Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रक्षप्तिसूत्रे वर्तते, किन्त्वत्र नक्षत्रसम्बन्धयोगेन सोऽपि संवत्सरो नक्षत्रसंवत्सर एव कथ्यत इति प्रतिपादयति-सर्व-समस्तं नक्षत्रमण्डलं बृहस्पति महाग्रहो योगभिधिकृत्य द्वादशभिः संवत्सरैः समानयति-परिपूरयति स्वकक्षायां परिभ्रमन् समापयति, इति यत्-नक्षत्रयोगरूपकारणं यत् तस्मादेव कारणात् द्वादशवर्षात्मकः सोऽपि कालविशेषो नक्षत्रसम्वत्सरः प्रोच्यते । अत्रैतदुक्तं भवति-यावताकालेन बृहस्पति नामा महाग्रहो योगमधिकृत्य अभिजिदादीनि अष्टाविंशतिमपि नक्षत्राणि परिसमापयति, तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सर इति । एतेनैव कारणेन पञ्चवर्षात्मकं द्वादशवर्षात्मकमपि प्रतिपादितं वर्तते ॥ सू० ५५ ।।
पञ्च पञ्चाशत्तमे ५५ सूत्रे पञ्चविधशनैश्चरसम्वत्सरस्य भेदान् प्रतिपाद्य सम्प्रति तेषामेव भेदानाम् अनन्तरभेदानभिधित्सुराह-'ता जुगसंवच्छरेणं' इत्यादिना
मूलम्-ता जुगसंवच्छरे गं पंचविहे पण्णत्ते तं जहा-चंदे चंदे अभिवड़िए चंदे अभिवड्डिए चेव ता पढमस्स णं चंदस्स संवच्छरस्स छठवीसं पवा पण्णत्ता चउत्थस्स चंदसंवच्छरस्स चउवीसं पव्वा पण्णत्ता, पंचमस्स णं अभिवडिए संवच्छरस्स छठवीसं पव्वा पण्णत्ता, एवामेव सपुवावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पव्बसए नक्षत्र संबध योग से वह संवत्सर भी नक्षत्र संवत्सर ही कहा जाता है इसका प्रतिपादन करते हैं-समस्त नक्षत्र मंडल को बृहस्पति महागृह योग को अधिकृत करके बारह संवत्सरों से स्व कक्षा में भ्रमण करके समाप्त करता है, नक्षत्र योग रूप जो कारण है, उसी कारण से बारह वर्षात्मक वह काल विशेष भी नक्षत्र संवत्सर कहा जाता है, यहां पर इसप्रकार कहा जाता है-जितने काल से बृहस्पति नामका महाग्रह योग को अधिकृत करके अभिजित् वगैरह अट्ठाईस नक्षत्र समाप्त होते हैं, इतना काल विशेष बारह वर्ष प्रमाण वाले नक्षत्र संवत्सर होता हैं, इसी कारण से पंचवर्षात्मक युग को बारह वर्षात्मक रूपसे भी प्रतिपादित किया है । सू० ५५ ॥ સંવત્સર પણ નક્ષત્ર સંવત્સરજ કહેવાય છે. તેનું પ્રતિપાદન કરવામાં આવે છે. સધળા નક્ષત્ર મંડળને બુહસ્પતિ મહાગ્રહના વેગને અધિકૃત કરીને બાર સંવત્સરમાં પિતાની કક્ષામાં ભ્રમણ કરીને સમાપ્ત કરે છે. નક્ષત્રગરૂપ જે કારણ છે, એ જ કારણથી બાર વર્ષવાળે એ કાળ વિશેષ પણ નક્ષત્ર સંવત્સર કહેવાય છે. અહીંયાં આ રીતે કહેવામાં આવે છે. જેટલા કાળથી બૃહસ્પતિ નામને મહાગ્રહ અને અધિકૃત કરીને અભિજીત વિગેરે અઠયાવીસ નક્ષત્રે સમાપ્ત થાય છે, એટલે કાળ વિશેષ બાર વર્ષ પ્રમાણથી નક્ષત્ર સંવત્સર થાય છે. એ જ કારણથી પાંચ વર્ષવાળા યુગને બાર વર્ષાત્મક પણાથી પણ प्रतिपाहित ४२ छ. ॥ सू० ५५ ।।
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2