Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० १२ प्रथमप्राभृते द्वितीयं प्राभृतप्राभृतम् नन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् । तस्साइपएसाए' इत्यादि, तस्य सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्याद्धमण्डलस्यादिप्रदेशमाश्रित्य ' सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति । सचादिप्रदेशाधं शनैः शनैः सर्वाभ्यन्तरानन्तरवायोत्तरार्द्धमण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यते, येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति । 'ता जया णं' इत्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणामद्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठा प्राप्तो भवति सूर्यः, तेन तत्रोत्कर्षकः-उत्कृष्टः अष्टादशमुहूत्तो दिवसो भवति, जघन्या-लघ्वी च द्वादशमुहर्ता रात्रि भवति । 'एस णं दोच्चे छम्मासे' एष खलु द्वितीयः षण्मासः, एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एप खलु आदित्यः सम्वत्सरः एष खलु आदित्यस्य संवत्सरस्य पर्यवसानः । तदेवं दक्षिणा अर्द्धमण्डलसंस्थिति रुक्ता भवति ।। इति ॥सू० १२॥ नन्तर के अभ्यन्तर दो योजन प्रमाण अपान्तराल रूप भाग से (तस्साइ पएसाए) इत्यादि सर्वाभ्यन्तरमंडलगत दक्षिण मंडल के आदि प्रदेश को आश्रित कर के सर्वाभ्यन्तर दक्षिण की अर्द्धमंडल कि संस्थिति का उपसंक्रमण कर के गति करता है उस आदि प्रदेश से उपर में धीरे धीरे सर्वाभ्यन्तर के अन्तर बाह्य उत्तराद्धमंडल के सन्मुख जिस किसी प्रकार गति करता है जिससे उस अहोरात्र के पर्यन्त-अन्त में सर्वाभ्यन्तर के अनन्तर के उत्तरार्द्धमंडल की सीमा में होता है । (ता जया ण) इत्यादि वहां जब सूर्य सर्वाभ्यन्तर के दक्षिण को अर्द्ध मंडलसंस्थिति का उपसंक्रमण कर के गति करता है तब उत्तम काष्ठाप्राप्त -परमप्रकर्ष को प्राप्त करता है । उस से वहां पर उत्कृष्ट अठारह मुहर्त का दिवस होता है तथा जघन्य बारह मुहर्त की रात्री होती है (एस णं दोच्चे छम्मासे) इस प्रकार से दूसरा षण्मास कहा है, इस प्रकार से दूसरे छह मास का पर्यवसान होता है । इस प्रकार आदित्यसंवत्सर होता है इस प्रकार ३५ माथी (तस्साइपएसाए) त्याहि सत्यन्त२ मनी महरना शिया माहि પ્રદેશને આશ્રય કરીને સર્વાભ્યન્તર દક્ષિણની અર્ધમંડળની સ સ્થિતિનું ઉપક્રમણ કરીને ગતિ કરે છે. તે આદિ પ્રદેશની ઉપરમાં ધીરે ધીરે સર્વાભ્યન્તરની અંદર બાહ્ય ઉત્તરાદ્ધ. મંડળની સન્મુખ જે કોઈ ઉપાયે ગતિ કરે છે. જેનાથી એ અહોરાત્રીના અંતમા સર્વા ભ્યન્તરની પછીના ઉત્તરાર્ધમંડળની સીમામાં થાય છે.
(ता जया णं) प्रत्याहि त्या न्यारे सूर्य सर्वात्यन्तनी एक्षिण मधमा सस्थितिनु ઉપસંક્રમણ કરીને ગતિ કરે છે, ત્યારે પરમપ્રકર્ષ પ્રાપ્ત કરે છે. તેથી ત્યાં ઉત્કૃષ્ટ અઢાર भुइतना हिवस डाय छे. तथा धन्य मा२ मुतनी रात हाय छे. (एप णं दोच्चे છમાણે) આ રીતે બીજા છ માસ થાય છે, આ રીતે બીજા છ માસની સમાપ્તિ થાય છે. આ રીતે આદિત્ય સંવત્સર થાય છે. અને આ રીતે આદિત્ય સંવત્સરની સમાપ્તિ थाय छे. ॥१० १२॥
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧