Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशमिप्रकाशिका टीका सू० ५६ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् भवई तिमक्खातं ।।सू० ५६॥
छाया-तावत् युगसम्वत्सरः खलु पञ्चविधः प्रज्ञप्तः तद्यथा-चान्द्रश्चान्द्रोऽभिद्धित थान्द्रोऽभिवद्धितश्चैव । तावत् प्रथमस्य खलु चान्द्रस्य संवत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि, चतुर्थस्य चन्द्रसम्वत्सरस्य चतुर्विंशतिः पर्वाणि प्रज्ञप्तानि, पञ्चमस्य खलु अभिवद्धित सम्वत्सरस्य पइविंशतिः पर्वाणि प्रज्ञप्तानि एवमेव सपूर्वावरेण खलु पञ्चसम्वत्सरे युगे एकं चतुर्विंशति पर्वशतं भवति इति आख्यातम् ।। सू० ५६॥
टीका-ता जुगसंवच्छरे णं पंचविहे पण्णते तं जहा-चंदे चंदे अभिवड़िए चंदे अभिवडिए चेव' तावत् युगसम्बत्सरः खलु पञ्चविधः प्रज्ञप्तः तद्यथा चान्द्रः चान्द्रः अभिवद्धितः चान्द्रः अभिवद्धितः चैव । तावत् युग सम्वत्सराणामन्तर्भेदान् ज्ञायतां तावत् इति भगवान् गुरुः प्रणतं गौतमशिष्यं पुन: पुनर्बोधयति तावत् , युगसम्वत्सरः-युगपूरकः सम्बत्सरः खल्विति वाक्यालङ्कारे पञ्चविधः-पञ्चप्रकारकः पञ्चविधसंज्ञकः प्रज्ञन्तः-प्रतिपादितो वर्तते । तद्यथा-तेषां भेदानां नामानि यथा-चान्द्रः-चान्द्रनामा प्रथम भेदः। पुनश्चान्द्रः-द्वितीय भेदोऽपि चान्द्रनामा प्रज्ञप्तः। तत स्तृतीयभेदोऽभिवर्द्धितः-अभिवद्धितनामा भवति । ततश्चतुर्थों भेदः पुनश्चान्द्रः-चतुर्थोऽपि चान्द्रनामासम्वत्सरः। पञ्चमो भेदः पुनरभिवद्धितः-अभिवद्धितनामा भवति । वस्तुतस्तु चान्द्रः अभिवद्धितश्चेति द्वे एव नामनी पञ्चसंवत्सराणां प्रतिपादिते स्तः, तयोरेव भावनापरिवर्तनेन वारत्रयं चान्द्रः समायाति, वारद्वयं चाभिवर्द्धिताख्यः सम्वत्सरः समायातीति। उक्तश्चान्य
टीकार्थ-(ता जुगसंवच्छरे णं पंचविहे पण्णत्ते तं जहा-चंदे चंदे अभिवडिए चंदे अभिवड़िए चेव) श्रीभगवान् पुनः कहते है कि हे गौतम ! अब युग संत्सरों के अन्तर्भेद कहता हूं सो सुनिये। युग संवत्सर पांच प्रकार का प्रति. पादित किया है उनके नाम इस प्रकार से हे-चंद्र नाम का पहला भेद है दूसरा भेद का नाम भी चान्द्र नाम का ही है। तदनन्तर तीसरा भेद का नाम अभिवद्धित है। चौथा भेद का नाम चान्द्र संवत्सर है । एवं पांचवां अभिवद्धित नाम का भेद कहा है । वास्तविक प्रकार से तो चांद्र एवं अभिवदित ये दो ही नाम पांचों संवत्सरों का प्रतिपादित किये हैं। उसको ही परि
___ -(ता जुगसंवच्छरे णं पंचविहे पणते तं जहा-चंदे चंदे अभिवढिए चंदे अभिवड ढिए चेव) श्रीभगवान् शथी ४९ छ, गौतम! ७वे यु॥ सवत्सराना અંતભેદ કહું છું તે આ પ્રમાણે છે. યુગસંવત્સર પાંચ પ્રકારથી પ્રતિપાદિત કરેલ છે. તેના નામે આ પ્રમાણે છે. ચદ્રિ નામને પહેલે ભેદ છે. બીજા ભેદનું નામ પણ ચાંદ્ર છે. ત્રીજા ભેદનું નામ અભિવદ્ધિત છે. ચેથા ભેદનું નામ ચાંદ્ર સંવત્સર છે અને પાંચમું સવત્સર અભિવર્ધિત નામનું કહ્યું છે. વાસ્તવિક રીતે તે ચાંદ્ર અને અભિવર્ધિત એબેજ નામ પાંચે સંવત્સરોના પ્રતિપાદિત કરેલ છે. એને જ ફરીથી કહેવાથી ત્રણવાર ચાંદ્ર નામ
सू०२
श्री सुर्यप्रति सूत्र : २