Book Title: Adhyatma Tattvalok
Author(s): Motichand Jhaverchand Mehta
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 920
________________ अध्यात्मdails. [ सात :ગિસંન્યાસયોગ ઉપર આરૂઢ થયેલો શું કરે છે?— એ મને પ્રાપ્ત થયેલે ક્ષણવારમાં મોક્ષને પ્રાપ્ત કરે છે; કેમકે કેવલજ્ઞાનની પ્રાપ્તિ વખતે જે કર્મો નષ્ટ થવાં બાકી રહ્યાં હોય છે, તે અવશિષ્ટ તમામ કમેને એ યોગની અંદર ક્ષણવારમાં ક્ષીણ કરે છે.”—૧૨ योगाविर्भूतं मोक्षं निरूपयतिअनेन योगेन विकर्मकीसन् मुक्तो भवेत् तत्क्षणमस्तदेहः । मुक्तिश्च केत्येव गभीरप्रश्ने जैनेन्द्रमार्गे ग समाधिरेषः ॥ १३ ॥ ऊर्ध्वं यथा लाबुफलं समेति लेपेऽपयाते सलिलाशयस्थम् । ऊर्ध तथा गच्छति सर्वकर्मलेपपणाशात् परिशुद्ध आत्मा ॥१४॥ अयं स्वभावोऽयुपगन्तुमर्हो यदूर्ध्वमात्मेति विकर्मकत्वे । ऊर्ध्व प्रगच्छन्नवतिष्ठतेऽसौ क्षणेन लोकाग्रपदे परात्मा ॥ १५ ॥ ततोऽध आयाति न गौरवस्याऽभावाद् नचाग्रेऽप्यनुपग्रहत्वात् । नचास्ति तिर्यग्गातेसम्पयोक्ता लोकाग्र एव स्थितिरस्य युक्ता ॥१६॥ By means of this Yoga one becoming free from all kārmic forces at the same time loses his body and gets absolute freedom. The important question what absolute freedom consists in is solved above according to the Jain tenets. ( 13 ) As the pumpkin ground ( which stands firm in water) floats high in the water when the dirt with which it is besmeared is cleared off, so the highly purified soul goes up when plastering of moral impurity of all kārmic forces is destroyed ( 14 ) · It is the nature of the soul to go up when it is free from all karmic forces. The ascending supreme 766

Loading...

Page Navigation
1 ... 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992