________________
५२. ]
SPIRITUAL LIGHT.
( संसार ) ३५ वृक्षने घोषवामां भेवसमान छे. ( " कष्यन्ते - पीड्यन्ते प्राणिनो यस्मिन् स कषः. ( संसार: ) तस्य आयो लाभो येभ्यस्ते कषायाःઅર્થાત્ સંસારની અંદર પ્રાણિએ પીડાતા હેાવાથી સંસાર કષ કહેવાય છે. તે કષનેા લાલ ક્રોધાદિ ચારથી થતા હેાવાથી તે ક્રોધાદિ ચાર ‘ કષાય ’ उडेवाय छे. ) " — ६
क्रोधः ।
क्रोधस्वरूपं व्यावर्णयन् तद्विपक्षं परिचाययति
यो वैरहेतुः परितापकारणं शमार्गला दुर्गतिवर्त्तनी पुनः । उत्पद्यमानः प्रथमं स्वमाश्रयं दहेद् दहेद् वन्हिरिवापरं न वा ||७|| क्रोधस्य तस्य प्रशमे क्षमा क्षमा क्षमाऽऽत्मसाम्राज्यपरिस्पृहावताम् । या संयमाऽऽरामविशालसारणिः क्लिष्टाघभूमीधरभेदनाशनिः ॥८॥ युग्मम् ।
Anger is the source of enmity, cause of affliction, a bolt-like impediment to happiness and a way leading to evil course. When it arises, it first burns its own abode like fire; it may or may not burn other objects. ( 7 )
It is proper for those who desire to obtain the Emancipation of Soul, to resort to forbearance and subdue anger. This forbearance is like a broad channel in the garden of self-restraint and it is like a thunderbolt in rending asunder the hills of heinous crimes. (8)
Notes :—The passion, anger, ivill do more havoc in a short time than what austerity, foresight and
૧
557