Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
-(२९+)=१-६= = ५९ + एकोनषष्टिघटिका, एकं च एकत्रिंशत्तमो भागो घटिकाया इति । इत्येवोपचाराद् विश्लेषः कथ्यते, अयं च त्रिंशता गुणितः सन् (५९ +) × ३०=१७७० + घटिकादिकं पष्ट्या विभक्तम् अहोरात्रं भवति तेन तत्स्वरूपमित्थं भवति=२९ + ३० + =अधिकमासदिनानि । एतेनेत्थमायातं यत् त्रिंशन्मासातिक्रमे काले एकान्द्रमासको भवतीति । युगे च सूर्यमासाः पष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे काले द्वितीयोऽधिकमासो भवति । अधिकमासात्मकः संवत्सरोऽभिवर्द्धिताख्यो भवति । उक्तं चान्यत्रापि यथा - 'सट्टिए अइया हव हु अहिमासगो जुगमि | बावीसे पव्वस हवइ य वीओ जुगर्द्धमि ||१||' अस्याप्यक्षरगमनिका यथा-अनन्तरोदितप्रमाणे एकस्मिन् युगे पर्वणां - पक्षाणाम् अष्टो व्यतीतायां षष्टिसंख्येषु पक्षेषु अतिके परिमाण का अन्तर मिल जाता है, जैसे कि = ( ३० + ३) - (२९×3)=१-= १६५९ उनसठ घडि तथा एक घडिका इकतीसिया एक भाग होता है । यही उपचार से विश्लेष कहा जाता है । इसको तीस से गुणित करने पर (५९×33) × ३०=१७७० घटिका साठ से विभक्त इतने अहोरात्र होते हैं, अतः इस प्रकार उसका स्वरूप होता है - २९ x ३० x इतना अधिक मास के दिवस होते हैं । इस से यह फलित होता है कि तीस मास काल अतिक्रमण होने पर एक चांद्रमास अधिक होता है । युग के सभी मास साठ होते हैं, अतः फिर से सूर्य संवत्सर के तीस मास बीत जाने पर दूसरा अधिक मास आता है। अधिक मास वाला संवत्सर अभिवर्द्धित नाम से कहा जाता है । अन्यत्र कहा भी है
१४
सट्टिए अइयाए हवइ हु, अहिनासगो जुगर्द्धमि । बावीसे पव्वसए हवइय बीओ जुगमि ॥१॥
इसका अक्षरार्थ इस प्रकार से है- पूर्वोक्त प्रमाणवाले एक युग में साठ ચાંદ્રમાસને જે વિશ્વેષ થાય છે, અહીંયા તે વિશ્લેષ કરવાથી સૌર અને ચાંદ્ર અને માસાના પરિમાણુનું અંતર આવી જાય छे, मडे (३०x३) २८+३३=१११ = ३=५७ उ ઓગણસાઠ ઘડી અને એક ઘડીને એકત્રીસે એક ભાગ થાય છે, આને જ ઉપચારથી વિશ્લેષ अहेवामां आवे छे, खाने श्री सधी गुणुवामां आवे तो (४) +२०=१७७० साड घडिथी वडेयायेस साटला महोरात्र थाय छे. तेथी या रीते तेनुं स्व३५ थाय छे, २७+30+ આટલા અધિક માસના દિવસે હાય છે, આનાથી એ ફલિત થાય છે કે-ત્રીસમાસ જેટલા કાળનું અધિકમાસવાળું સંવત્સર અભિવતિ નામથી કહેવાય છે, ખીજે કહ્યું પણ છે-
सट्ठिए अइयाए हवइ य अहिमासगो जुगर्द्धमि ।
बावीसे पच्चसए हवइ य बीओ जुगद्वंभि ||१||
આ ગાથાના અક્ષશ આ પ્રમાણે છે પૂર્વક્તિ પ્રમાણવાળા એક યુગમા સાઠ પ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨