥ इस गाथोक्त गणित प्रक्रिया यद्यपि दिखलायी गई है ही तथापि स्पष्ट होने के हेतु से यहां पर कहते हैं, आदित्यसंवत्सर के महिनों में से चांद्र मास का जो विश्लेष होता है, सो विश्लेष यहां पर करने पर सौर एवं चांद्र दोनों मासों રહિત પાંચ વર્ષનું કહેલ છે. સૂર્યમાસ સાડત્રીસ અહોરાત્ર પ્રમાણુ યુક્ત હોય છે. ૩૦ કફ ચાંદ્રમાસ ઓગણત્રીસ દિવસ તથા એક અહોરાત્રના બાસડિયા બત્રીસ ભાગ ૨૯૪૩ थाय छ. २॥ मेनु अत२ १-११'५८४४ साथी तथा से पहिनी येત્રીસો એક ભાગ થાય છે, મધ્ય માપથી આટલું અંતર દરેક માસમાં આવે છે, તેથી ઐરાશિક ગણિતની સંભાવનાથી સૂર્ય સંવત્સરના ત્રીસમાસ ગયા પછી એક ચાંદ્રમાસ અધિક આવે છે, તે અધિકમાસ જે રીતે આવે છે તે બતાવવા માટે પૂર્વાચાર્યોએ આ કિરણ ગાથા કહેલ છે.
चंदरल जो विसेसो, आइच्चस्स हविज्ज मासस्स ।
तीसइ गुणिओ संतो, हवइ हु अहिमासगो एको ।।। આ ગાથામાં કહેલ ગણિત પ્રક્રિયા છે કે પહેલાં કહેવામાં આવી ગયેલ છે, તે પણ વધારે સ્પષ્ટ થવા માટે આ અહીંયાં કહેવામાં આવે છે. આદિત્ય સંવત્સરના મહીનાઓમાંથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2