Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे त्रापि । 'चंदो चंदो अभिवडिओ य चंदो अभिवडिओ चेव । पंचसहियं जुगमिणं दिटुं तेलोकदंसीहिं ॥१॥ पढमविइया उ चंदा तइयं अभिवनिय वियाणाहि । चंदे चेव चउत्थं पंचममभिवडिय जाण ॥२॥ चन्द्रश्चन्द्रोऽभिवर्द्धितश्च चन्द्रोऽभिवद्धितश्चैव । पञ्चसहितं युगमिमं दिष्टं त्रैलोक्यदर्शिभिः ॥१॥ प्रथमद्वितीयौ तु चान्द्रस्तृतीयमभिवद्धित विजानीहि । चान्द्रं चैव चतुर्थ पश्चममभिवद्धितं जानीहि ।।२॥ एवमनयोर्गाथयोश्छायामात्रेणैवार्थ बोधः प्रतिपद्यते । विशदार्थस्तु मूलसूत्रस्य टीकायां प्रतिपादित एव, पुनरत्रपिष्टपेपणेनालमिति । तत्र द्वादशपूर्णमासी परावर्तनानि यावताकालेन परिसमाप्तिमुपयान्ति तावान् कालविशेषथान्द्रः सम्बत्सरो भवति । उक्तं चान्यत्रापि-पुण्णिम परियट्टा पुणबारस संवच्छरो हवइ वर्तित करने से तीन बार चान्द्र नाम आता है एवं दो बार अभिवद्धित नाम आता है अन्यत्र भी कहा है
चंदो चंदो अभिवडिओ य चंदो अभिवडिओ चेव । पंच सहियं जुगमिणं, दि तेल्लोकादसीहिं ॥१॥ पढम बिइया उ चंदा तइयं अभिवडियं वियाणाहि ।
चंदे चेव चउत्थं पंचममभिवडियं जाण ॥२॥ चन्द्र १ चन्द्र २ अभिवद्धित ३ चन्द्र ४ अभिवति ५. इस प्रकार पांचों से यह युग होता है, ऐसा त्रैलोक्यदर्शि श्री भगवानने कहा है ।१। पहला एवं दूसरा चांद्र, एवं तीसरा अभिवद्धित संवत्सर होता है। चौथा का नाम चांद्र एवं पांचवां अभिवद्धित कहा गया है ।।२।! इस प्रकार इस गाथा का अर्थ छाया मात्र से ही स्पष्ट हो जाता है, विशेष स्वष्टार्थ तो मूलसूत्र की टीका में कहा ही है, अतः यहां पर पिष्टपेषण नहीं करते हैं। उनमें बारह पूर्णमासी जितने काल में समाप्त होती है उतना काल विशेष का नाम चांद्र આવે છે. અને બેવાર અભિવર્ધિત નામ આવે છે. અન્યત્ર કહ્યું પણ છે.
चंदो चंदो अभिवदिओ य चंदो अभिवदिओ चेव । पंच सहियं जुगमिणं, दिटुं तेल्लोक्कसीहि ॥१॥ पढमबिइया उ चंदा तइयं अभिवढिया बियाणाहि ।
चंदे चेव चउत्थं पंचममभिवढियं जाण ॥ २ ॥ ચંદ્ર ૧ ચંદ્ર ૨ અભિવતિ ૩ ચંદ્રક અભિવર્ધિત પ આ રીતે પાંચે સંવત્સરથી યુગ થાય છે. એ પ્રમાણે રૈલોકયદશી શ્રીભગવાને કહ્યું છે એ પહેલું અને બીજું ચાંદ્ર સંવત્સર ત્રીજુ અભિવર્ધિત ચોથું ચાંદ્ર સંવત્સર નામનું તથા પાંચમું અભિવર્ધિત સંવત્સર કહેલ છે. તારા આ રીતે આ ગાથાનો અર્થ છાયા માત્રથી જ સ્પષ્ટ થઈ જાય છે. વિશેષ પષ્ટાર્થ તે મૂળ સૂત્રની ટીકામાં કહેલ છે. જેથી અહિયાં વધારે પિષ્ટપેષણ કરતા નથી. તેમાં બાર પુનમે જેટલા કાળમાં સમાપ્ત થાય છે, એટલા કાળ વિશેષનું નામ ચાંદ્ર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2