________________
मध्यात्मतत्वान
(113 )
... We worship ( as a mark of submission and respect ) that sage who has got mastery over his senses, who has attained quietude of mind, who is free from passions and who has renounced all desires. Such a sage alone has reaped the real fruit. ( essence of human life. ) Cf-All sense powers, mind and will reined in,
Forever loosed from longing, fear and anger; Intent on liberation, this ascetic Has already been set free ( within )
-Bhagavad-Gita. કૃતાર્થ કેણ છે?—
વશ કરી છે ઈન્દ્રિયોને જેણે એવા, હૃદયની શાંતિને સારી પેઠે પ્રાપ્ત થયેલા, કષાયોથી રહિત, મમતાથી મુકત અને ઉદાસીન એવા મુનિને અમે ઉપાસીએ છીએ; અને એવાજ મુનિએ જીવનમાંથી ખરે સાર में भी सीधे ."-११3 प्रकरणमुपसंजिहीर्षः परममध्यात्मतत्त्वं स्मारयति
मुखं वाग्छन् सर्वत्रिजगति तदर्थ प्रयतते
तथापि क्लेशौघान् सततमनुबोभोति विविधान् । तदेवं संसारं विषयविषदुःखैकगहनं
विदित्वा निःसंगीभवति रमते चाऽऽत्मनि बुधः ॥११॥ पूर्णानन्दस्वभावः परमविभुरयं शुद्धचैतन्यरूपः
सर्वोद्भासिप्रकाशोऽहह तदपि जडः कर्मभिः सम्पविश्य। म्लानिं नीतो नितान्तं तदथ विमलतां नेतुमेनं यतध्वं प्रागुक्तं चात्रभूयःस्मरत दृढतयाकर्मभूमिः स मोहः॥११५॥
200 .