________________
अध्यात्मतत्वासा.
" शाही छ : रोशना , हे। पीश्वर ! समां ? ભાઈ સુણે ! વસ્તુ બને છે તમે કહ્યું તેમાં; નીતિસહિત જે સપૂત લખે તે રોશનાઈ અજવાળું, 3रे पूत शाही भुशी धागा ५२ अणु.. "
चरित्रशुद्धौ धैर्य कारणमिति तदुपदिशतिमुखं च दुःखं च शरीरिपृष्ठे लग्ने सदा कर्मविचित्रतातः ।। मत्तो न तु स्यात् सुखसम्पयोगे न व्याकुलः स्याञ्च विपत्प्रयोग।८९॥ निशाविरामे दिनमभ्युदेति दिने समाप्ते च निशोपयाति । तथैव विश्वे सुख-दुःखचक्रं ज्ञात्वा सुधीः स्याद् न कदाप्यधीरः॥१०॥ उदेति रक्तोऽस्तमुपैति रक्तः सहस्रभानुर्विदितो यथैषः । तथा महान्तोऽपि महोदयत्वे विपत्मसंगे पुनरेकरूपाः ॥ ९१ ॥ स्वर्ण यथा शुध्यति वह्नितापाद् विपत्मसंगऽपि तथा महात्मा । विपत्प्रसंगः खलु सवहेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥ ९२ ॥
(89)
Happiness and misery always pursue human beings owing to various kinds of actions ( karmas ). So one should not be infatuated with pride at the attainment of prosperity; nor should his mind be agitated at the approach of calamity.
(90)
When the night ceases, the day breaks and when the day closes, night falls; in the same way a wise
176