________________
'अध्यात्मं लक्षयति
शुद्धाsseervi प्रविधाय लक्ष्यममूढदृष्टया क्रियते यदेव । अध्यात्ममेतत् प्रवदन्ति तज्झा नचाऽन्यदस्मादपवर्गबीजम् ॥ १६ ॥
(16)
The enlightened define Adhyatma as everything that is done clearly keeping in view (realising) the unsullied nature of Soul. Nothing besides leads
to salvation.
Notes-The word Adhyatma' is explained in the first Shloka. Only practices, directed with close attention to the realization of the unsullied nature of the soul are potent for spiritual emancipation. Generally people under the influence of Karma resort to such methods for securing their object of desire as would eventually launch them into disappointments
*
SPIRITUAL LIGHT.
66
गतमोहाधिकाराणामात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा तदध्यात्मं अगुर्जिनाः " 11 अपुनर्बन्धकाद् यावद् गुणस्थानं चतुर्दशम् । क्रमशुद्धिमती तावत् क्रियाऽध्यात्ममयी मता आहारोपधिपूजर्द्धिगौरवप्रतिबन्धतः ।
"3
01
भवाभिनन्दी यां कुर्यात् क्रिया साऽध्यात्मवैरिणी " अध्यात्माऽभ्यासकालेऽपि क्रिया काप्येवमस्ति हि । शुभौघसंज्ञानुगतं ज्ञानमप्यस्ति किञ्चन 11
"
" अतो ज्ञानक्रियारूपमध्यात्मं व्यवतिष्ठते । एतत् प्रवर्धमानं स्याद् निर्दम्भाचारशालिनाम्
~ માહના અધિકારમાંથી મુક્ત થયેલાઓની શુદ્ધ આત્મતત્ત્વને ઉદ્દેશીને જે શુદ્ધ ક્રિયા પ્રવર્ત્ત છે, તેને જિનદેવા અધ્યાત્મ કહે છે,
:)
77
(8
46
"6
"
"
#1
॥