________________
અધ્યાત્મતવાલાક.
[ पथभु
સમતાની અગત્ય છે, સમતા મમત્વને અટકાવવાથી મેળવાય છે અને મમત્વને નિરાસ ભાવનાઓ ઉપર આધાર રાખે છે. ”- - १
इन्द्रियजयः ।
इन्द्रियविजयमुपदेष्टुमुपक्रमते
भीमाद् भवाम्भोनिधितो भयं चेत् तदेन्द्रियाणां विजये यतेत । सरित्सहस्राऽपरिपूर्यसिन्धु-मध्योपमोऽक्षप्रकरोऽस्त्यतृप्तः ॥ २ ॥
One should try to get mastery over senses if I one is afraid of ( taking birth and rebirth) this terrible ocean world. The senses remain unsatisfied like the middle part of the ocean which is not filled even by thousands of rivers. ( 2 )
ઇન્દ્રિયજય માટે ઉપક્રમ—
“ ભયંકર ભવસમુદ્રથી બે ભય લાગતા હોય, તેા ઇન્દ્રિયાને જીતવા પ્રયત્ન કરવા જોઇએ.+ ઇન્દ્રયાના સમૂહ હારા નદીએથી નહિ પૂરાઈ શકાતા એવા સમુદ્રના મધ્યભાગની જેમ હમેશાં અતૃપ્ત રહે છે. ”—ર્
+
<?
66
((
८८
65
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
"
संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम् 11 यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् । प्रापणात् सर्वकामानां परित्यागो विशिष्यते
वेदात्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित्
"
"
634
11
11
श्रुत्वा स्पृष्टवा च दृष्ट्वा च भुक्तवा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् " ॥
( मनुस्मृति, पीले अध्याय )