Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रो तिणि संवच्छराई' हे गौतम ! उपरि वर्णितानां धान्यानाम् अङ्करापुत्पादन बीजसामर्थ्य जघन्येन अन्तर्मुहूर्त तिष्ठति, उत्कृष्टेन त्रीन संवत्सरान् वर्षत्रय पर्यन्तं तिष्ठति ‘तेण पर जोणि पमिलायई' ततः परं वर्षत्रयानन्तरम् योनिः अङ्करोत्पादनहेतुभूतशक्तिः प्रम्लायति म्लाना भवति वर्णादिना हीयते, ' तेण परं जोणी पविद्धंसई' ततः परं योनिः प्रविध्वंसते विनाशं प्राप्नोति, 'तेणपरं बीए अबीए भवइ ' ततः परं बीजम् अबीजं भवति क्षेत्रो उप्तमपि नाङ्कर मुत्पादयति कथं नोत्पादयेदित्याह- तेणपरं जोणीवोच्छेदे पण्णत्ते समणा उसो !' हे श्रमणायुष्मन् ! हे गौतम ! ततः परं योनिव्युच्छेदः प्रज्ञप्तः हैं कि 'गोयमा' हे गौतम ! जहण्णेणं अंतोमुहत्त, उक्कोसेणं तिण्णि संवच्छराइ' इन पूर्वोक्त शालि आदि धान्योकी अङ्करोत्पादन शक्ति जघन्यसे तो अन्तर्मुहूर्ततककी है और उत्कृष्टसे तीनवष तककी है। अर्थात् इतने समयतक ये अपने२ अङ्करोंको उत्पन्न करनेकी शक्तिशाली रहते हैं 'तेण परं' बादमें इसके 'जोणी पमिलायइ' उनकी योनि म्लान हो जाती है, अर्थात् वर्ण आदि द्वारा कमहीन हो जाती है । तेण पर जोणीपविद्धंसई' वादमें क्षीण हो जाती है। तेण पर वीए अवीए भवई' क्षीणे हो जानेके कारण वह वीज खेतमें डालेजाने परभी अपने अङ्करको उत्पन्न नहीं कर सकता है । क्योंकि 'समणाउसो तेण पर जोणी वोच्छेदे पण्णत्ते' हे श्रमणायुष्मन् । इतने समयके निकल जाने पर उसकी योनिका विच्छेद कहा गया है।
तना उत्तर भापतi भडावा२ प्रभु छ- 'गोयमा। गौतम ! 'जहण्णेणं' अंतोमुहत्तं, उकोसेणं तिणि संवच्छराई ति राति माल धान्याना અંકુત્પાદન શક્તિ જઘન્યની (ઓછામાં ઓછા કાળની) અપેક્ષાએ અંતર્મુહૂર્તની અને અધિકમાં અધિક ત્રણ વર્ષ સુધીની હોય છે. એટલે કે એટલા સમય સુધી તેમના भीमा १२ (५ ४२वानी शति २९ छे. तेण पर, त्या२ मा 'जोणी पमिलायह तभनी योनी मान २४ तय छ-मेटले तेना वहान ४ तय छे. 'तेण पर जोणि पविद्धसइ, त्या२ मा योनि क्षीण थ तय छ, 'तेण पर वीए अवीए भवह, योनि क्षीण २४ गया पछी, तभीनेमेतरमा वा छत पण ते पाताना अबुन ५-न ४२ शतु नथी. २५ : 'समणाउसो तेण पर जोणी चोच्छेदे पण्णत्ते श्रमायुमन! सटही समय व्यतीत थ६ गया ५छ तनी યોનિને વિચ્છેદ થઈ જાય છે. હવે ગૌતમ સ્વામી વટાણ આદિ ધાને વિષે પ્રશ્ન
શ્રી ભગવતી સૂત્ર : ૫