Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रशप्तिसूत्रे द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्येति भवन्ति । एतच्च पूर्व प्रतिपादितमपि वर्तते । अतएव चान्द्रसम्बसरज्ञानार्थ यद्येषराशिस्त्रयोदशभि गुण्यते तदा (२९ +)x१३=३७७ +=३८३+ जातानि त्रीण्यहोरात्रशतानि ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वापष्टिभागा अहोरात्रस्य । अतएवामिवर्द्धित चान्द्रसंवत्सरस्य प्रमाणं-३८३+ इति भवति एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । अथ कथमधिकमाससम्भवो भवति ? येनाभिवद्धितसम्वत्सर उपजायते ?, कियता वा कालेन सचाधिको मासः समायाति ? इत्यादि शंका निवृत्तये उच्यते-इह युगंनाम पञ्चवर्षपरिच्छिम्मकालपरिमाणं भवति, तत्र चन्द्रः चन्द्रः अभिवद्धितः चन्द्रः अभिवद्धितश्चत्येवं रूपं पञ्चसंवत्सरं सूर्यसंवत्सरापेक्षया परिभाव्यमानम् अन्यूनातिरिक्तानि पञ्चवर्षाणि भवन्ति । सूर्यमासश्च सार्द्धत्रिंशदहोरात्रवद्धित नाम का पूर्ण चांद्रसंवत्सर होता है, एक चांद्रमास में २९ X उन्तीस अहोरात्र तथा एक अहोरात्र का बासठिया बत्तीस भाग इतना अहोरात्र होते है । यह पहले प्रतिपादित भी किया ही है, अतः चांद्रसंवत्सर को जानने के लिये इस राशि को तेरह से गुणा करे तो (२९-३२)-१३-३७७ X= ३८३ x तीनसो तिरासी अहोरात्र एवं एक अहोरात्र का बासठिया चुवालीस भाग होते हैं। अतः अभिवद्धित चांद्रसंवत्सर का प्रमाण=३८३+४४ इतना होता है। इतने अहोरात्र प्रमाणवाला अभिवद्भुित संवत्सर प्रतिपादित किया है। ___ अब अधिक मास किस प्रकार से होता है ? कितने काल में वह अधिक मास आता है ? इत्यादि शंकाओं की निवृत्यर्थ कहते हैं-यहां यग पांच वर्ष वाला काल परिमाण से होता है, उनमें चन्द्र चन्द्र अभिवद्धित इस प्रकार पांच संवत्सरवाला काल को सूर्य संवत्सर की अपेक्षा से विचारने पर न्यूनाधिकता से रहित पांच वर्ष का होता है। सूर्य मास साडे तीस अहोरान
સર પૂર્ણ થાય છે, એક ચાંદ્રમાસમાં ૨૪ ઓગણત્રીસ અહોરાત્ર તથા એક અહેરાત્રીના બાસઠિયા બત્રીસ ભાગ આટલા અહેરાત્ર થાય છે, આ પહેલાં પણ પ્રતિપાદિત કરેલ છે, તેથી સંવત્સરને જાણવા માટે આ સંખ્યાને તેરથી ગુણવામાં આવે. ૨૯૪ ४१.3=3७७.४१3८3+४१ से। व्या. मात्र मने से म ना मासहिया ચુંમાળીસ ભાગ પ્રમાણ થાય છે. તેથી અભિવર્ધિત ચાંદ્ર સંવત્સરનું પ્રમાણ ૩૮૩૪૩ આટલું થાય છે. આટલા અહોરાત્ર પ્રમાણવાળું અભિવર્ધિત સંવત્સર પ્રતિપાદિત કરેલ છે.
હવે અધિક માસ કેવી રીતે થાય છે? અને કેટલા કાળમાં તે અધિકમાસ આવે છે? ઈત્યાદિ જીજ્ઞાસાના ઉપશમનાથ કહેવામાં આવે છે. અહીંયાં યુગ પાંચ વર્ષવાળા કાળ પરિમાણથી થાય છે. તેમાં ચાંદ્ર, ચાંદ્ર, અભિવર્ધિત, ચાંદ્ર અને અભિવર્ધિત આ રીતના પાંચ સંવત્સરવાળા કાળને સૂર્ય સંવત્સરની અપેક્ષાથી વિચારવાથી ન્યૂનાધિકપણાથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2