Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे सावणे भदवए जाव आसाढे' तावत् नक्षत्रसंवत्सरः खलु द्वादशविधः प्रज्ञप्तः तद्यथा-श्रावणो भाद्रपदः यावत् आषाढः । तावदिति प्राग्वत् नक्षत्रसंवत्सरः-पूर्वप्रतिपादितलक्षणविशिष्टो नक्षत्रसंवत्सरः खल्बिति वाक्यालंकारे द्वादशविधः द्वादशप्रकारभेदपूर्णः प्रज्ञप्तः-प्रतिपादितो वर्तते, तद्यथा-क्रमेण भेदो यथा श्रावण:-श्रावणमास बोधकः प्रथमो भेदः, भाद्रपदःभाद्रपदमासरूपो द्वितीयो भेदः । आश्विनस्तृतीयः। कार्तिकश्चतुर्थः । मार्गशीर्षः पञ्चमः । पौषः षष्ठः । माघः सप्तमः। फाल्गुनोऽष्टमः। चैत्रो नवमः। वैशाखो दशमः। ज्येष्ठ एकादशः । आषाढो द्वादश इति द्वादश भेदपूर्णी नक्षत्रसंवत्सरः प्रज्ञप्त:-प्रतिपादितोऽस्मि । तत्रैकः समस्तनक्षत्रपर्यायो योगविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरो भवतीति पूर्व प्रतिपादितः। परमत्र गुणनादौ सापयवा अंकाः भवन्तिः, ते च सावयवा एव अङ्काः श्रावणादौ ग्राह्या उत निरवयवा ! इति जिज्ञासा निवृत्तये उच्यते-ये खलु नक्षत्रसंवत्सरस्य पूरकाः द्वादशभेदरूपाः श्रावणभाद्रपदादयो मासास्ते समस्तनक्षत्रमण्डली योग पर्यायाः कहते हैं-(ताणक्खत्तसंवच्छरे णं दुवालसविहे पण्णत्ते, तं जहा सावणे भद्दवए जाव आसाढे) पूर्वप्रतिपादित लक्षणवाला नक्षत्रसंवत्सर बारह प्रकार का प्रतिपादित किया है, जो इस प्रकार का हैं-श्रावण मास बोधक पहला भेद, भाद्रपद मासरूप दूसरा भेद, आश्विन मास रूप तीसरा भेद कार्तिक मास रूप चोथा भेद, मार्गशीर्ष मास रूप पाचमां भेद, पौष मास रूप छठा भेद, माघ मास रूप सातवां भेद फाल्गुन मास रूप आठवां, चैत्र नववां, वैशाख मास रूप दसवां भेद, ज्येष्ठ ग्यारहवां, आषाढ बारहवां भेद है। उन में समस्त नक्षत्र पर्यायरूप एक योग विशेष बारह से गुणा करने से नक्षत्र संवत्सर होता है इस प्रकार पहले प्रतिपादित किया है। परंतु गुणा करने पर सावयव अंक होते हैं, वे सावयव अंक ही श्रावण आदि का ग्राह्य है ? या निरवयव ? इस प्रकार की जिज्ञासा की निवृति के लिये कहते हैं-जो नक्षत्र संवत्सर के (ता णक्खत्तसंवच्छरेणं दुवालसविहे पण्णत्ते तं जहा-सावणे भद्दवए, जाव आसाढे) પૂવપ્રતિપાદિત લક્ષણવાળા નક્ષત્ર સંવત્સર બાર પ્રકારના પ્રતિપાદિત કરેલ છે, જે આ પ્રમાણે છે-શ્રાવણ માસ બોધક પ્રથમ ભેદ, ભાદરવા માસ રૂપ બીજે ભેદ, આ માસ રૂપ ત્રીજે ભેદ, કાર્તિકમાસ રૂપ ચેાથે ભેદ, માગશર માસ રૂપ પાંચમે ભેદ, પિષ માસ રૂ૫ છો ભેદ, માઘમાસ રૂપ સાતમે ભેટ, ફાગણ માસ રૂપ આઠમે ભેદ, ચૈત્રમાસ રૂપ નવમભેદ, વૈશાખમાસ રૂપ દસ ભેદ, જયેષ્ઠમાસ રૂપ અગ્યારમા, અષાઢમાસ રૂપ બારમે ભેદ છે. આમાં સઘળા નક્ષત્ર પર્યાયરૂપ એક પેગ વિશેષ બારથી ગણવાથી નક્ષત્ર સંવત્સર થાય છે. આ પ્રમાણે પહેલાં પ્રતિપાદિત કરેલ છે. પરંતુ ગુણાકાર કરવાથી સાવયવ અંક થાય છે. એ સાવયવ અંકજ શ્રાવણ વિગેરે માં ગ્રાહ્ય છે કે નિરવયવ આ જીજ્ઞાસાની નિવૃત્તિ માટે કહે છે જે નક્ષત્ર સંવત્સરના પૂરક બાર ભેદ રૂપ શ્રાવણ ભાદ્રપદ વિગેરે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2