________________
- २५६यात्मतत्वासो. [पाय - Moksha is obtained. Moksha is treated in the notes on the Shloka 14th in the first chapter.
When the destructive karmas are eliminated, three jewels ( Right conviction, right knowledge and right conduct ) are attained. The aspirant attains to com. plete isolation. It is called Bhāva Moksha. When actual separation of Kārmic matter from the soul takes place on account of the destruction of nondestructive Karmas, it is Dravya Moksha ; it takes place when the aspirant is on the last Gunasthāna ( stage of development ). The soul is now in the enjoyment of its natural attributes, perfect consciousness, perfect purity, and perfect bliss. Material body is destroyed and absolute deliverance of the soul from the material body and other veils is the final condition.
समताकारणस्य ममत्वापहारस्य सिद्धये भावना वक्तुं प्रारभमाणस्तावत् प्रथमामनित्यभावनामावेदयतियदिन्द्रियार्थैरनुभूयते शं यदेतदङ्गं विषयाः समग्राः । यद् दृश्यते चर्मदृशा तदेतद् अनित्यमेवास्ति समग्रमत्र ॥ २२ ॥
x " श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी ।
इति स्वप्नोपमान् मत्त्वा कामान् मा गास्तदङ्गताम्" ॥ " श्रद्धया विप्रलब्धारः प्रिया विप्रियकारिणः ।।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः " ॥ " शरदम्बुधरच्छायागत्वयों यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः " ॥ " अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः । इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः " ॥ (MADj नीय, ११ भी सण, -३४-३५-१२-13.)
666