Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् ११ चंदो' अर्थात् एकः पौर्णमासी परावतः एकश्चान्द्रमासो भवति, तस्मिंश्च चान्द्रमासे रात्रिन्द्रव परिमाण चिन्तायामुच्यते-तत्र एकोनत्रिंशदहोरात्राः, द्वात्रिंशच्च द्वापष्टिभागाः रात्रिन्दिवस्य, अर्थात् तस्मिन् चान्द्रमासे २९-+- एतावन्तः अहोरात्रा भवन्ति । एतत् द्वादशभिगण्यते चेत्तदा चान्द्रवर्षस्याहोरात्राः भवेयुः यथा-(२९+)x१२=३४८+ =३५४ +जातानि त्रीणि शतानि चतुःपञ्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वापष्टिभागा रात्रिन्दिवस्य, अर्थादेकस्य चान्द्रवर्षस्य मान-३५४+1 एतत्तुल्यमहोरात्रं एवं परिमाणाश्चान्द्रः सम्वत्सराः। तथा यस्मिन् सम्वत्सरे अधिकमाससम्भवेन त्रयोदश चान्द्रमासा भवन्ति स अभिवद्धितसम्वत्सरपदेन व्यवह्रियते । उक्तं चान्यत्रापि-'तेरस य चंदमासा एसो अभिवडिओ उ नायव्यो' त्रयोदश चान्द्रमासैः प्रपूर्णश्चान्द्रसम्वत्सरोऽभिवर्द्धितनामा प्रोच्यते । एकस्मिंश्च चान्द्रमासे २९ +3 एतावन्त अहोरात्रा एकोनत्रिंशत् संवत्सर होता है । अन्यत्र कहा भी है-(पुण्णिम परियट्ठा पुण बारस संव
छरो हवइ चंदो) एक पूर्णिमा परावर्त का एक चन्द्र मास होता है, उस चांद्रमास में रात्रि दिवस के विचारणा में कहा जाता है कि-उन्तीसदिवस एक रात्रिदिवस का बासठिया बत्तीस भाग अर्थात् उस चांद्रमास में २९x१ इतना अहोरात्र होते हैं, इसको बारह से गुणा करे तो एक चांद्रवर्ष का अहोरात्र हो जाते हैं, जैसे कि (२९३३ ४ १२==३५४४३ तीनसो चोपन तथा एक रात्रिदिवस का बासठिया बारह भाग होते हैं । अर्थात् एक चांद्रवर्ष का अहोरात्र ३५४+ तीन सो चोपन एवं एक अहोरात्र का बासठिया बारह भाग होता है। इतना प्रमाण तुल्य चान्द्रसंवत्सर का परिमाण होता है । तथा जिस संवत्सर में अधिकमास का संभव हो तो तेरह चान्द्रमास हो जाते हैं। वह संवत्सर अभिवद्धित संवत्सर पद से व्यवहृत होता है। अन्यत्र कहा भीहै(तेरस य चंदमासा एसो अिभवडिओ उ नायव्वो) तेरह चांद्रमास से अभिसत्स२ ४९ छे. अन्यत्र ४ ५ छ. (पुणिम परियट्टा पुण बारस संवच्छरो हवइ चंदो) એક પૂર્ણિમા પરાવર્તને એક ચાંદ્ર માસ થાય છે. એ ચાંદ્રમાસમાં ર૯+રૂ ઓગણત્રીસ અહોરાત્ર અને એક અહેરાત્રના બાસઠિયા બત્રીસ ભાગ આટલા અહોરાત્ર હોય છે. આને બારથી ગુણવામાં આવે તે ચાંદ્રવર્ષના અહોરાત્ર આવી જાય છે. જેમ કે ૨૯૨૩૧૨–૩૮૪=૩૫૪ ૧. આ રીતે ત્રણ ચેપન તથા એક રાત્રિ દિવસના બાસઠિયા બાર ભાગ થાય છે. અર્થાત એક ચાંદ્ર વર્ષના અહેરાત્ર ૩૫૪ ત્રણસો ચેપન અને એક અહેરાત્રના બાસઠિયા બાર ભાગ થાય છે. આટલા પ્રમાણુ બરોબર ચાંદ્ર સંવત્સરનું પરિમાણ થાય છે, તથા જે સંવત્સરમાં અધિક માસનો સંભવ હોય તે સંવત્સરમાં તેર ચાંદ્રમાસ થાય छे, 20 संवत्सर भलिवधित सवत्स२ पथी उपाय छ, मन्यत्र धुं पण छ. (तेरस य चंदमासा एसो अभिवढिओ उ नायव्वो) ते२ यांद्रमासथी ममिवधि त नभनु यांद्र .
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2