________________
५४२६.]
SPIRITUAL LIGHT. मानयोगपूर्णानां नास्ति क्रियानैवाप्रमत्तर्षिमहोदयानामावश्यकाऽऽचारविधेयताऽस्ति । य आत्मतृप्तो यक आत्ममग्नो य आत्मतुष्टो न हि तस्य कर्म ॥५॥
Those revered sages who are carefully intent upon contemplation of the self, have no need to perform the necessary daily religious duties. There remains nothing to be performed by those sages who are absorbed in and take delight in the contemplation of the self. ( 5 ) જ્ઞાનગીને બાહ્યાચારની અનાવશ્યકતા –
- “અપ્રમત્ત દશામાં વત્તતા ઉંચી હદના ઋષિ મહાત્માઓને આવશ્યકઆચારની કર્તવ્યતા નથી. જે આત્મરમણમાં તૃપ્ત છે, આત્મસ્વરૂપમાં મગ્ન છે, આત્મતિમાં સંતુષ્ટ છે, તેને ક્રિયાચરણ હેય નહિ.”–પ पूर्णज्ञानयोगमप्राप्तानांक्रियादरस्यौचितीमावेदयतिमनः स्थिरीभूतमपि प्रयायाद् रजोबलाच्चञ्चलभावमाशु । प्रत्याहृतेनिग्रहमातनोति ज्ञानी पुनस्तस्य गतप्रमादः ॥ ६ ॥ विलोलचित्तस्थिरतार्थमेव बद्धप्रयत्नः सततं मुनिः स्यात् । कुर्यादतो हेतुत एव शास्त्रोदितां क्रियां प्रत्यहमुच्चभावात् ॥ ७ ॥ सम्यक्तयाऽभ्यस्य च कर्मयोगमनन्यसाम्यं समुपाश्रितो यः। सदाऽप्युदासीनतया स्थितस्य न तस्य भोगैर्भवति प्रलेपः ॥८॥
The mind though steadily fixed, quickly loses its balance through the force of the quality of Rajas but a wise seer who has freed himself from inertness at once brings it under control through Pratiahruti ( Withdrawal of senses from all sensual objects ).
709