________________
અધ્યાત્મતત્ત્વાક.
[ याथुसंन्यस्तगृहाणां दम्भेन कोऽर्थः ?प्रयोजनं किं नु मुनिव्रतानां दम्भो यदेभिः परिषेवितव्यः ? । दम्भावकाशो नहि सत्प्रवृत्तावसत्प्रवृत्तौ पुनरुच्यते किम् ? ॥१९॥
Of what earthly purpose is this hypocrisy to those who have vowed asceticism that they should practise it ? Indeed it does not get scope for its play in righteous practices. It is needless to say in unrighteous ones. ( 59 ) भुनिमाने मनु शु प्रयोजन?
મુનિવ્રતને ધારણ કરનારાઓને શું અટકી પડ્યું છે કે તેઓએ દંભ લેવો જોઈએ છે. યદિ જીવન સત્યવૃત્તિવાળું હોય તે દંભના પ્રસંગને અવકાશજ રહેતું નથી, ત્યારે અનુચિત વર્તનને અંગેજ દંભ કરવાનું બને છે, એમ સિદ્ધ થાય છે, તે તેવું વર્તન યદિ મુનિઓમાં हाय, तो ५७ ४डीमेन शु?."-५८ दम्भकरणं निरवकाशम्*एकान्ततो नानुमतिर्मुनीशां+ न वा निषेधोऽस्त्यपवादतस्तत् । क्वापि प्रसङ्गे नहि दम्भवृत्तियुक्ता विधातुं भयमस्ति कस्मात् ?॥६०॥
There is no scope for fraud ; we need not fear about this as wise sages have laid down no rules absolutely mandatory and prohibitory, but have allowed exceptions as regards acts of omission and commission. ( 60 )
* " जिनैर्नानुमतं किञ्चिद् निषिद्धं वा न सर्वथा ।
कार्ये भाव्यमदम्भेनेत्येषाऽऽज्ञा पारमेश्वरी" ॥६३ ॥
... ( यशोविजयकृत-अध्यात्मसार, प्रथम प्रबन्ध ) .: + मुनीनाम् ईशः ( ईशाः ) मुनीशः, तीर्थङ्कराः इत्यर्थः, तेषाम् ।
600