Book Title: Prashnavyakarana Sutra
Author(s): Rangvimal Gani, Mafatlal Zaverchand
Publisher: Mukti Vimal Jain Granthmala
Catalog link: https://jainqq.org/explore/600367/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jatana1057 9 99902tRRORISSISTAprone पं. श्री मुक्तिविमलजी जैनग्रन्थमाला ग्रन्थाङ्क 7 शांतमूर्ति पं. दयाविमलजीगणिवरपादपद्मभ्यो नमो नमः जगत्पूज्यक्रियोद्धारक सूरिपुरन्दर श्रीमद् ज्ञानविमलसूरिविरचितवृत्त्युपेतम् प्रश्नव्याकरणसूत्रम् सकलसिद्धांतवाचस्पति-बालब्रह्मचारी-अनेकसंस्कृतग्रंथप्रणेता-श्रीमद्पंन्यासप्रवरमुक्तिविमल (गणिवरान्तेवासी-विद्वदर्य-व्याख्यानवाचस्पति-कविदिवाकर-श्रीमत्पन्यासरङ्गविमलगणिवरोपदेशेन प्रकाशकः-मुक्तिविमलजैनग्रन्थमाला व्यवस्थापकः शांतिलाल हरगोविंददासः संशोधकः-पं डि त म फत ला ल झ वे र चंद ज्ञान सं. 211 विक्रम सं. 1993 मुक्ति संवत 19 वीर सवत 2463 ____ पण्यं 2-12-0 Page #2 -------------------------------------------------------------------------- ________________ प्राशिस्थानशाह शांतिलाल हरगोवनदास 2 मफतलाल झवेरचंद है. देवीशाइनो पाडो नामजी भूदरनी पोळ अमदावाद .., अमदाबाद - श्री 14 पीर बीजब प्रेसमा पांजरापोळ, सपीलाल छगनलाले छाप्यु त्यारपछीन संपूर्ण शारदा मुद्रणालय जैन सोसायटीना मालीक पं. भगवानदास हरखचंदे छाप्यु. बकरी की किन्यो, उनपोक-अमान्य ॥ 1 ॥ Page #3 -------------------------------------------------------------------------- ________________ ब प्रश्नव्याकरणसूत्र ए कुटग्रंथ लेखाय छे आना उपर अभयदेवसूरि महाराजनी टीका प्रथम छपाई छे आ ग्रंथ उपर नहि छपायेली पू. ज्ञानविमलसूरिनी बीजी टीका अमारी ग्रंथमाळा तरफथी छपाववामां आवी छे. आ टीका एटली बघी सरळ अने हृदयंगम छे के गमे तेवा नवीन अभ्यासीनो पण तेमां सहेजे प्रवेश यह शके छे. आ ग्रंथमां आवता एकेक विषयने एटली सरसरीते छप्यो छे के दरेक वांचकने ते संबंधी संतोष भाय. प्रस्तुत ग्रंथकारनुं जीवन ग्रंथनुं अवलोकन विगेरे संबंधी विस्तृत वर्णन जना बीजा भागमां अमे आपवाना होई अत्यारे ते संबंधी कांई उल्लेख करता नथी, आ ग्रंथना शरुआतना फर्मा सिवाय बाकीना फर्मा निर्णयसागरी टाइपमा छपाक्वामां आव्या के, अने हवे पछीनो बीजो भाग पण निर्णयसागरी टाइपसां छपाक्वानो शरु करी दीघेल छे आना संशोधन माटे त्रण प्रतिनो उपयोग करवामां आव्यो छे 1 देवीशाना पाडाना विमळना उपाश्रयनी प्रत 2 डहेलाना उपाश्रयनी प्रत 3 जैनानंद पुस्तकालयनी प्रत, छतां आ त्रणे प्रतोमांथी एक प्रत पूर्वे नहिं संशोधायेली होवाथी आने शुद्ध करवामां वधुज प्रयत्न करवामां आव्यो होवा छतां कांड पण स्खलना रही होय तो तेने वांचको सुधारी लेशे प्रह्लादनपुर आपाड शुक्ल पूर्णिमा विक्रम संवत 1993 एज व्याख्यानवाचस्पति विद्वद्वर्य परमपूज्य श्रीमत्पंन्यास रंगविमलगणिवर विनेयाणु कनकविमलजी Page #4 -------------------------------------------------------------------------- ________________ ज्ञान वि सहायक प्रश्न व्याकरण ॥ 2 ॥ आ ग्रंथना प्रकाशनमा आर्थिक सहाय करनार सद्ग्रहस्थोनी यादगीर नामावली 101 शाह सकरचंद केवळदास अमदावाद .. 31 दोशी लालचंद खुशालदास ब्राह्मणवा 101 शाह डाह्याभाइ कीशोरदासनी विधवा बाइ आधार 41 दोशी नगीनभाइ डाह्याभाइ ब्राह्मणवा .. .. तरफथी .. अमदावाद 50 पटवा डाह्याभाइ सांकळचंदनी विधवा बेन जासुदबेन __तथा मणीलाल घेलामाइ ब्राह्मणवा तरफथी .. अमदावाद 11 काळीदास छगनलाल ब्राह्मणवा 51 शेरदलाल केशवलाल दलसुखभाइ विघरोल 11 संघवी मोकळदास खुबचंद ब्राह्मणवा :51 शाह कमाभाइ बकोरभाइ विजापुर 25 चीमनलाल अनोपचंद लोद्रा 40 सुतारवाडानी बाइओना उपाश्रय तरफथी विजापुर 25 श्री लोद्राना श्री संघ तरफथी ज्ञानखातामाथी 101 शाह डाह्याभाइ वीरचंद तरफथी तेमना पुत्र पोपटलाल ना स्मरणार्थे लाडोल 15 शेठ पुनमचंद रतनचंद पेथापुर 51 शाह उत्तमचंद दळीचंद तरफथी तेमनां धर्मपत्नी 16 शेठ माणेकलाल मलुकचंद पेथापुर बाइ शान्ताना स्मरणार्थे 101 श्री विमलगच्छना उपाश्रयना ज्ञानखातामाथी पेथापुर SARALSXXXSEX ॥ 2 // Page #5 -------------------------------------------------------------------------- ________________ तपागच्छाधिपति अनुयोगाचार्यपंन्शास श्रीमद् मुक्तिविमलजीगणिस्तुतिः [शार्दूलविक्रीडितम्] सच्चारित्र्यसमुद्भवोज्ज्वलयशोदीपितदिङमण्डलम् वाचां देवीमुपास्य निश्चलधिया ज्ञानं परं लेभिवान ग्रन्थान् संस्कृतवाङ्मयानगणितान् स्वप्रज्ञयाऽरीरचत् ईडे तं मुगुरुं मुमुक्ति विमलं संविज्ञचूडामणिम् ॥ 1 ॥ परमपूज्य सकलसिद्धांतवाचस्पति अनेकसंस्कृत ग्रंथप्रणेता बालब्रह्मचारी चारित्रचूडामणि तपागच्छाधिपति अनुयोगाचार्यपंन्यास श्रीमद् मुक्तिविमलजीगणी जन्म-1949 वैशाख शुक्ल 3 दीक्षा--1962 मार्गशीर्ष कृष्ण 3 पंन्यासपद-1970 कार्तिककृष्णैकादश्यां निर्वाण-1974 भाद्रशुक्लचतुर्थ्या. Page #6 -------------------------------------------------------------------------- Page #7 -------------------------------------------------------------------------- ________________ परमपूज्य-शांतमूर्ति श्रीमद् पंन्यास दयाविमलगणिवरपादप भ्यो नमः । श्रीगोडीपार्श्वनाथाय नमः । श्रीप्रवचनेभ्यो नमः । / तपागच्छाधिपति सूरिपुरन्दरश्रीमद् ज्ञानविमलसूरिविरचितवृत्त्युपेतम् ॥prshnvyaakrnnm // OM नमः सिद्धम् ऐन्द्रवृन्दनतक्रमोऽमितगुण-प्राज्यद्धिसिद्धिप्रदः । श्रीपार्श्वः परमेश्वरो विजयते, vishvtryiinaaykH| यत्तौल्यं न विभर्ति कल्पफलदो, यच्छन्नपीष्टं जने । यन्नामाऽपिपिपर्सि सौख्यमतुलं, cAtyantika'cA'kSayam // 1 // श्री वामेयजिनो ददात्वभिमतं, संसारसंज्ञे मरौ । यन्मूर्तिः सुरभूरूहां सदृशतामालम्बते साम्प्रतम् । यन्मौलौ फणिनः फणा दलततिर्जाता त्द्ग्र्स्थितो। रत्नौधः कुसुमायते स भगवान भूयात्सदा श्रेयसे ॥ 2 ॥ 1चाऽव्ययम् OMOMOMOMOMOMOMOM3% Page #8 -------------------------------------------------------------------------- ________________ शास्त्र प्रस्तावना प्रश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 1 ॥ जीयात्सदा श्रीजिनवर्द्धमानः, सिद्धार्थ्भूपाऽन्व्य्व्र्द्ध्मान्ः। मन्ये जगविघ्नमृगान् निहन्तुं, दधार योऽङ्कच्छलतो मृगेन्द्रम् ॥ 3 ॥ जयति जगद्दीपनिभ, जैनं तेजश्च बर्द्धमानकान्तिभरम् । नैच्छत् स्नेहदशादि, पात्रं नाऽधः करोति कदा ॥ 4 ॥ जीयात्सा जैनागीर्यदुदितलवमाप्य वस्तुविस्तारं । कलयन्ति ललितहृदया, भवन्ति भव्यत्वतत्त्वभृतः ॥ 5 ॥ यैर्मादृशेऽपि कठिनोपलतुल्यचित्ते, सिक्तं तथा निजकृपारसतो यदेतत् । जातं तथा नवनवाकरितं सुबोधैस्ते ज्ञानदातृगुरचोऽत्र सदा जयन्तु ॥ 6 ॥ रम्या नवांगवृत्तीः, श्रीमदभयदेवसूरिणा रचिताः । ताः सद्भिर्वांच्यमानाः, सुदृशां तत्वप्रबोधकराः ॥ 7 ॥ सम्प्रति भानुद्युतय इवाऽऽस्तेऽन्ल्प्ज्ल्प्ग्म्भीराः। परमवनिवेश्मसंगतपदार्थमाभाति दीपिकया ॥ 8 ॥ युग्मं ॥ मत्तो मन्दमतीनां, स्वीयाऽन्येषां परोपकाराय । विवरणमेतत्सुगम, शब्दार्थ भवतु भव्यानाम् ॥ 9 ॥ सद्भिरहं नो हास्यः, किमकारि विचेष्टितं शिशोरुचितं । आघातोऽपि हि वदने, दत्ते ताम्बूलमिव किण्नो॥10॥ तस्मान्मदीययत्नः, फलेग्रहिः स्यात् स्ताम्नुग्र्ह्त्ः। प्रश्नव्याकरणाङ्गस्य वृत्तः [त्तौ] सुखबोधिका विस्स्य्ः॥11॥ तथा इह जगति सकलोऽपि लोकः सुखाभिलाषी दुश्खपराङ्मुखश्च, सुखं च पारमार्थिकं त्रैकालिकदुःखाऽत्यन्ताभावस्तच सकलकर्मक्षयलक्षणमोक्षप्रभवं, न पुनरिन्द्रियादिप्रभवं सांसारिकमपि, तस्य स्रक्चन्दनाऽङ्गनादिरूपोपाधिकलितत्वेन दुःखानुषङ्गित्वात् कदाशामात्रविषयत्वेन मरुमरीचिकाजलतरङ्गकल्पत्वेन क्षणं दृष्टनष्टत्वेनाऽसारत्वाच्च तेन सुखार्थिना मोक्षार्थे यतितव्यं, मोक्षार्थोऽपि क्षणमोक्षमभव, पि लोकः सुखाभिमानमहतः । मनव्या Page #9 -------------------------------------------------------------------------- ________________ %%15 धर्मफलत्वेन प्रधानपुरुषार्थत्वात् स तु ज्ञानाद्यासेवनयैव सिद्ध्यति ज्ञानादीनामेव तत्कारणत्वेन मोक्षमार्गत्वात् । यदुक्तं नाणं च दंसणं चेव, चरितं च तवो था। एस मग्गोति पन्नत्तो, जिणेहिं वरदंसी हिं ॥ 1 ॥ ज्ञानादिशुन्यस्य तु मोक्षस्यैवाऽसंभवात् कुतस्तज्जन्यसुखप्राप्तिः, न च कोऽपि मार्गमप्रतिपन्नो मार्गभ्रष्टो वा समीहितनगरा' बाप्या तत्सुखोपभोगी स्यादिति लोकेऽपि तत्र ज्ञानादिष्वपि साक्षान्मोक्षसाधनं सम्यक् संयमानुष्ठानं तच सम्यग्ज्ञानपूर्वकमेव अतः प्रथमतो लोके लोकोत्तरेऽपि ज्ञानमेव प्रयत्नविषयीकार्यः यतः - पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किं वा नाही छेयपावगं ॥ 1 ॥ तस्मात् सम्यग्ज्ञानाभावे च 'हेयोपादेयपदार्थज्ञानपरिरहितः केवलं प्राणातिपाताद्याश्रवेष्वेवाऽश्रान्तमवृत्तिभागेव स्यात् । न पुनः संयमानुष्ठानं श्रयेत् यतोऽनादिप्रवाहापाति अविरतिगर्त्तापतित्वेन जीवानां स्वतः सिद्धत्वात्, अतः सम्यक् ज्ञानाभावे चारित्रवार्ताऽपि दुरापा, सम्यक्ज्ञानमपि मतिश्रुतावधिमनः पर्यव केवलज्ञानात्पञ्चवा तेष्वपि श्रुतज्ञानस्यैव प्राधान्यं संयमे स्त्रपरोपकृतौ सापेक्षत्वात् यदुक्तं सुयनाणं महड्डियं केवलं तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं पविभासगं ॥ 1 ॥ तदपि द्रव्यभावभेदेन द्विधा द्रव्यश्रुतं भावश्रुतं चेत्यादि, भूयान् विचारस्तु नंदिवृच्यादिभ्योऽवसेयः । अत्र तु श्रुतज्ञानस्यैव 1 या बंधासवपुन्नपावा जीवाजीवा य हुंति विज्ञेया । संवरनिज्जरमुक्खो तिन्निवि एओ उवावेया ॥ 1 ॥ जीवो संवर निज्सरमुक्खो चत्तारि हुति अरूवा । रूह वैधात्र पुत्रपात्रा मीलो हुंति अजीवो य ॥ 2 ॥ Page #10 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः ॥ 2 ॥ भावमङ्गलरूपत्वात् धुरिप्रकाशाई, तत्र तस्योपादानभूतं द्रव्यश्रुतं तदपि मंगलरूपं तदपि द्विविधं सूत्रार्थोभयरूपं तत्र द्वादशाङ्गया अर्थभाषकोऽनेव, तथाविधाऽर्हद्वचनेन गणधराणां तथाविधकर्म क्षयोपशमस्य प्रादुर्भावाद, सूत्ररचना तु अभिलाप्यानामर्थानां वाचकशब्दसन्दर्भ रूपा गणधरायत्तैव यतः- " अत्थं भासइ अरहा सुत्तं गुंथति गणहरां निउणमिति" परं क्षायोपशमवैचित्र्यात् गद्यपद्यरचनाऽपि प्रतिगणधरं भिन्नैव, न चैवमर्थभाषणेऽपि प्रति तीर्थकर भिन्नता शङ्कनीया । सर्वेषामपि तीर्थकृतामर्थमरूपणे भेदाभावात् तन्निदानस्य केवलज्ञानस्य क्षायिकत्वेन सह वैचित्र्याऽभावात् । अतः श्रुतज्ञानस्यैव मङ्गलरूपता उक्ता ॥ तत्र प्रेक्षावतां प्रवृत्यर्थ शास्त्रस्यादौ मङ्गलादिचतुष्टयमन्वेष्टव्यम् । तत्र त्रिधा मङ्गलं कायिकं वाचिकं मानसिकं च तत्र कायिकेन शास्त्रस्याऽऽदेयतया प्रवृत्तिर्भवति । वाचिकं शिष्यशिष्यार्थे । मानसिकं निर्विघ्नतया ग्रंथसमाप्त्यर्थं निःश्रेयसाऽवाप्त्यर्थं च । तथा चाशीर्वादात्मकं वस्तुनिर्देशात्मकं नमस्कारात्मकं वा, अत्र तु श्रेयोभूतशास्त्रस्यैव मङ्गलात्मकत्वं इत्येवं मङ्गलं शिष्याणां मलबुद्धिपरिग्रहाय आदौ मध्येऽवसाने चाऽवसातव्यं । यत आदिमंगलपरिगृहीतानि शास्त्राणि निर्विघ्नतया पारगामी नि भवन्ति । मध्यमङ्गलपरिगृहीतानि शिष्यबुद्धावारोपितानि स्थिरपरिचितानि भवन्ति । अन्त्यमङ्गलपरिगृहीतानि पुनः शिष्यप्रशिष्यादि परंपरानुगामीनि स्युः । तत्र [ मा] प्रकृतशास्त्रे आदिमङ्गलं 'नमो अरिहंताणमिति' पदेन 'जंबू इ णमोत्ति' भगवदामन्त्रणेन दर्शितमेव । मध्यमंगलं प्रथमसंवरद्वारे अहिंसा भगवती वर्णने दर्शितम् । अन्त्यमंगलं तु " नायपुत्त्रेण वीरेण भगवया पयासियं" इत्यालाप केनेति बोध्यं इत्यलं विस्तरेण विस्तारार्थिना चाऽन्ये ग्रन्था विलोक्या इति शास्त्र प्रस्तावना । तत्र मङ्गलं तु दर्शितम् ॥ 1 ॥ सम्बन्धस्तु वाच्यवाचकभावः कार्यकारणभावलक्षणः गुरुपर्वक्रमलक्षणो वा ॥ 2 ॥ प्रयोजनं तु द्वेधा परं अपरं च तदपि मङ्गलादि चतुष्टयम् ॥ 2 ॥ Page #11 -------------------------------------------------------------------------- ________________ कर्तृश्रोतृस्वामिमकारत्वेन प्रत्येकं द्विधा, अनन्तरं परंपरं कर्तुः श्रोतुश्व, तत्र कर्तुरनन्तरप्रयोजनं सत्त्वानुग्रहबुद्धया शास्त्रं कुर्वतो महती निर्जरा तीर्थकुनामप्रभृतिपुण्यप्रकृतेर्बन्धश्च, यदुक्तं-- न भवति धर्मश्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहयुद्धथा वक्तुस्त्वेकान्ततो भवति ॥ 1 ॥ इति परंपरं तु मोक्ष एव । श्रोतुश्चापरं प्रयोजनं यथावस्थितपदार्थावगमपूर्वकं सदुपदेशानुष्ठानप्रवृत्त्यादि उभयोरपि परं प्रयोजनं मोक्ष एव, ततः परमप्रयोजनाऽभावात् ॥ 3 ॥ अभिधेयं तु अस्य शास्त्रस्यैव प्रश्नव्याकरणेति नाम इति मङ्गलादिचतुष्टयमुक्त्वा अथ शास्त्रस्याऽभिधेयार्थमाह श्री पार्श्वनाथाय नमः नमो अरिहंताणं । जंब-i णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥ 1 ॥ अथ प्रश्नव्याकरणाख्य दशमाङ्ग व्याख्यायते । प्रश्ना:-अङ्गष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते-अभिधीयन्ते अस्मिन्निति प्रश्नव्याकरणं, कर्तर्यनटि सिद्धं । कचित् प्रश्नव्याकरणदशा इति नाम दृश्यते, तत्र प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशाऽध्ययनपतिबद्धा ग्रंथपद्धतयः इति एतादृशं अंगं पूर्वकालेऽभूत् । इदानीं तु आश्रवसंवरपञ्चकन्याकृतिरेव लभ्यते । पूर्वाचार्यैरेदंयुगीनपुरुषाणां तथाविधहीनहीनतरपाण्डित्यबलबुद्धिवीर्याऽपेक्षया पुष्टालम्बनमुद्दिश्य प्रश्नादिविद्यास्थाने पश्चाश्रवसंवररूपं समुत्तारितं, विशिष्ठसंयमवतां क्षयोपशमवशात् प्रश्नादिविद्यासंभवात् । ततः संयमवानेव तद्वान् अतस्तत्स्वरूप 1 प्रकृतिबं0 2 अथ कोऽस्याऽभिधानस्याऽर्थः Page #12 -------------------------------------------------------------------------- ________________ आश्रये माउपोद्घात ग्रन्था प्रश्नव्याक-ला मवतारितवान् श्रीमद्वीरस्वामिशिष्यपञ्चमगणधरः श्रीसुधर्मस्वामिनामा स्वशिष्यश्रीजम्बूस्वामिनमुद्दिश्येति । अत्र सम्बन्धाऽरण ज्ञान AI भिधेयप्रयोजनप्रतिपादनपरामाद्यगाथामाहवि0 वृत्तिःश 'जंबू' इत्यादि पुनः पुस्तकान्तरे उपोद्घातग्रन्थः प्राप्यते यथा तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, पुण्णभद्दे चेइए, वगसंडे असोगवरपायवे पुढविसिलापट्टए, तत्य णं चंपाए नयरीए कोणीए नामं राया । धारिणी देवी होत्या । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसोहम्मे नाम थेरे जाइसंपन्ने, कुलसंपन्ने, बलसंपन्ने, स्वसंपन्ने, विणयसंपन्ने, नाणसंपन्ने, दसगसंपन्ने, चरित्तसंपन्ने, लज्जासंपन्ने, लाघवसंपन्ने, ओयंसी, तेयंसी, वचसी, जसंसी, जियकोहे, जियमाणे, जियमाए, जियलोहे, जिपनि जियाईदिए जियपरिसहे जीवियासमरणभयविप्पमुक्के, तवप्पहाणे गुगप्प करणप्प. चरणप.निच्छपप्प0 अप्रत्यय विज्झाप्प. मंतप्प. जोगप्प अजवप्प0 महवप्प0 लाघवप्प0 खंतिप्प0 गुत्तिप्प0 मुत्तिप्प. बंभप. वयप्प0 सच्चप्प. सोयप्प0 नाणप्प0 दसगप्प चरित्तप्प0 चउद्दसपुची चउनाणोवगए ॥ पंचहि अणगारसएहिं सद्धिं संपरिखुडे, पुवाणुपुन्धि चरमाणे, गामाणुगाम दुइज्जमाणे ॥ 50 ॥ जेणेव चंपानयरी तेणेव उवागच्छइ, उवागच्छइत्ता जाव अहापडिरूवं उम्गह उग्गिहित्ता संजमेण तवसा अप्पाण भावमाणे विहरै । परिसा निग्गया, धम्मो कहिओ, जामेव दिसि पाउन्भुआ तामेव दिसि पडिगयो । तेगं कालेणं तेगं समएणं अज्जमुहुमस्स थेरस्स जेटे अंतेवासी अज्जजंबूनामे थेरं अदूरसामते उडुजाणू अहोसिरे ज्झाणकोट्ठोवगए जाव संजमेणं 1 अत्र सर्वेषां वर्णनं औपपातिकांगोपांगादवसेयं । ॥ 3 Page #13 -------------------------------------------------------------------------- ________________ ASSO तवसा अप्पा भावेमाणे विहरै । तरणं से अज्जजंबू जायसढे [ जायसंसए जायकौहल्ले ] 3 उप्पन्नसडे 3 संजायसढे 3 समुप्पन्नसडे 3 जेणेव अज्जमुहम्मे थेरे तेणेव उवागच्छ, उवागच्छिता अज्जमुहम्मं थेरं तिक्खुतो आयाहिगपयाहिणं करे, वंद नमंस । नच्चासण्णे नाइदूरे विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी । जै णं भंते समगं भगवा महावीरेण जाव संपत्तेण नवमस्स अंगस्स अणुत्तरोवाइयदसाणं अयमठ्ठे पन्नत्ते । दसमस्स णं भंते अंगस्स पण्डवागरणाणं समणेगं 3 जावसंपने के अ पण्णत्ते ? जंबू दसमस्त अंगस्स सपणेणं 3 जाव संपत्तेणं दो सुयखंधा पण्णत्ता । आसवदारा य संवरदारा य । पढमस्स णं भंते सुयखंधस्स समणेणं 3 जाव संपत्तेणं कै अज्झयणा पण्णत्ता ? जंबू पढमस्स णं सुयखंधस्स जाव संपत्तेणं पंच अज्ज्ञयणा पण्णत्ता, दोच्चस्स णं भंते 10 एवं चेव, एएसिं णं भंते ! अज्झयणाणं अण्हय संवराणं समणेणं 3 जाव संपत्तेणं के अहे पण्णत्ते ? तरणं अजमुहम्मे थेरे जंबू नामेणं अणगारेणं एवं वुते समाणे जंबू अणगारं एवं वयासी । 'जंबू इणमो' इत्यादि अयं च 'तेणं काले dj समरणमित्यादिकः पाठः पगप्रथमज्ञातादवसेयः । इहामुत्राऽनुक्तोपि ग्रन्थपद्ध तिला पनिकार्य उपोद्यातमूत्रतया लिखितो वृत्तिकारिणा श्रीमदभयदेवसूरिणा या च इहास्य द्विश्रुतस्कन्धवोक्ता साऽस्येह न व्यक्ता परं आश्रव संवरयोर्विसंवादिधर्म्मतयोक्ता । अत्र तु एकश्रुतस्कन्धतया एव रूढत्वात 'जे आसवा ते संवरा' इति पद्धत्या कथं आश्रवपरिहारे संवरासेवनत्वमेवेत्येकत्वं एक एवेति ज्ञेयं । गाथा व्याख्यानमाह 'जंबू' नामेत्यामन्त्रणं 'इणमो ऽति इदं वक्ष्यमाणतया प्रत्यक्षं यत्शास्त्रं किंभूतं 'आश्रव संवर विणिच्छयं' ति आ अभिविधिना सर्वव्यापक विधित्वेन श्रौति भवति वा कर्म येभ्यस्ते आश्रवाः प्राणातिपातादयः पंच । तथा संत्रियन्ते निरुध्यन्ते आत्मकासारे कर्म Page #14 -------------------------------------------------------------------------- ________________ आश्रवे उपादातघ प्रश्नव्याक- सलिलं प्रविशत् यैरिति संवराः पाणातिपातविरमणरूपादयः पञ्च, ते आश्रवाश्च संवराश्र विशेषेण फलद्वारतया निश्चीरण ज्ञान यंते-निर्णीयंते स्वरूपाभिधानतो यस्मिन् तदाश्रवसंवरविनिश्चितं । पुनः किंभूतं प्रवचनं द्वादशांगं जिनशासनं तस्य निस्यन्द इव vi0 वृत्तिः । निस्यन्दः मृद्वीकाखमएण्रादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव अस्य प्रवचनसारत्वात्, तत् सारत्वं चरणरूपं, चरणं च ॥ 4 ॥ आश्रवसंवरपरिहारासेवनालक्षणानुष्ठानप्रतिपादकत्वात् सारं यदुक्तं सामाइयमाइयं सुयनाणं जाव बिन्दुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥ 9 ॥ ___इति वचनात् तत्तादृशं शास्त्रं 'वोच्छामि ' वक्ष्ये भणिष्यामि किमर्थ 'निच्छियत्थं 'ति-निर्गतः कर्मणां चयो निश्चयो मोक्षस्तदर्थं तत्माप्तये । अथवेदं विशेषणं शास्त्रस्यैव निश्चयो मोक्षस्स एव अर्थः प्रयोजनं साक्षान्मुक्तिहेतुः, तेनाऽस्य मोक्षांगत्वं नामस्थापनाद्रव्यभावादीनि । तथाऽत्र तीर्थकरापेक्षया अर्थतः आत्मागमता, गणधरावेक्षया अनंतरागमता, तच्छिष्यापेक्षया परंपरागमता, जंबू इत्यनेन सुधर्मस्वाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षया अनंतरागमता तच्छिष्याऽपेक्षया प्र्ण्प्राग्म्ता। - अत्र चत्वार्यनुयोगद्वाराणि नाम-स्थापना-द्रव्य-भावादीनि नियुक्तितोऽवसेयानि । तत्र यथोद्देशं निर्देश इति न्यायात् आश्रवास्तेप्यात्मपरिणामा अशुभसंकल्पास्तानामतश्च प्रतिपादयन्नाह श्री पार्श्वनाथाय नमः ॥न्मो अरिहंताणं ॥ जंबू-i णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं म्हेसीहिण्॥1॥ ग्रंथकर्ता श्री सुधर्मास्वामी जंबूपति इदं वक्ष्यमाणमाह आश्रवाः-पाणातिपातादयः, संवरा:-प्राणातिपातविरमणादयः, तेषां । Page #15 -------------------------------------------------------------------------- ________________ निश्चितो निर्णोतोऽयों यस्मिन् तत्, आश्रवन्ति-आगच्छन्ति कर्माणि येभ्यस्ते आश्रवाः । संब्रियन्ते पापकर्म इति संवराः प्रवचनद्वादशांगस्य निस्यंद-सारं वोच्छामि-वक्ष्ये । निश्चितार्थ-मोक्षप्रयोजनभूतं सुष्ठु शोभनतया भापितो अर्थो यस्य कैः महर्षिभिः गणधरादिभिः सदा सर्वकाल इत्यर्थः ॥ 1 ॥ . पंचविहो पणत्तो जिणेहिं इह अण्हओ अन्नादीओ। हिंसा 1 मोस2 मदत्तं3 अभं4 परिग्गहं5 चेव ॥ 2 ॥ पञ्चविधः-पञ्चपकारः, प्रातः-कथितः, जिनैस्तीर्थकरः, इह प्रवचने संसारे वा, आश्रवः कीदृशस्तदाह अनादिकः प्रधाहापेक्षया अनादि अपर्यवसितत्वात् संसारस्य । हिंसा-प्राणिवधः 1 / मृषा-असत्यं वचः 2 / अदत्तं-परद्रव्यग्रहणं 3 / अब्रह्म-मैथुनं 4 / परिग्रहो-मू स्वीकारः । चेव-निश्चितं एते एव आश्रवाः ॥ 2 ॥ जारिसओज नामा जह य ka.o जारिस फलं देति [दिति । जेविय करेंति पावा पाणवहं तं निसामेह ॥ 3 ॥ ___sa आश्रवो यादृशो यत्स्वरूपाकारः यस्य नामानि भवन्ति, यथाकृतः स्वपरिणामेन निष्पादितः सन् यादृशं फलं दत्ते, येऽपि । च संसारिणः पापात्मानः कुर्वन्ति, प्राणिवधं-प्रथमाश्रवद्वारं हिंसारूपं तत् निशामयत मम कथयतः त्वं शृणु ॥ 3 ॥ पाणवहो नाम एसो जिणेहिं भणिओ-अथालापकः माणिवधनामा एष अग्रे वक्ष्यमाणः जिनेन्द्रर्भणितः । अथालापर्क सूत्र पावो 1 चण्डो 2 रुहो 3 खुद्दो 4 साहस्सिओ 5 अणायरिओ 6णिग्घिणो 7णिस्संसो 8 महन्भओ 9 पैभओ 10 अतिभओ 11 बीहणओ 12 तासणओ 13 अणज्जो 14 उव्वेयणओ य 15 णिरवयक्खो 16 णि Page #16 -------------------------------------------------------------------------- ________________ ंआश्रवे वधस्वरुपम् द्धम्मो 17 णिप्पिवासो 18 णिक्कलुणो 19 निरयवासनिधणगमणो 20 मोहमहब्भयपयट्टओ 21 मरणवेमप्रश्नव्याक णस्सो 22 पढम अहम्मं अव्वयस्स ॥ 1 ॥ रण ज्ञान वि. दृचि पापप्रकृतीनां बन्धकत्वात् पापः 1 / क्रोधोत्कटत्वात चण्डः 2 / तीवरसपरिणमनत्वात् रुदः 3 / द्रोहकारिता क्षुद्रः । / ॥5॥4shsaa अविचार्य कार्यत्वात् साहसिकः 5 / अनायम्लेंच्छादिभिराचरितत्वादनार्यः 6 / निर्गता घृणा-करुणा पापजुगुप्सा इति निघृणः 7 / नृसंशो निःशूकः श्लाघाऽनाशंसकः 8 / महाभयहेतुत्वात् महाभयः 9 / प्रतिपाणिनां भयनिमित्तत्वात प्रतिभयः 10 / अतिभयं-एतस्मात् अन्यत् भयं नास्ति 'मरणसा नत्थि भयमिति' वचनात् 11|भाप्न्क्:-चित्त्द्विग्त्वात् ॥ 12 ॥ त्रासकाअकस्माद्भयविधानात् ॥ 13 ॥ अनार्योपेतत्वात् अनार्यः ॥ 14 ॥ चित्तविप्लवकारित्वात् उद्वेगकरः ॥ 15 ॥ चकारः समुचये । निर्गता परमाणरक्षाऽपेक्षा वान्छा आकांक्षा यस्मिन् सः निरपेक्षः ॥ 16 ॥ निर्गतः श्रुत वारियर्मात् इति निर्मः ॥ 17 ॥ निर्गतः पिपासा वध्यं प्रति स्नेहः परमाणिषु जीवितव्यतृषाऽपि नास्ति ॥ 18 ॥ निर्दयत्वात् निःकरुणः ॥ 19 ॥ नरकः स एव आवासः तत्र, निधन-मरणं तत्र गमन-पापणं पर्यवसानं यस्य स नरकावासनिधनगमनः ॥ 20 ॥ मोहो अज्ञानं तदेव महद्भयं तत्पवर्तकः कचिन प्रवर्द्धक इति पाठः ॥ 21 ॥ मरणेन हेतुना देहिनां वैमनस्य दीनमनःकारकः ॥ 22 ॥ प्रथमं आयं मृषावादादिद्वारापेक्षया नतु प्रवाहाऽपेक्षया अनाद्यपर्यवसानत्वात् आद्यं आश्रवद्वारं इत्यर्थः । अधर्मस्य अव्रतस्य इमानि विशेषणानि यथादृशं इति द्वारं व्याख्यातं, यन्नामेति द्वारं व्याख्यानयनाहैमाणि नामधेज्जाणि [तस्स य नामाणि इमाणि] गोण्णाणि होति तीसं, तं जहा-पाणवहं 1 उम्मूलणा Page #17 -------------------------------------------------------------------------- ________________ &ई सरीराओ2 अवीसंभो 3 हिंसविहिंसा 4 तहा अकिच्चं च 5 घायणा 6मारणा 7 वहणा 8 उद्दवणा 9 nivAyaWNAya 10 आरंभसमारंभो 11 आउयकम्मस्वद्दवो भेयणिट्ठवणगालणा य संवगसंखेवो 12 मन्ब 13 असंजमो 14 कडगमद्दणं 15 वोरमणं 16 परभवसंकामकारओ 17 दुग्गतिप्पवाओ 18 पावकोवो य 19 पावलोभो 20 छविच्छेयकरो 21 जीवियंतकरणो 22 भयंकरो 23 अणकरो य 24 वज्जो 25 परितावणाण्हओ 26 विणासो 27 निज्जवणा 28 लुंपणा 29 गुणाणं विराहणत्ति 3. विय तस्स एवमादीणि णामधेज्जाणि होति तीसं ॥ 2 ॥ ____ तस्य प्राणिवधस्य, चकारः पुनरर्थे, इमानि वक्ष्यमाणानि अभिधानानि नामानि, गुणैनिष्पन्नानि भवन्ति-त्रिंशत् tadyathAKI यत्स्वरूपेण दर्शयति-पाणिनां जीवानां वधो घातो हननं । 1 / वृक्षस्य यथा उन्मूलना तथा शरीरतो जीवस्य उन्मूल्ना। 2 / अविश्वासो जीवानां अविश्वसनीयः । / हिंसानां विहंस्या एतावता किं अरूपी हिंस्य एव न तदा हिंसा कथं स्यात् इति हिंसाविहिंसा सा स्वरुपत आत्महिंसा एव तदाशयत्वात् । 4 / तथा पुनः अकृत्यं अफरणीयं । 5 / घायणाघातना । 6 / मारणा एकार्थाः परं बघबन्धादिना भेदः । 7 / वहणा-माणपीडाकारित्वात् । 8 / उपद्रवणा-| उत्पातोत्पादकत्वात् । 9 / निपातना-त्रयाणां मनोवाक्कायानां अथवा देहयुक्तेन्द्रियाणां जीवस्य पातना । 10 / / आरम्भः कृष्यादिव्यापारस्तेन समारम्भो आरम्भसमारम्भः । 11 / आयुः कर्मण उपद्रवो भेदः तस्य निष्ठापनं गालनं M' अज्झवसाण निमित्ते' इत्यादिरूपेण, चकार समुच्चयार्थः संवर्तकः संक्षेपकः सर्वबलसामर्थ्यादीनां संक्षेपकारकः । 12 / Page #18 -------------------------------------------------------------------------- ________________ 3. भगमनकाला आश्रये वधनामानि प्रश्नव्याक- इति त्रिंशत् संजयापूरणाय नाम एकं अन्यथा त्रीणि नामानि भिन्नानीति गमकपदं एकार्थम् । 12 / मृत्युः परलोकगमनकालः रण ज्ञान । 13 / असंयमः-अविरतिः । 14 / कटकेन सैन्येन कलिंजेन आक्रम्य मईनं कटकमदनं । 15 / व्युपरमणं-पाणेभ्यः उपरमणं vi0 वृत्तिः ॥ 6 ॥ / 16 / परभवसंक्रामणकारकः पाणातिपातस्यैव परभवगमनं । 17 / दुर्गतौ-दुष्टगत्यां प्रपात:-पतनं ग यामिव यस्य सः दुर्गतिप्रपातः । 18 / पापरूपत्वात् पापः कोपकारित्वात् कोपः द्वावपि नाम एकार्थवाचि । 19 / पापं अपुण्यं लुभ्यति इति पापल: अथवा पापं लातीति पापलः । 20 / च्छविः-शरीरं तस्य च्छेदं करोतीति च्छ्विच्छेद्क्र्ः।21। जीवितव्यं प्राणधारणं तस्य अन्तकरः । 22 / भयानि सप्तभयानि तानि करोतीति भयङ्करः । 23 / ऋण दुःखं पापं वा करोतीति ऋणकरः । 24 / वज्रमिव वज्र गुरुत्वात् महामोह हेतुत्वात् । 25 / परितापकारी मृषावादादि अन्ये आश्रवा अस्मिन् भवन्तीति परितापाश्रवः । 26 / विनाशो नाशः प्राणानां इति गम्यं । 27 / निर्यता निर्गच्छता परभवे संसारपरिभ्रमणशीलरूपे नियतना । 28 / होपनाच्छेदनं । 29 / गुणानां ज्ञानदर्शनचारित्रजीवगुणानां विराधनाकारित्वात् । 30 / इति उपदर्शने, अपि-समुच्चये, तस्य प्राणि वधस्य, एवमादीनि उक्तस्वरूपाणि, नामानि अभिधानानि, त्रिंशत् सङ्ख्याकानि bhvnti-crtnte। जं नामा एतत् द्वारं वर्णितं 18 द्वितीयं । अथ जह कओ जारिसं फलं दिति द्वारं तृतीयं तद्वर्णयन्नाहम अथ वर्णनालापकः-पाणिवहस्स कलुसरस कडुयफलदेसगाई तं च पुण करेंति केवि पावा अस्संजया अविरया अणियपरिणामदुप्पयोगा पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवहिं पडिणिविठ्ठा, किं ते? पाठीन-तिमितिमिगिल-अणेगझस-विविहजातिमंडुक्क-दुविहकच्छम 15454643SAMASSROSk% Page #19 -------------------------------------------------------------------------- ________________ नाशा णकचक्क-मगरदुविह-मुसंढ-विविहगाह-दिलिवेढय-मंडुय-सीमागार-पुलक-संसुमार बहुप्पगारा जलयरविहाणा कए य एव्मादी। तस्य पूर्वोक्तत्रिंशन्नामकस्य पाणातिपातस्य, कलुषस्य मलिनस्य पापस्य, कटुकफलदर्शकानि-असुन्दरभवायतिमूलानि तेषां नामानि, तं--प्राणातिपातं, च-पुनरर्थे, कुर्वन्ति पापात्मनः केचन अपि पुनः न तु सर्व इत्यर्थः । कीदृशाः कुर्वन्ति ? तान् आह-असंयता अजितेन्द्रियाः, अविरताः तपोऽनुष्ठाने अरताः, अनिभृतः--अनुपशांतः अस्थिरचित्तत्वात् परिणामश्चित्ताभिप्रायः, प्रयोगो दुष्टमनो वाक् कायव्यापारो येषां ते । ते पापाः प्राणिवधं सर्वमाणिभयंकर भयोत्पादकं माणिवधकरणस्य बहवः प्रकारा यस्य तस्य बहुमाणिषु भवन्ति । कीदृशाः पापाः ? परेषां जन्तुनो दुःखोत्पादनप्रसक्ताः जन्पीडाकरणे रता इत्यर्थः एतेषु प्रत्यक्षेषु त्रसनामनिष्पन्नेषु स्थावरेषु एकेन्द्रियादिषु वा तत् अरक्षणतो द्वेषवन्तः परिनिविष्टाः कथं कथं प्राणिवधं कुर्व्न्तीत्य्र्थ्ः। पाठीना mtsvishessaaH। तिमितिमिगिला महामत्स्याः तेऽपि महामत्स्यतमावा दालादयो, विविधमकाराः झपा मत्स्येषु क्षुद्रमत्स्याः, विविधजातीया मण्डुकाः भेकजातौ प्रसिद्धाः, सूक्ष्ममत्स्यखलमत्स्ययुगलमत्स्यादयो, द्विविधाः कच्छपाः 1 मांसकच्छपाः 2 अस्थिकच्छपाश्च, नक्रचक्राः मत्स्यजातिविशेषाः, मकराः जलचरविशेषाः द्विविधाः स्थले जले जाताश्च, मूढसंढमत्स्या विविधजलोत्पन्नाः, ग्राहा जलजन्तुविशेषमत्स्याः , दिलिवेष्टकाः पुच्छेन ये वेष्टयन्ति ते,मण्डूकसीमाकारपुलकादयः सर्वेऽपि ग्राहभेदाः, सुंसुमाराः जलचरविशेषाः, इत्यादयो बहुप्रकाराः तान् घन्तीति वक्ष्यमाणेन योगः, जलचराणां विधानानि भेदानि कृतानि एवमादयो ज्ञेयाः । कुरंग-रुरु-सरह-चमर-संबर-उरन्भ-ससय-पसय-गोण-रोहिय-हय-गय-खर-करह-खग्गी-वानर Page #20 -------------------------------------------------------------------------- ________________ प्रश्नव्याक-भगवय-विग-सियाल-कोल-मज्जार-कोलसुणगा-सिरियंदलगावत्त-कोकतिय-गोकन्न-मिय-महिस-वियग्घ- आश्रवे रण ज्ञान र छगल-दीविय-साण-तरच्छ-अच्छभल्ल-सदल-सीह-चिल्लल-चउप्पयविहाण कएय एव्मादी॥ विध्यवधकवि0 वृत्तिः कुरङ्गाः मृगाः, रुरुस्तज्जातीयमृगविशेषाः, सरभा महाऽटव्यां पशुविशेषाः लोकेऽष्टापदनामानः परासरेति पर्याया ये योजनानि ॥ 7 ॥ हस्तिनमपि पृष्ठे समारोपयन्ति, चमराः अरण्यगावः, संबरा येषां श्रृङ्गेऽनेकशाखा भवन्ति, उरभ्राः मेषाः, शशाः-शशकाः, प्रशया:-द्विखुराआटव्यपशुविशेषाः, गोणा गावः, रोहिताश्चतुष्पदविशेषाः, हया अश्वाः, गजा हस्तिनः, खरा गर्दभाः, करमा उष्ट्राः, खजिनोयेषां पार्श्वयोः पक्षवत् चर्माणि भवन्ति श्रृङ्गं चैकं शिरसि भवति । वानरा मर्कटाः, गवयाः वर्तुलकण्ठाः संढाः, काः इहामृगाः [घरगडा इति लोकभाषायां,] श्रृगालाः जम्बूकाः, कोलाः उन्दराकृतयः, मार्जारा बिलाडाः, कोलसुनकाः मही18 शूकराः अथवा क्रोडः शूकरः श्वानः, श्रीकन्दलकाः एकखुरजीवविशेषाः, आवर्ता अपि तज्जातीयाः, रात्रौ कों वंति ते कोंकतिकाः चतुष्पदविशेषाः, गोकर्णाः स्यालयोसा लोकरूढ्या, मृगाः हरिणाः, महिषाः यमवाहनाः, व्याघ्राः प्रतीताः, छगलाः अजाः, द्वीपिकाः ['दीपडा' इति लोकभाषया, श्वानाः आटव्या नाहरः, तरक्षा भल्लूका ['रौंछ',] अछभल्लूकाः मृगविशेषाः, शार्दूलाः, IP सिंहाः शूण्डावन्तो हरयः, चिल्लणाः चित्रकाः एवमादीनि पूर्वोक्तानि चतुष्पदाभिधानानि कृतानि विहितानि । अयगर-गोणस-वराह-मौलि-काकोदर-दन्भपुप्फ-आसालिय-महोरगोरगविहाण कएय एवमादी ॥ 2 ॥ अजगराः-उरपरिसर्पविशेषाः, गोणसाः-निःफणाहिविशेषाः ['चाकलं' इति भाषा,] वराहिणो-दृष्टिविषाहयः, मुकुलिकाः फणान् कुर्वन्ति, काकोदराः सामान्यविषधराः ['परड' इति भाषा,] दर्भपुष्पा विरलीकृतफणाः, आसालिका महोरगाश्चोरपरि ॥ 7 ॥ Page #21 -------------------------------------------------------------------------- ________________ *** व सर्पविशेषाः तत्राऽऽसालिका यच्छरीरं द्वादशयोजनप्रमाणं उत्कर्षतो भवति क्षयकाले च महानगरे स्कन्धावारादीनां मध्ये उत्पद्यन्ते आसालिका द्वीन्द्रिया अप्युक्ता सन्ति ते चाऽन्ये इति ज्ञेयं । महोरगा मनुष्यक्षेत्रबहि विनो सहस्रयोजनप्रमाणानि विविधप्रकाराणि उरगनामानि कृतानि इत्यादीनि । छारल-सरंब-सेहसल्लग-गोधा-उंदर-उल-सरड-जाहग-मंगुस--खाडहिल--चाउप्पाइया-घिरोलियासिरीसिव-गणे य एवमादी ॥ 3 ॥ ___क्षारलाः-भुजपरिसर्पविशेषाः, शरम्बास्त एव सेही जाहकाः, [सेहला इति भाषा,] सइल्लकाः [ 'सीसोलिया' इति भाषा] गोधा [ गोह' इति लोकभाषा) / उन्दराः मूषकाः, नेकुलाः ['नौलीया' इति लोकभाषा] शरटाः कैलशाः ['काकेंडा' इति लोकभाषा । कण्टकावृतशरीराः जाहकाः, मंगुसास्तज्जतीयाः, कृष्णशुक्लपट्टाङ्कितरेखाः ['खसखली' इति भाषा चातुष्पादिका18 स्तज्जातीया एव, गृहगोधा ['घीरोली' इति भाषा,] / सरिसृपगणः भुजपरिसर्पाः, इत्याद्यनेकभुजपरिसर्पजातयः । 6 कादंबक-बक-बलाहक-सारस-ADA-सेतीय-कुलल-वंजुल-पारिप्पव-कीर-सउण-दीविय-(पीपीलिय) हंस-धत्तरिट-पवभास-कुलीकोस-कोंच-दगतुंड-डेणियालग-सुचीमुह-कविल-पिंगल-कागकारंडग-चक्कवागौकोस-गरुड-पिंगुल-सुय-बरहिण-मयणसाल-नंदीमुह-नंदमाणग-कोरंग-भिंगारग-कोणालग-जीवजीवकतित्तिर-वग-लावग-कपिजलक-कवोतक-पारेवग-चटग-ढिंक-कुकुड-रमसर-मयूरग-चौरग-हयपोंडरिय *** Page #22 -------------------------------------------------------------------------- ________________ M करक-चोरल्ल-सेण-वायस-विहग-सेण-सिण-चास-वग्गुलि-चम्मडिल-विततपक्खी-समुग्गपक्ली-खयर । आश्रवे विध्यवधकरण ज्ञान विहाणा कएय एव्मादी॥4॥ उपयोजनानि vi0 वृत्ति कादम्बाः हंसविशेषाः, बकाः प्रतीताः,बलाकाः शुक्लपक्षिणः, सारसाः ['सारसडां' इति लोकभाषायां] ADA [ADi'iti भाषा] ॥8॥4सेतीका जलपक्षिणः, कुललाः रक्तचरणहंसाः, वंजुलाः खंजनाः, पारिप्लवाः चपलजातीयाः, कीराःशुकाः, शकुनिका तितरणाः, दीपिकाः [देवीति भाषा, हंसाः श्वेतपक्षाः,धृतराष्ट्राः कृष्णचञ्चुहंसाः, पवभासाः कृष्णाननाः, कुटीक्रोशाः शकुनाः सामान्यपक्षिणः, क्रौञ्चाः क्रोश्चपक्षिविशेषाः, दगतुण्डा जलकुर्कटी, टेलिका लगा जैलचरविशेषाः ['काङ्कणियारा' इति भाषा,] शुंचीमुखी 'सुघरीति' लोकभाषा, ] कपिलाः कारंडवाः जलचरविशेषाः, पिङ्गलाः पक्षिविशेषाः, काकाः पर्वतीयाः, करण्डकाः [ 'बतक' 1 इति भाषायां,] चक्रवाकाः, उत्क्रोशाः पक्षिविशेषाः, गरुलाः गुरुडजातीयाः, पिङ्गुलाः रक्तशुकाः, शुकाः रक्ततुण्डाः, बर्हिणो मयूराः, है मैंदनसालिका ['मीनां' इति भाषा, नंदीमुखाः तज्जातीया, नन्दमानकाःद्वयङ्गुलप्रमाणशरीराः भूमिवर्तिनः, कोरकाः कोणालकाः, भृङ्गारिकाः सारिकाजातयः, कोणालाः चतुरस्राकाराः, जीवजीवाश्चकोराः तैत्तिराःवर्तकाः एते सर्वेऽपि लावकाः एकजातीयाः, परपक्षचरणादिभेदकृतो ज्ञेयाः, लोके ['लावडां' 'होला' 'कमेडी' इति भाषाः, कपिञ्जलाः, कपोताः पारावताः [ पारेवा' इति भाषा,] चटकाः, डिंकाः पानीयचारिणः, कुर्कटकाः, मसरमयूरकलापरहिताः मयूरविशेषाः, चतुरगचकोराः हयपौंडरीकादयः सर्वेऽपि हृदनीरवर्तिनो जलचरविशेषाः, करकाः द्रहोद्भवाः, चीरिलिकाः पक्षिविशेषाः, श्येनाः गृध्राः, वायसाः काकाः, विहगाः पक्षिणः, श्येनाः सिञ्चानकाः, शंकुनी ['काचली' इति भाषाः,] चासाः प्रतीताः, वैल्गुलिकाः चर्मचटिकाः [वडवागुलि लोकभाषा,] ॥ 8 Page #23 -------------------------------------------------------------------------- ________________ चर्ममयी सर्वतनुः [ चमाचडीति भाषा, ] महावल्गुलिकाः विततपक्षिणः, समुद्पक्षिणश्च मनुष्यक्षेत्रबहिर्वर्तिनः, खचरविधानाः, कृतानि पूर्वोक्तानि इत्येवमादीनि नामानि प्रतिघ्नन्ति ___जलथलखगचारिणो उ पंचिदिए पसुगणे वियतियचौरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले । वराए हणंति बहुसंकिलिट्ठकम्मा ॥ 5 ॥ ज्ल्स्थ्ल्ख्चारिन्न्ः। पञ्चेन्द्रियपशुगणानुपलक्षणात् द्वीन्द्रियकृमि-गण्डोल-जलौक-पृतरक-वालक-मङ्गलामातृवहाप्रभृतिषु स्पर्शन-रसनरूपद्वीन्द्रियेषु, त्रीन्द्रियस्पर्शनरसनघ्राणरूपेषु मत्कुण-युका-लिक्षा-पिपीलिकोपदेहिका-श्रृङ्गालीप्रभृतिषु, स्पर्शन रसन-प्राण-चक्षुरूपेषु चतुरिन्द्रियेषु भ्रमर-मक्षिका-पतङ्गिका-अन्धिका-तीड-दंश-मशक-वृश्चिकमभृतिषु विविधजातिषु 8 पाणिषु, कीदृशान् जीवान् ? मियं वल्लभं जीवितं प्राणधारणं येषां ते, मरणस्य दुःखस्य वा प्रतिकूला वा ये ते तान्, वरं निरन्तराचरणतया प्रधानं अकं-दुःखं येषां ते वराकाः तान् वराकान्-दीनान् नन्ति--विनाशयन्ति, बहुसंक्लिष्टकर्माणः सत्त्वा ये AM भवन्ति ते तान् पूर्वोक्तान् जन्तून vinaashyntiityrthH| इमेहिं विविहेहिं कारणेहिं, किं ते?, चम्म-वसा-मंस-मेय-सोणिय-जग-फिप्फिस-मत्थुलुंग-हिययंतपित्तफोफसं-दं तहा अद्विमिंज-मह-नयण-कण्णण्हारुणि-नक्क-धमणि-सिंग-दाढि-पिच्छ-विस-विसाणवालहेउ-18 हिंसंति य भमरमधुकरगणे रसेसु गिद्धा तहेव, तेइंदिए सरीरोवकरणट्ठयाए किंचणे दिए बहवे वत्थो हरपरिमंडणवा ॥ 6-7 ॥ Page #24 -------------------------------------------------------------------------- ________________ प्रश्नव्याक- एभिः-वक्ष्यमाणैर्विविधैः-विचित्रः, कारणैः-प्रयोजनैः कृत्वा किं तत्मयोजनं? चर्म-त्वक, वसा-शारीरस्नेहविशेषः, मांसं IM आश्रवे रण ज्ञान । पलं कठिनरुधिरं, मेदो-देहधातुविशेषः, शोणित-रुधिरं, यकृत-दक्षिणकुक्षौ मांसग्रन्थिः,फिप्फसं-उदरमध्यावयवविशेषः, मस्तक विध्यवधकवि0 वृत्तिः । योजनानि मांसं मैच्छुलुङ्गकः [ भेजो' इति भाषा पीहो-पेटुची पितुंडादिभाषा] हृदयमांस, अन्त्राणि [ 'आंतरडा भाषा, फोफसं shriiraavyv॥9॥ विशेषः इत्याद्यर्थ हिंसन्ति, दन्ताः दशनास्तेषां अर्थाय, अस्थिमज्जाथै, नखार्थ, नयनानि लोचनानि तदर्थ, कर्णार्थ, स्नायु । स्नसा तदर्थ, नक्र-नासिका धमन्यो-नाडयः श्रृ-विषाणं दंष्टा-अन्त्यदन्ताः पिच्छं-पत्रं विषं-कालकूटादि विषाण-हस्तिदन्तः वाला:-केशा एतेषां हेतुप्रयोजनार्थ हिंसन्ति नन्ति । भ्रमराः कृष्णाः मधुकराः भ्रमराः तेषां गणाः समुहाः तान् हन्तीति योगः रसेषु गृध्रा मधु गृह्न्नार्थ्मित्य्र्थ्ः। तथैव तद्वत त्रीन्द्रियादीन्-यूकामत्कूणादीन शरीरस्य उपकारार्थ अथवा शरीरं उपकरणं संस्कारसंधानाद्यर्थ वा, तान् किंभूतान् ? कृपणान् कृपास्पदीभूतान् दीन्द्रियादीन् हन्ति बहून्-प्रचूरान् । वस्त्रं उहरत्ति उपगृहाणि आश्रयविशेषः तेषां परिमण्डनं-अलंकरणं । वस्त्रादीनां, रञ्जनं गृहादीनां, शङ्ख-शुक्तिचूर्णादिमिर्धवलनं तदर्थ वा । तत्र वस्त्रार्थ पट्टसूत्रसंपादने कृम्यादीनां हिंसा, मृतिका। जलादिद्रव्येषु पुतरकादीनां घात्ः। | अण्णेहि य एवमाइएहिं बहहिं कारणशतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तस्से य अण्णे तदस्सिए चेव तणुसरीरे स्मार्ण्भ्ति। अत्ताणे, असरणे, अणाहे, अबंधवे, कम्मनिगडबद्धे, अकुसलपरिणाममंदबुद्धिजणदुन्विजाणए, पुढविमए, पुढविसंसिए, jalamae, jalagae, aNalANilataNavaNassaiga Page #25 -------------------------------------------------------------------------- ________________ C+C+CCCCESAK4 Nanissie ya tammayatajie ceva तदाहारे तप्परिणयवण्णगंधरसफासबोंदिरूवे अचक्खुसेय चक्खुसे यतसकाइए असंखे थावरकाए य सुहुमवायरपत्तेयसरीरनामसाधारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते ?, ॥ 8 ॥ अन्यैः एवमादीभिः बहुभिः कारणशतैः अबुधा-मूर्खा अविवेकिनः इह-जीवलोके हिंसन्ति-विनाशयन्ति नन्ति सान् माणान् । तथा इमान्-प्रत्यक्षादीन् इमे एकेन्द्रियादीन् पृथिव्यादीकान् वराकान्-तपस्विन अकामक्लिष्टसहकान् त्रसान् , अन्यान् तदाश्रितान् च पुनः तनिष्टां प्राप्तान , चेव-निश्चितं, किंभूतान् ? तनुः कृशं शरीरं येषां ते तान् समारम्भन्ते-घातमारम्भन्ते किंभूतान् ? अत्राणान्-अनर्थप्रतिघातकाभावात् , अर्थ प्रति प्रापकाभावात् अशरणानित्यर्थः, अत्राणान्-स्वयं रक्षितु मशक्यान् , परैरक्षितुमशक्या अशरणा इत्यपि अत एव अनाथान्-योगक्षेमकारि-नायकाऽभावात् , अत एव अबान्धवान्-स्वजनसंपाधकार्याऽभावात्, तत एव कर्मभिः कर्माण्येव वा बद्धानि-निगडानि येषां ते तान्, दयारहितत्वेनाऽकुशलपरिणामान्, मिथ्यात्वोदयात् यो जनो-लोको मन्दबुद्धिलोकस्तेन दुर्विज्ञेयाः ज्ञातुमशक्या ये ते तान्, पृथिवीमयान् पृथिवीकायिकान् , पृथिवीसंश्रितान् अलसादित्रसान् , एवं जलमयान् , जलगतान् पूतरकादीन, अनलस्तेज:कायः, अनिलो वायुकायः, तृणं-वनस्पतिगणो-चादरवनस्पतीनां समुदायः, एतनिश्रितान् च एतदुपजीविकान् सान् इति हृदयं । तेषामेवानिलाऽनलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव योनिकास्तद्यो। निका एव ते पृथिव्यादय एव आधारोयेषां ते तान् , तथा तदेव आहारो येषां ते तान् , तेषां एव परिणता-बद्धा वर्णगन्धरसस्पर्शः Page #26 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 10 ॥ या बोन्दी शरीरं तस्यैव रूपं स्वभावो येषां ते तान्, अचक्षुर्गाह्यान् आगमप्रमाणगम्यान, चाक्षुषान् चक्षुर्गाह्यान् वा, त्रसनामकर्मोदयवर्त्तिजीवरा शिस्तत्रभवान् असङ्ख्यान् सङ्ख्यातीतान्, तिष्ठन्तीति स्थावराः स्थावरनाम कर्मोदयवर्त्तिनः कायः समुदायो राशिरिति पर्यायाः ॥ सूक्ष्मनामकर्मोदयवर्तिनः, बादरनामकर्मोदयवर्त्तिनः, प्रत्येकनामकर्मोदयवर्तिनः साधारणनामकर्मोदयवर्तिनः, शरीरं शरीरं प्रति एक एक जीवः प्रत्येकः अनन्तजीवैः संभूय एकं शरीरं निष्पादनं तत्साधारणनाम ते अनन्तान् ये साधरणाः तान् घ्नन्तीति तान् । किंभूतान् ? स्ववधपरिज्ञानं अजानत एकेन्द्रियादीन् स्ववधपरिज्ञानं तत्र त्रसादीन् सुखदुःखमनुभवतः तान् जीवान् प्रति इमैः प्रत्यक्षवक्ष्यमाणैः विविधैः कारणैः किं तत्प्रयोजनं ? करिसण - पोखरणी - वावि - वप्पिणि- कूब-सर-तलाग - चिति - चेतिय खाइयं आराम - विहार-थूभ-पागार-दार - गौर- अहालग - चरिया - सेउ-संकम-पासाय- विकप्प-भवण- घर-सरण - लयण-आवण - चेइय-देवकुल- चित्तसभा - पवा - आयतणाव सह-भूमिघर - मंडवाण कए भायणभंडोवगरणस्स य विविहस्सय अट्टाए पुढवि हिंसंति मंदबुद्धिया ॥ 9 ॥ कर्षणं कृषिः, पुष्करिणी- कमलवती वापी चतुष्कोणा पुष्करिणी पुष्करवती वापी इत्यप्यर्थः, वमाः केदाराः, कूपः निपानं, सरो - लघु, तटाका - महत्सरः, चितिभित्यादिचयनं चेति मृतदहनार्थं काष्ठस्थापनं, खातिका - परिखा, आरामो- वाटिका, विहारो बौद्धाश्रयः, स्तुपः चितोपरिगृह, प्राकारः शालः ['गढ' इति भाषा, ] / द्वारं ['बार' इति भाषा,] गोपुरं प्रतोली कपाटं वा, अट्टाकः गढोपरि आश्रयविशेषः, चरिका नगरप्राकारयोरन्तराले अष्टहस्तप्रमाणः मार्गः, सेतुः पालिः, सङ्क्रमो विषमोत्तरणमार्गः, आश्रवे वध्यबधक प्रयोजनानि ॥ 10 ॥ Page #27 -------------------------------------------------------------------------- ________________ | प्रासादो राजभवनादीनि विकल्पास्तद्भेदाः चतुःशाला, भवनानि इष्टिकादिमयानि, गृहाणि तृणमयानि, शरणानि सामान्यगृहाणि, लयनानि-पर्वतनिःकुट्टितगृहाणि, आपणाः हट्टाः, चैत्यानि यक्षादीनां प्रतिमास्थानानि, देवकुलानि-सशिखरदेवपासादाः, चित्तसभा-चित्रवन्मण्डपः, प्रपा-जलदानस्थानं, आयतनं देवायतनं, आवसथः-तापसाश्रमः, भूमिगृहं मसिद्धं, मण्डपा:-छायाद्यर्थ पटमण्डपाः इत्याद्यनेकआश्रयविशेषाः एतेषां कृते--निमित्तं हिंसन्तीत्यर्थः । भाजनानि पात्राणि सौवर्णादीनि भाण्डानि, मृन्मयानि क्रयाणकानि, लवणादीनि वा उपकरणानि उदूखलादीनि अधिकरणानि तेषां विविधस्य वा अर्थाय हेतवे पृथिवीकायिकान् , हिंसति । मन्दबुद्धिकाः मिथ्यात्वोदयेन हीन्स्त्त्वाः॥ जलं च मजणय-पाण-भोयण-वत्थधोवण-सोयमादिएहिं ॥ 10 ॥ जलं च अकायिकान् हिंसन्ति मज्जन-स्नानं पानं-भोजन-वधापन-शौचनं-आचमनं एवमादिभिः कारणैः कायिकान् विनाशयन्ति ॥ पयण-पयावण-जलावण-विदंसणेहिं अगणिं ॥ 11 ॥ पचनं स्वयं, पाचनं अन्यैः ओदनं वा, ज्वलापनं अनेरुद्दीपनं, विदर्शनं अन्धकारस्थवस्तुप्रकाशनं एभिः कारणः अग्निट्र कायान् विनाशयन्ति । सुप्प-वियण-तालयंट-परिथुनक-हुणमुह-करयलसग्गपत्त-वत्थएवमादिएहिं अणिलं ॥ 12 ॥ तथा सूर्पकं प्रतीतं, व्यञ्जनं वायूदीरकं, तालवन्तं तदेव परं द्विपुटादिवस्त्रं, पृथुनकं मयूराङ्ग ["पंखो' इति भाषा,] तथा Page #28 -------------------------------------------------------------------------- ________________ 1. हुणं पत्रादि मुख-आस्यं करतलं हस्तं तस्मात् सर्गजातमित्यर्थः, पत्रं वृक्षादीनां पर्ण, वस्त्रं अंशुकाचलं, इत्यादिभिर्वातोदीरणैः आश्रवे रण ज्ञान वायुकायिकान् विनाशयन्ति ॥ है वध्यवधकवि0 वृत्तिः अगार-परिया [डिया र-भक्ख-भोयण-सयणासण-फलक-मुसल-उखल-तत-विततातोद्य-वहणवाहण- योजनानि ॥ 11 ॥ 8/ मंडव-विविहभवण-तोरण-विटंग-देवकुल-जालय-द्धचंद-निज्जुहग-चंदसालिय-वेतिय-णिस्सेणि-दोणि चंगेरी-खील-मंडक-सभा-पवा-वसह-गंध-मल्लाणुलेवणं-घर-जुय-नंगल-मेइय-कुलिय-संदण-सीया-रहसगड-जाणजोग्ग-अटालग-चरिअ-दार-गोपुर-फलिय-जंत-सूलिया-लौड-मुसंढि-सयग्घी-यहुपहरणा-वरणुवक्खराण-कए, अण्णेहिं य एवमाइएहिं बहुहिं कारणसएहिं हिंसन्ति ते तरुगणाभणिताभणिएय एवमादी ॥ 13 ॥ | आगारं गेहं, परिचारोवृत्तिः खङ्गादि क्रोशोवा, भक्ष्याणि मोदकादीनि, भोजनानि ओदनानि, शयनानि शय्याऽऽसनानि, भद्रासनादीनि, फलकानि अवष्टम्भदानादिनिमित्तानि, मुशलानि उदूखलादीनि, उखलेत्ति तदाधारणस्तरमयानि काष्ठमयानिवा, ततानि वीणादीनि, विततानि पटहादीनि, आतोद्यानि वादित्राणि विशेषाणि, वहनानि यानपात्राणि, वाहनानि शकटादीनि, मण्डपाः प्रतीताः, [ मांडवा ] विविधानि चतुःशालादीनि भवनानि, तोरणानि द्वारशोभाकारकानि, विटङ्कः कपोतपाली ['छाजा' इति भाषा, ] देवकुलं क्षेत्राधिष्टाप्रमुखाणां, जालकं छिद्रयुक्तो गृहावयवः, अर्द्धचन्द्रः सोपानजातिविशेषः, नियुह द्वारोपरिवर्ति निर्गतदारु अन्तरङ्ग [ 'मथाला' इति भाषा, ] चन्द्रशाला गृहोपरिबद्धभूमिः, [' अटालीति' भाषा, वेदिकाः चत्वराः, निश्रेणिः अवतरणी ['नीसरणी' भाषा, द्रोणी नावा, चंगेरी महती काष्ठनावा, [गलेन्तगरा छकोटी इति भाषा, कील: Page #29 -------------------------------------------------------------------------- ________________ शङ्कुः, म्रुण्डका बस्त्रपटकुटी, सभाजनआस्थानिका, पपा जलदानस्थानं, आवसथः तापसाश्रमः, गन्धाः चूर्णविशेषाः, माल्यं कुसुमं, अनुलेपनं विलेपनं, अम्बराणि वस्त्राणि, ग्रुपो युगं ['जूंसर' इति भाषा, ] लांगलं हलं, 'मेतिकं येन क्षेत्रं मृद्यते ['समार' भाषा,] कुलिकं हलभेदाः [बवटा त्रेवटा भाषा, ] स्यन्दनो रथः स द्विविधः सांग्रामिको देवयांत्रिकश्च सङ्ग्रामिकस्य कटिप्रमाणं वेदिका भवति, शिविका पुरुषसहस्रवाहिनी यत्कूटाकार शिखराच्छादितो जम्पानविशेषरथः प्रतीतः, वृषभाव यानयुग्यः, शंकटं मंत्री, ['गाडलो' भाषायां] यानं तद्विशेषः बहिल भाषायोग्यं गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणवेदिकोपशोभितो जम्पानविशेषः, अट्टालकः प्राकारोपवर्ति आश्रय विशेषः, चरिका नगरप्राकारंतराले अष्टहस्तमानो मार्गः, द्वारं प्रतीतं, परिघाऽर्गलाफ लिकं, खातिकाच्छादनयन्त्राणि अरघट्टादीनि, शैलिका वध्यतकाष्ठं अथवा शुल्कस्तीक्ष्णभेदनकाष्ठं ['खनेतु' भाषा, ] लकुटः सामान्यत्वेन काष्ठानि, 'मुसंदि:' महरणविशेषः, शतघ्नी महती यष्टिः ['नालिजंबूरा' इति भाषा, ] बहूनि प्रहरणानि करवालादीनि, आवरणं स्फुरकं [ छरपलो इति भाषा,] उपस्करं गृहोपकरणं मञ्चकपल्यंकादीनि एतेषां कृते अर्थाय अन्यैश्च एवमादिभिः बहुभिः कारणशतैः हिंसन्ति - विनाशयन्ति तरुगणान् क्रूरकर्माणः पुरुषा इति योगः तथा भणितान् कथितान्, अभणितान् अकथितान् एवं प्रकारान् ॥ सत्ते सत्तपरिवज्जिया उवहणन्ति दृढमूढा दारुणमती कोहा माणा माया लोभा हासा रती अरती सोय वेदत्थ जीयधम्मत्थकामहेउ सबसा अवसा अडा अणट्ठा एय तसपाणे धावरे य हिंसति ॥ 14 ॥ सत्वान् प्राणिनः कीदृशान् सत्वाम् ? सत्वपरिवर्जकान् कातरानुपन्नन्ति - विनाशयन्ति, ते के दृढमूढा अत्यन्तनिर्विवे हर d दारुणमतयो श्रीमाशयाः नन्ति, कस्माद्धेतोः ? क्रोधमत्सरेयवशतः मानात् स्वोद्धत्वात्, मायातः शाठ्यात्, लोभात् ते Page #30 -------------------------------------------------------------------------- ________________ आश्रवे रण ज्ञान-M वध्यवधकयोजनानि प्रश्नव्याक- गृद्धितः, हास्यात् एतत्पूर्वोक्तजनितात्, रत्यरतिशोकात् अत्र च सर्वत्र पञ्चमीलोपो दृश्यः ॥ वेदार्थानुष्ठानं आवरणम्, धर्मश्च vi0 वृत्तिः कुलजात्यादेर्जातकल्पः, अर्थो धनं, काम इच्छा गाथै शब्दादीनां, अर्थ हेतुप्रयोजनार्थम् । स्ववशाः स्वतन्त्राः स्वाधीना, ॥ 12 ॥ अवशाः पराधीनाः, अर्थाय प्रयोजनाय-स्वात्मपरिजनदाक्षिण्याद्यर्थ, अनर्थाय निःमयोजनत्वेन वा, प्रसपाणान् स्थावरांश्च, हिंसन्ति-विनाशयन्ति ॥ __मंदबुद्धीया सवसा हणंति, अवसा हणंति, सवसा अवसा दुहओ हणंति, अट्ठा हणति, अणट्ठा हणंति, अट्ठा अणट्ठा दुहओ हणंति, हस्सा हणंति, वेरा हणंति, रती हणंति, हस्सावेरारता हणंति, कुद्धा हणंति, लुद्धा हणंति, मुद्धा हणंति, कुद्धा लुद्धा मुद्धा हणंति, अत्था हणंति, धम्मा हणंति, कामा हणंति, अत्था धम्मा कामा हणंति ॥ सू-3 ॥ ____ मन्दाः मिथ्यात्वादयतो निर्विवेकमतयः स्वशान्ति, परवशाःनन्ति, स्ववशा अवशाश्च दुहतो-उभयतोनन्ति, पुनः एकत्वं सूत्रे & प्रतिपादितं तत्तु पराधीनता एकस्य बहूनां ज्ञापनार्थ । अत्रापि चतुर्भङ्गी यथा एको बहूनां पराधीनः 1 बहवः एकस्य पराधीनाः 2 एकः एकस्य पराधीनः3 बहवो बहूनामिति ज्ञापनार्थ, अर्थाय-प्रयोजनार्थ नन्ति, अनर्थ-निःप्रयोजनं हन्ति, अर्थाऽना उभयतो हन्ति, एव्यालाप्क्त्र्य्ण्। हास्य-वैर-रनि-अरतिभिः त्रिभिः आलापकचतुष्टयं योज्यं ॥ क्रुद्धा-द्वेषिणःनन्ति, लुब्धा-विषयकामा. धभिलाषतो नन्ति, मुग्धा अज्ञानिनो नन्ति, एवं क्रुद्धलुब्धमुग्धैः सह आलापकत्रयं योज्यं । अर्था धनार्थिनः धर्मधर्मिणोरभेदः धर्मार्थिनो जातमित्यादिकुलाघभिमानता, कामिनो-विषयेच्छवो हन्ति, एवं अर्थ-धर्म-कामत्रयेऽपि आलापको योज्यः । ॥ 12 ॥ Page #31 -------------------------------------------------------------------------- ________________ कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा [वाउरिया] दीवित-बंधणप्पभोग-तपगलजाल-वीरलगायसीदन्भ-वाग्गुरा-कूडछलियाहत्था हरिएसा साउणिया य वीदंसगपासहत्थाः वणचागा लुद्धमा महुथायाः पोतघाया एणीयारा पोसाणीयारा सर-दह-दीहिम-तलाग-पालल-परिगालण-मलण-sosavaFdhaNa-सलिलासयसोसमा विसगरस्स य दायगा उत्तणवल्लरा दवग्गिणिया पलीवका कूरकम्मकारी इमे य बहवे मिलकावुजातीया, के ते?, 18 तत्र कतरे ये कृष्यादिकारणः पाणिनोघ्नन्ति इतिप्रश्नः? अथोत्तरमाह-येशूकराणां मृगयां कुर्वन्ति ते शौकरिकाः, ये मत्स्यान् बनन्ति ते मत्स्यबन्धाः, शकुमान पक्षिणो नन्ति ते शाकुनिकाः, ये मृगान् घन्ति ते व्याधाः, क्रूरकर्माणः, द्वीपिका चित्रकान् रक्ष यित्वा मृगमारणाय बन्धनप्रयोगवन्तः, मत्स्यबन्धनार्थ तत्मगलं-बडिशं मत्स्यबन्धनजालं वीरल्लका-श्येनाभिधानः शाकुनिः मृगादि[विनाशाय लोहमयी दर्भमयी वा वागुरा पाशरचना शाकूटा [सा कुटेन] स्थाप्यते पक्षिग्रहणार्थ तरुजालिकायाः, कचित वागुरिया पाठे वायुरिका-मृगजालिका तान् बनन्ति ते वागरिका जाछिकायाः, छेलिका कथ्यते सा हस्ते येषां ते तादृशा हरिकेशाश्चाण्डालविशेषाः, कुणिकास्तदीयसेवकाः, वीदंशकपाशहस्ता येन पक्षिणाः अन्ये पक्षिणो गृह्यन्ते ते वीदंशाः तदेव पाशो हस्ते येषां तेताशा वनधाराः शकता, लुब्धका व्याधाः [पारधी इति भाषा] मधुवातकाः मथुपातनशीला ये ते, पोता-लघुपक्षिणस्तान सघातका, एणी मृगीमगग्रहणा हरिणीं चास्यन्ति ते एणीचासः, तान् पोषयन्ति ते पोषणीयाराः, सशे-जलाशयः हो आगाधनको 1. इत्यपि क्वचिदधिको पाठः Page #32 -------------------------------------------------------------------------- ________________ प्रश्नव्याक- नदः, दीपिका सारणी [नीक इति भाषा], तटाकः प्रतीतः, पल्वलं-अखातसरः, इत्यादिकान् परिगालनेन-शङ्खशुक्तिमत्स्यादिरण ज्ञान ग्रहणाथै जलनिस्सरणार्थ मलनेन मईनेन, श्रोतोबन्धनेन-जलप्रवेशवारणेन, सलिलाशयान् परिशोषयन्ति ये ते तथाविधाः, तथा माणिवधवि0 वृत्तिः । कारकाः ॥ 13 ॥ विषस्य कालकूटस्य द्रव्यसंयोगविषस्य दायका दातारो ये ते, तथा उद्गततृणानां वल्लराणां नवीनद्रोहांकुरक्षेत्राणां दवामिना दावा प्रेत्य तदनलेन निर्दयं यथा भवति तथा, पलीवगत्ति मलीपकाः प्रदीपकाः ये ते, करकर्म कारिणः, इमे-अग्रे वक्ष्यमाणाः, च-पुनः, 12 वथास्थाश्च अन्येऽपि-अपरेऽपि, बहवो-अनेके, मिलक्खू-म्लेच्छजातीया अनार्या॥ के ते तद्यथा मू-4 सक-जवण-सबर-बब्बर-काय-मुरुडोदभडग-तित्तिय-पक्कणिय-कुलक्ख-गोड-सींहल-पारस-कोंचंधदविल-बिल्लल-पुलिंद-अरोस-डोंब पोकण-गंधहारग-बहलीय-जल्ल-रोम-मास-बौस-मलया-चुंचुया य चूलि18| यक-कोंकणग-कणग-सेय-मेता पण्हव-मालव-महुर-आभासिय-अणक्ख-चीण-लासिय-खस-खासिया नेटुर 3 मरहट्ठ-मुट्टिअ-आरब-डोबिलग-कुहण-केकय-हण-रोमग रुरु-मरुया चिलायविसयवासी य पाव्म्तिन्नो॥ शकाः शकदेशोद्भवाः, यवनाः तुरष्काः अथवा यवं दुष्टपापं तत् नयन्ति ते यवनाः, एते सर्वेऽपि तत्तन्नामदेशोत्पन्नदेशभाषावस्त्रभक्षाद्याचारैर्भिन्ना ज्ञ्येयाः। शबराः, बर्बराः, कायाः, मुरंडा, उदा, भडकाः, त्तित्तिकाः-वित्तियदेशोद्भवाः, पक्कणिकाः-शबरीतो जाताः पकणिकाः; कुलाक्षाः, गौडाः, सिंहलाः, पारसाः, क्रौञ्चाः, अन्धाः, दविडत्ति द्राविडाः, बिल्वलाः, पुलीन्द्राः, आरोषाः, डोम्बाः, पोकणाः, गंधवाहा गंधहारका वा, बहलीकाः, जल्लाः, रोमाः, मासाः, बकुशाः, मलयाश्च, चञ्चुकाः । चूचुलिकाः, कोंकणकाः, कनकाः, सेताः, मेदाः, पनवाः, मालवा, मधुकरा, आभाषिकाः, अनक्षाः, चीणदेशाः, लासिकाः, Page #33 -------------------------------------------------------------------------- ________________ खसाः, खासिकाः, निष्ठुराः, मरहट्ठेति महाराष्ट्राः, पाठान्तरे मट्ठा मुष्ठिकाः, आरवाः, डुंविलकाः, कुहुणाः, केकयाः, हूगा दोणा वा, रोमकाः, रुरवो, मरुकाः, चिलातीयाः, एते सर्वेऽपि अत्र सर्वत्र प्रथमा बहुवचनं ज्ञेयं । म्लेच्छविषयवासिनः म्लेच्छदेशजाः पापमतयः । जलयर - थलयर - सणप्फतोरग - खहचर - संडासतोंड - जीवोवग्धाय जीवीसण्णी य असण्णिणो पज्जते अपज्जन्तेअ असुभलेस्सपरिणामे एते अण्णे य एवमादी करेंति पाणाइवायकरणं ॥ जलचराश्च मत्स्यादयः, स्थलचराश्च चतुष्पदमनुष्यादयः, सनखपदाथसिंहादयः, उरगाः - सर्पाः खचराः पक्षिणः, संदसकाकारं तुं मुखं येषां ते संदंसतुण्डाः, जीवोपघातिनः सर्वत्रकर्मधारयः, संज्ञिनश्च असंज्ञिनश्च येषां दीर्घकालिकीः संज्ञा परिणतं मनस्तेसंज्ञिनस्तदितरेऽसंज्ञिनः, पर्याप्ताऽपर्याप्तलब्धिमन्तः, स्वाः स्वाः पर्याप्तीः अपूरयित्वा म्रियन्ते ते अपर्याप्ताः, अशुभाः - संक्लिष्टाध्यवसायाः परिणामा येषां ते अशुभलेश्यापरिणामाः, एते पूर्वोक्ताः अन्ये-उक्तेभ्योऽपराः, एवमादयः कुर्वन्ति रचयन्ति प्राणवधानुष्ठानं । पावा पावाभिगमा पावमह [पावरुई] पाणवहकपरती पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्ठा पाव करेत्तु सुहोति य बहुप्पगारं ॥ पापात्मानः, पापमेव अभिगमं उपादेयं येषां ते, पापमतयः पापमेव श्रद्धानाः, प्राणवधे कृता रुचिः अभिलाषो यैस्ते, प्राणवधरूपानुष्ठानाः तदेव आचरणं प्राणवघकथासु अभिरमन्तः - चित्तं ददन्तः, तुष्टाः पापकर्मण्येव बद्धादराः, पापं प्राणवधरूपं कृतं कारितं Page #34 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्ति ॥ 14 ॥ वा दृष्ट्वा मुखमिति मन्यमानाः, बहुमका-घातरूपं करण - कारापणे तुष्टिवन्तः, ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः ॥ इदानीं यादृशः फलं प्राणिवधो ददातिः एतदुच्यते- तस्य पावस फलविधानं अयाणमाणा वडूंति महन्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणि, इओ आउक्खए चुया असुभकम्मबहुला उववज्जइति नरए हुलियं महालएसु वयसमयकुड - रुष्ट - निस्संधि - दारविरहिय - निम्मद्दव - भूमितल - खरामरिस - विसमणिरयघरचारएसुं महोसिण-सयापतल - दुग्गंध विस्स- उध्वेयजणगेसु बीभच्छदरिसणिज्जेसु व नियं हिमपडलसीय लेसु कालोभा से य भीम ईतेलोमहरिसणेसु गिरभिरामेसु निप्पडियारबाहि रोगजरापीलिएसु अतीष निबंधयारतिमिस्सेछु पतिभएस ववगयगह--चंद्र- सूर-णक्खात जोइसेस मेय-- वसा-- मंसपडल-पोचड-पू--रुहिरुक्किण्ण- चिलीण - चिक्कण-रसिया वाण्णकुहियचिखलकहमेस कुकूलानल--पलिप्तजालमुम्मुर असिक्खुरकरवन्तधारासु निसियविच्छुकनिवातोयम-फरिस अतिदुस्सहेसु य अन्ताणा असरणा कडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेषु ॥ तस्य पापस्य - प्राणिवधरूपस्य फलविपाकं वृक्षस्य साध्यं फलमिव विपाकः कर्मणामुदयः तं फलविपाक अजानन्तः वृद्धिं नयन्ति - वर्द्धयन्ति नरकतिर्यग्योनिमिति योगः, तद्दृद्धिश्च पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, अतः कारणात् महद्भयं अविश्राम वेदनां- विश्रान्तरहिताऽसात वेदनां दीर्घकालं यावत् बहुभिर्दुःखैः शारीरमानसैर्या संकटा-संकुला यासां अधर्मद्वारे प्राणिवधकारकाः प्रेत्य तद वस्थाश्च सू-4 ॥ 14 ॥ Page #35 -------------------------------------------------------------------------- ________________ ता, नरकेषु तिर्यक्षु च योनिः उत्पत्तित्वात् तां, आयुःक्षये च्युताः इतो मृताः सन्तः, अशुभकर्मबहुलाः, उत्पधन्ते, नरकेषु तिर्यक्षुहुलियं ति शीघ्र क्षेत्रवृत्तिभ्यां महत्सु महालयेषु, वज्रमयकुण्डया, रुन्दायां विस्तीर्णायां, निस्संधयो निर्विवराश्च, द्वारविरहिताःअद्वारकाः, निर्दिवभूमितलाश्च-कर्कशभूमयो ये नरकास्ते तथा खरामर्शाः कर्कशस्पर्शा विषमोन्नताः, नरकगृहसम्बन्धिनो ये चारकाः कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषु तथा अतस्तेषु, तथा महोष्णा:-अत्युष्णाः, सदा मतप्ता नित्यतापा, दुर्गन्धा अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते येषु उद्विग्रीभूयते ते उद्वेगाः उद्वेगकारिणः, बीभत्सरौद्रदर्शनीया येषु ते, नित्य, हिम-शीतं तस्य पटलं-समुहस्ततोऽप्यधिक शीतला येषु तेषु नरकेषु, काल:-श्यामः अवभासः-प्रभा येषु ते, भयंकराः, गंभीरा:-अस्ताधाः तत एव लोमहर्षिणो भयकृद्रोमाञ्चजनका ये ते, निरभिरामेषु-अरमणीयेषु, निःमतिकारा अचिकित्स्या ये व्याधयः । कृष्ठायाः रोगा:-सथो जीवघातिनः जरा-क्योहानि तथा ज्वराःशुलादयः तैः पीडिता येते, इदं च नारकधर्माध्यारोपानारकधर्माणां विशेषणमुक्त, अतीव नित्यान्धकारेण तिमिश्रानिचया येषु तेषु अतएव, प्रतिभयं सर्वप्राणिनां भयं पेषु तेषु, व्यपगता-मष्टा ग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु अत्र ज्योतिःशब्देन तारका गृह्यन्ते तेषु, मेदश्च शारीरधातुविशेषः वसा च शारीरस्नेहः मंसं-पिशितं तेषां यस्पटलं-वृन्द पोच्चदंति अनिविडं पूयरुधिराभ्यां-पकरक्तशोणिताभ्यां उत्कीर्ण-मिश्रित विलीन जुगुप्सित-चिकणं आश्लेषवत्रसिकं, ध्यापन-विनष्ट कुथित-शटित चिक्खल्लमलिनत्वेन लपलपायमानः कर्दमो येषु तेषु, कुकूलानल:-कारीपानिः प्रदीप्ताऽऽतप्तमाना या ज्वाला मुर्मुरः स्फुलिङ्गानि मानिकणिका भस्मामिः, असिक्षुरकरपत्राणां धारा येषु ते, निशितास्तीक्ष्णाः वृश्चिकदंशस्य विनिर्गतेनचिनिपातेन एभिः उपमीयन्ते इति तारशः स्पर्को अत्यन्त दुःखेन सचन्ते येते तेषु नरकेषु, अत्राणाः, अशरणाः, कटुकदुःख Page #36 -------------------------------------------------------------------------- ________________ अधर्मद्वारे प्राणिव कारकाः प्रेत्य तदवस्थाश्च सूत्र-4 प्रश्नव्याक- परितापनास्तेषु अनुबद्धाः क्रोधवशेन अत्यन्तं निरन्तरं वेदना येषु तेषु, तथा यमस्य दक्षिण दिग्पालस्य ये पुरुषा अम्बादयो'- रण ज्ञान vi0वृत्तिः शष यमपुरुषास्त: सकुला ये तेषु ॥ ॥ 15 ॥ तत्य य अन्तोमुहुत्तलडिभवपच्चएणं निव्वत्तेति उ ते सरीरं हुंडं बीभच्छदरिसणिज्जं बीहणगं अद्विण्हारुणहरोमवज्जियं असुभगं दुख्खविसह, तत्तो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति वेदणं असुहाए वेयणाए उज्जलबलविउल-कक्खड-खरफरुसपयंडा घोर-बीहणगदारुणाए, किं ते ॥ तत्र च उत्पत्तौ सत्यां अन्तर्मुहर्तस्य लब्धिक्रियलब्धिः भवमत्ययश्च भवलक्षणहेतुश्च, तेन कालप्रमाणमात्रेण निवर्तयन्ति कुर्वन्ति ते पापाः, पुनः शरीरं-बोंदी, हुंडं सर्वत्राऽलक्षणमयस्थिति अशुभं, वोभत्सदर्शनीयं दुर्दर्शनकं, भयजनकं, अस्थि-स्नायु* नख-रोमवर्जितं अशुभगंधं च, दुःखविषहं पाठान्तरेण अशुभं दुःखविषहं यत्तत्तथा तत्, ततः शरीरनिवर्त्तनाऽनन्तरं पर्याप्तमिन्द्रिय पर्याप्तिमानप्राणभाषामनःपर्याप्तिमुपगताः एतावता पञ्चेन्द्रियषट्पर्याप्तिभिः अष्टसमयमुहूर्तमानेन मुहूर्तमुहूर्त्तानन्तरं पर्याप्तिसम्पूर्ण |स्यात्, पर्याप्तं पृथग् पृथग परिमाणेन न तु देववत् भाषामनसोक्यकालमिति दर्शितम् , पञ्चेन्द्रियैर्वेदयन्ति किं ? दुःख कटु अशुभया वेदनया महाकुंभीपचनादीनि दुःखकारणानीति योगः, कीदृशी वेदना उज्ज्वला लेशमात्रमप्युना न बलवती-निवर्तयितुमशक्या विपुला-सर्वशरीरव्यापिनी कर्कशस्पर्शन प्रचण्डा जीवितक्षयकारिणी भयोत्पादकाः रुद्रा-भयोत्पादकाः दारुणा-भीषणाः वेदनाः । 18 वेदयन्ति, कि तेति तद्यथा __कंदुमहाकुंभिए पयण-पौलण-तवग-तलण-भट्ठभजणाणि य लोहकडाहुकड्ढणाणि य कोहबलिकरणकोह. ********* M ॥ 15 // Page #37 -------------------------------------------------------------------------- ________________ णाणि य सामलितिक्खग्ग- लोहकंटक-- अभिसरणापसारणाणि फालणविदारणाणि य अवकोडकबंधणाणि लट्ठिसयतालणाणि य गलगंबलुल्लंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिसणविमाणणाणि विधुटुपणिज्जणाणि वज्झसयमातिकाति य एवं ते॥ M कुंदु-लोही महाकुंभी महती उखा तयोर्मध्ये, पचनं भक्तस्येव रन्धनं, पृथुक धान्य विशेषस्य, तपक-तापिकालोहमयभाजनं 18 तत्र यत् तलनं तैलादिना, तथा भजनं अंगारादिभिः, लोहकटाहस्य काथनानि इक्षुरसस्येव उत्कालितं, कुटुंति क्रीडाकरणेन, बलात्कारेण कोट्टः प्राकारस्तद्वत् बलिकरण कोट्टनं कुटिलकरणं चूर्णनं तानि, शाल्मलिवृक्षविशेषस्तस्य तीक्ष्णाग्रा ये लोहकण्टका इव कण्टकाः तेषु अभिसरणं-गमनं अपसरणं च निवर्त्तनं, स्फाटनं-पाटनं त्वचः, विदारणं क्रकचादिभिः, . विविधप्रकारेबन्धनं-अवकोट्टबंधनं वृक्षशाखादौ बन्धनं उबन्धन तानि गलकंबलोल्लुठनानि शूलाग्रभेदनानि लष्टिशतैरिति शेषः, ताडनं कशादिभिः गलाग्रछेदनादीनि, शूलाग्रभेदनानि-शूलामोतादीनि, आदेशप्रपंचनानि-असत् अर्थादेशतो विप्रतारणानि, अपमानतः खिंसनानि, निन्दनीयत्वात् विमाननानि व्युत्कृष्टं स्वकृतपापफलं प्राप्नोतु इत्यादि वाग्भिः संशब्दितानां आकारितानां, | वध्यगाढभूमिदुःखमापणानि वध्याश्रितदुःखानीत्यर्थः एवं इति उक्तक्रमेण ते पाप्क्र्म्कारिन्न्ः॥ पुवकम्मकयसंचओतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खमहन्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी । बहणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जम 1 [तावडो इति भाषा ] Page #38 -------------------------------------------------------------------------- ________________ OM कुर्वन्ति प्रश्नव्याक-1 कातियतासिया य सई करेंति भीया, किं ते ?, ॥ अधर्मद्वारे रण ज्ञान पूर्वोकृतकर्मणां सम्बन्धेन उपेतां प्राप्तांगदुःखरूपां एताशी वेदनां वेदयन्तीति योग्ः। तप्तां नरकाप्तिमहानिवजाग्निवत् पाणिवधवि0 वृत्तिःला सपदीप्तां, गाढ-तीव्रतरदुःखैमहत्भयं यस्यां सा तां, कर्कशां कठिनद्रव्योपनिपातोत्पत्तित्वात् , असातां आसातावेदनीयकर्मप्रभवां, ंकारकाः ॥ 16 ॥ शरीरमानसां च तीव्रानुभागजनितां द्विविधां वेदनां वेदयन्ति पापकर्मकोरिणः ॥ तथा बहूनि पल्योपमसागरोपमाणि यावत् करुणा त्य तद वस्थाश्च दयास्पदीभूताः करुणां पालयन्ति । ते पूर्वोक्ताः पापकर्मकारिणः यथा बद्धयमानायुष्कं गाढयाऽपि वेदनया उपक्रमते । तथा यमकायिकैदक्षिणदिक्पालदेवनिकायाऽऽश्रितैरसुरैरम्बादिभिरित्यर्थः, त्रासिताः उत्पादितभया तत एव आर्तस्वरं कुर्वन्ति अतो भीताः भयं प्राप्ताः । यतः ते किं कुर्वन्ति इत्याहया अविभाय सामि भाय बप्प ताय जितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं idANi'si? एवं दारुणो णिदओय मा देहि मे पहारे उस्सासेत (एय) मुहत्तं मे देहि पसायं करेह मा रुस वीसमामि गेविज मुयह मे मरामि, गाढे तण्हाइओ अहं देहि पाणीर्यं अविभाव्य तेषां स्वरूप स्वामित्वे इति वदन्ति-हे स्वामिन ! हे भ्रातः! हे बप्प ! हेपितः ! हे तात-हे जनक ! हे जित बान्-हे प्राप्तजय ! वा-अथवा, जीवन्तं मी मुश्च वा मरामि-म्रिये अहं, ' अब एक वचनं दीनापेक्षया' यतः अहं दुर्बलो * व्याधिपीडितः । किं इदानीं असि भवसि ? स्वं इति तैरुक्तः एवंप्रकारो दारुणो-रौद्रः निर्दयो-निष्करुणोःमा देहि मम प्रहारान् , उत्स्वासनिश्वासाचासनालक्षणो अन्तर्मुहूर्त में देहि ॥ प्रासादं प्रसन्नतां कुछ, मा रूष्य-कुद्धयस्व, विश्राम करोमि, ग्रेवेयक H ॥ 16 ॥ 1'लोकभाषायां थोडीवार सास खावा दे' यमदेहि पर Page #39 -------------------------------------------------------------------------- ________________ ग्रीवाबन्धनं मुश्च, मे-मम यतो मरामि अहं । गाई-अत्यथै तृष्णार्दितो-सृष्णापीडितोऽयं, देहि मे पानीयं जलं इति नारकेण र उक्ते सति नरकपाला यद्भणन्ति तदाह ताहंतपि य इमं जलं विमलं सोयलंति घेत्तूण य नरयपाला तवियं तौयं से दिति कलसेण अंजलीसुदट्टण यतं पवेवियंगोवंगा अंसुफ्गलंतपप्पुतच्छा छिण्णा तण्हाइयम्ह कलुणाणि जंपमाणा विप्पेकखन्ता दिसोदिसिं अत्साणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपलायति य मियविच घेगेण भओब्बिग्गा, घेत्तण बला पलायमाणाणं निरणुकंपा मुहं विहाडेसुं लोहदंडेहिं कलकलं हं वयणंसि छुभंति केइ जमकाइया ह्स्ण्ता॥ __यतस्त्वं पिपासितस्ततोऽहं देहि चाऽऽमन्त्रणे पिब इमं जलं विमलं-निर्मलं शीतलं इति भणित्वा गृहीत्वा नरकपालाः तापितं-तप्तं । पुं-काश्यं सोसकं च तस्य-नारकस्य ददति । कलशेन-पृथुबुनोदरायाकारवता घटेन, अञ्जलिघु-प्रसूतिपु, तज्जलं दृष्ट्वा वेपिताङ्गाःकम्पितसकळगात्राः, अश्रुभिः प्रगलद्भिः प्रप्लुते-प्लाविते अक्षिणी येषां ते अश्रुप्रगलत् प्रप्लुताक्षाः, छिन्ना तृष्णा अस्माकमित्येवं रूपाणि वचनानि करुणानि-दीनानि जल्पमाना अपि पलायन्ते दिशोदिशं इति योगः, विप्रेक्षमाणा दिशोदिशः एकस्याः दिशः सकाशादन्यां दिशमिति । अत्राणा:-अरक्षकाः, अशरणा-अगृहा अर्थकारकरहिताः, अनाथाः अस्वामिकाः, अबान्धवा अभ्रातृकाः विद्यमानबन्धववियुक्ताः कथंचित् एकाथिकान्यपि पदानि न दोषाय, विपलायन्ते-नश्यन्ति । कथं मृगा इव बेगेन भयोद्विमा इति, गृहीत्वा च बलात्-हठात् नारकान् इति शेषः, तेषां च विपलायमानानां, निरनुकम्पाः यमकायिकेतियोगः । मुख विघाव्य-विदार्य लोहदंडैः कलकलशब्दयोगात् कलकलंतं पूर्वोक्तं प्रपुकं इह स्मयते गंति वाक्यालंकारे बदने Page #40 -------------------------------------------------------------------------- ________________ अधर्मद्वारे माणिवधकारकाः त्य तद वस्थाश्च प्रश्नव्याक व मुखे प्रक्षिपन्ति ॥ के इत्याह ? केचित् यमकायिका अम्बादयः, किंभूताः ? हसन्तः इति ॥ ततो नारका यत् कुर्वन्ति तदाह- रण ज्ञान । तेण दड्ढा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवयगा इव एवं पलवित-विलाव- vi0 वृत्तिः कलुणाकंदिय-बहुरुन्नरुदियसदो परिदेवियरुद्धबद्धयनारकारवसंकुलो न्नीसिहो॥ ॥ 17 ॥ तेन त्रप्तत्रपुणा दग्धाः सन्तः सन्ति-प्रलपन्ति च वचनानि किंभूतानि ? भीमानि-भयंकराणि, विस्वराणि विकृतशब्दानि । रुदन्ति च पुनः करुणकानि करुणोत्पादकानि, के इव पारापता इव इति एवं प्रकारो निर्घोषः श्रूयते इति योग्ः। मलपितमनर्थ भाषणं, विलापः-आर्तस्वरकरणं ताभ्यां करुणो दीनो यः सः क्रन्दितं ध्वनिविशेषकरणं बहु-प्रभूतं यथा भवति तथा रून्नं शून्य18 स्थानमिव रुदितं-अश्रुमोचनं आराटिमोचनं तेषां शब्दो यस्मिन् सः, परिदेविता:-विलापाः पाठान्तरे परिवेपिनो कम्पिताः अतएव रुद्धा बद्धाश्च ये ते नारकाः ते तथा तेषां य आरवः शब्दः तेन यः सङ्कलस्स तथा, निसृष्टो-मुक्तो नारकैः शब्दः-तथा ॥ रसिय-भणिय-कुविय-उकिय-निरयपालतजियं गेण्ह कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजोहण विहण विच्छुभोच्छुब्भ आकड्ढ विकड्ढ किं ण जंपसि? सराहि पावकम्माइं कियाई दुक्कयाइं एवं वयणमहप्पगम्भो संपडिसुयासहसंकुलो उत्तासओ सया निरयगोयराण महाणगरडज्झमाणसरिसो निग्धोसो सुच्चए अणिट्ठो तहियं नेरइयाणं जाइज्जताणं जाय्न्नाहिण्॥ ___रसिताः-शब्दिताः, भणिताः विहितव्यक्तवचनाः, कुपिताः, उत्कूजिताः कृतमहाध्वनयः, ये निरयपालाः तेषां यत्तर्जितं 18 अरे! पाप ! नारक ! ज्ञास्यसि अद्य किं जायते इत्यादि भणितं नारकविषयं गृहाणाऽमु नारकं, क्रम, लंघय, प्रहर लुकुटादिना, Page #41 -------------------------------------------------------------------------- ________________ छिंद खङ्गादिना, भिन्द कुन्तादिना, उत्पाटय भूतलात्, उत्खनय अक्षिगोलक - बाह्नादिकं कृंत कर्त्तर्या नासादिकं, विकृन्त विविधैः प्रकारैः, भूय एकवारहतं पुनरपि पाठान्तरे भञ्ज आमर्दय, हन ताडय यत्क्रियार्थो हनशब्दो निपातः, विहन विशेषेण ताडय, विक्षिप विशेषेणमुत्क्षेप, मुखे विकीर्णे वा कुरु, वाचनान्तरे निष्कालय, उच्छुभ आधिक्येन क्षिप, प्रवेशय इत्यर्थः, आकृष अभिमुखं उत्कर्षणं कुरु, विकृष विपरीतकर्षणं कुरु, किं न जल्पसि वाचनान्तरे न जानासीत्यर्थः ॥ स्मर हे नारक ! पापकर्माणि कृतानि एवं अमुना प्रकारेण यद्वचनं नरकपालप्रतिपादनं ते महाप्रगल्भोऽतिघृष्टः स्फारो यस्य सः, तथा प्रतिश्रुतः प्रतिशब्दः तद्रूपो यः शब्दस्तेन सङ्कुलो- व्याप्तः, उत्रासनकः प्रतिभय इति एकार्थः । सदा सर्वदा केषां त्रासक इत्यर्थः निरयगोचराणां नरकवर्त्तिनां महानगरदह्यमानघोषसदृशो निर्घोषमहाध्वनिः श्रूयते । अनिष्टः तत्र नरके केषां सम्बन्धीत्याह - नारकाणां किंभूतानां यात्यमानानां - कदर्थ्यमानानां कदर्थनाप्रकारैः, किं तेत्ति कास्ता: किं ते ?, असिवण - दग्भवण-जंतपत्थर - सूइतल - स्वारवावि- कलकलं तवेयरणि-कलंववालुया - जलिय - गुहनिरंभणं उसिणोसिण- कंटैल - दुग्गगमरहजोयण - नत्तलोहमग्ग [ पह ] गमण - वाहणाणि इमेहिं विविहिं आयुहेहिं ॥ असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, यत्रमस्तराः - घरट्टादिपाषाणाः, शुचीतलं - उर्ध्वमुखं, क्षारवाप्यः - क्षारद्रव्यभृतवाप्यः कलकलायमानं यत्त्रपुकादि तद्भृता या वैतरण्यभिधाना नदी, कदम्बपुष्पाकार वालुका ज्वलिता या कन्दरा - गुहास्तासु ततो' सिवनादिषु यन्निरोधनं, उष्णोष्णे कण्टकाकीर्णे दुर्गमेकृच्छ्रगमने रथे यत् योजनं, तप्तलोहमार्गे यत् गमनं स्वयमेव वाहनं परैः गवामिव Page #42 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः ॥ 18 ॥ / तत्तथा एभिः - वक्ष्यमाणैः, विविषैः प्रकारैः आयुषैः परस्परवेदनामुदीरयन्तीति योगः किं ते मुग्गरमुटि - करकय सति- हल-गय- मुसल - चक्क - कोंत तोमर - लूल-लबल - भिंडिमाल - सब (द) ल - पट्टिस - चम्मे- दुहण- मुट्ठिय-असि - खेडग-खग्ग-चाव-नाराय-कणक- कप्पिणि-वासि - परसु-कंटकतिक्ख-निम्मल - अण्णेहि य एवमादिएहिं असुमेहिं बेडव्विएहिं पहरणसतेहिं अणुबद्धतिब्ववेरा परोप्परं वेयणं उदीरंति अभिहता ॥ किं ते ति ? तद्यथाः कैः मुहरो - अयोधनः मुसण्डिः - प्रहरणविशेषः, क्रकचं - करपत्रं, शक्तिः - त्रिशूलं, हलं - लांगलं, गदा - लक्कुट विशेषः, मुशलं, चक्रं, कुन्तं प्रतीतं, तोमरः बाणविशेषः, शुलं, लुकुटो- यष्टिः नालिका, भिण्डिम्मलः - प्रहरणविशेषः, सबलोल्ल, पट्टिश:- महरणविशेषः चर्मवेष्टितमस्तर प्रहरणविशेषः हणो घणः मुद्गरविशेषो मौष्ठिक्रममाणः, असि: खङ्गः, खेटकः - फलकं, खङ्गं, चापं धनुः, नाराचो - बाणः, कणको वाणविशेषः कैप्पणी - कर्त्तरिका वासीः- काष्ठतक्षोपकरणं परशुः कुठारः, कण्टका भल्ला, तीक्ष्णा 'निर्मला अन्यैः - बहुभिरनुक्तः, इत्यादिप्रकारैः, अशुभैः पापनिदानभूतैः, वैक्रियैः - विविध विकारकारकैः नवीननिष्पादितैः कृत्रिमाऽकृत्रिमशस्त्रविशेषैः, अविच्छिन्नतीव्रतरवैरभावाः परस्परं - अन्योऽन्यं वेदनां- पीडां व्यथां उदीयन्ति प्रकटीकुर्वन्ति अभिहन्यमाना वन्तः । 1' कटारी' भाषा. 2 ' ढाल' भाषा. 3 'तरवार' भाषा. 1 नलीओ तीर भाषा. 2 'कातीरी' भाषा. 3' वांसलो ' भाषा. 4 कुहाडो भाषा- 1 अणिभाला भाषा 2 धराला भाषा अधर्मद्वारे माणिवधकारकाः प्रेत्य तद वस्थाश्व सू-4 / / / 18 / / Page #43 -------------------------------------------------------------------------- ________________ * * तत्य य मोग्गर-पहारचुण्णिय-मुसुंढिसंभग्गमहितदेहाजतोवपीलणफुरंतकप्पिया के इत्थ सचम्मका विगत्ता णिम्मूलुल्लूणयकण्णोढणासिका छिणहत्यपादा ॥ तत्थ य व तत्र-नरके मुद्गरमहारचूर्णितः, मुसण्डिभिः भनो जर्जरीकृतो मथितो विलोडितो दधिवत देहो-गात्रं येषां ते तथा, यन्त्रो पपीडनेन स्फुरन्तः कल्पिता:-छिन्नाः छेदिताः खण्डीकृताः केचित् नारका-अत्र नरके, सच्चर्मणा सह विकृताः-उत्कृताः पृथग् कृतचर्माणः, तथा निर्मलं उल्लूनाः छेदिताः कर्णोष्ठनासिकाः, छिन्नहस्तपादाः तत्र c। 18 असि-करकय-तिक्खकोंत-परसुप्पहार-फालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्त-गाढ डझंतगत्त-कुंतग्गभिण्ण-जज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, ॥ I असि-क्रकच-तीक्ष्णकुन्त-परशूनां प्रहारैः स्फुटिता विदारिता ये ते, तथा वास्या-काष्ठतक्षोपकरणेन संतक्षितानि च्छोल्लि तानि अङ्गानि येषां ते, पुनः कीदृशा? अग्निना कलकलायमानक्षारेण यत् परिषिक्तं सिञ्चितं तेन गादं अत्यथै दह्यमानं गात्रं 1 येषां ते, तथा कुन्ता-भल्लास्तेषां अग्राणि प्रान्तानि तैर्भिन्न-भेदितं पूर्व भेदितं पश्चात् जर्जरितं कुचुम्बरिवत चूर्णितः सर्वः-समस्तो में देहो येषां ते, तथा विलुठितमहीतले पृथ्वीपीठे नारका इति शेषः ॥ पृथुकवत् विसूनितं भर्जितं अङ्गं येषां ते, तथा कुत्रापि निग्गय जीहा' पाठान्तरे निर्गतजिहा इति वाच्यं, तत्र महीतले ततः किं जातं तदाह विग-सुणग-सियाल-काक-मजार-सरभ-दीविय-वियग्घ-सदूल-सीहदप्पिय-खुहाभिभूतेहिं णिचकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्सा दढदाढा-गाढडक-कड्ढिय-सुतिक्ख-नह * *** Page #44 -------------------------------------------------------------------------- ________________ वस्थाश्च प्रश्नव्याक-3/ फालियौद्धदेहा विच्छिप्पंते समंतओ चिमुक्कसंधिबंधणावियंगमंगा कंक-कुरर-गिद्ध-घोरकट्टवायसगणेहि य अधर्मद्वारे हाना पुणो खरथिरदढणक्ख-लोहतुंडेहिं ओववित्सा पक्खाहय-तिक्खणखविकिन्न-जिन्भंछियनयणनिहओलुग्ग माणिवधवि0 वृत्तिः कारकाः ॥ 19 ॥ विगतवयणा, उक्कोसंता य उप्पयंता निपतता भमंता ॥ समेत्य तदवृका-3हामृगाः, भृगालाः-जम्बूकाः, श्वानः, काकाः द्विधाः, मार्जारा:-बिडालाः, सरभाः अष्टापदाः, द्विपिका:-चित्रकाः, व्याघ्राः, शार्दला:-व्याघ्रापत्यानि, सिंहाः एते दृप्ताः दर्पिताः क्षुधाभिभूतैरेतैः-पूर्वोक्तैः नित्यकाल-सर्वदा अनशनैर्निऔजनैः अत्यन्तक्षुधितैः घोरा-दारुणक्रियाकारिणः आरसन्तः शब्दायमानाः भीमरूपाश्च ये ते तथाविधा तैराक्रम्य बध्वा, दृढदंष्ट्राभिः गाढमत्यर्थ दष्टाः कृष्टाश्च आकर्षिताः, सुतीक्ष्णनखैः स्फाटितो विदारित उर्ध्वदेहो येषां ते, विकीर्यन्ते सर्वतः विमुक्ताः श्लयीकृतसन्धिबन्धना-अङ्गसन्धाना व्यङ्गितानि विकलीकृतानि अङ्गानि येषां ते, कङ्काः पतिविशेषाः, कुरराः समलाः, गृध्राः सींचनकाः, घोरकष्टातिकष्टकारिणो ये वायसास्तेषां गणाः समुहास्तैः, पुनस्ते कीदृशाः? खरा:-कर्कशाः स्थिरा:-निश्चलाः दृढा-अभंजनशीला नखा येषां ते तथा, लोहवत तुण्डं-मुखं येषां ते तथा, तैः उपनिपत्य-आगत्य पक्षः आहताः, तीक्ष्णनखैविक्षिप्ता-विदा रिताः, आकृष्य जिहाः, अच्छित्ते-कर्षिते नयने लोचने येषां ते तथा, निर्दयं-निःकृपं यथा भवति तथा अवरुग्ण-विकृतं वदनं येषां 18 ते, पाठान्तरे अवलुत्तगत्ता-तत्र अवलुप्तानि छिन्नानि गात्राणि येषां ते] उत्क्रोशन्त:-क्रन्दन्तः, उत्पतन्तः आकाशे, निपतन्तो भूम्यां॥ पुच्चकम्मोदयोवगता पच्छाणुसरण डज्झमाणा जिंदता पुरेकडाई कम्माई पावगाई तहिं तहिं तारिसाणि 1 भडष्कयां कीधां भाषा । 2 वरगडा भाषा OSAK ट ॥ 19 ॥ Page #45 -------------------------------------------------------------------------- ________________ ओसणं चिक्कणाई दुक्खातिं अणुभविसा तत्तो य आउक्खएणं उव्वहिया समाणा यहवे गच्छंति, तिरियवसहिं दुक्खुत्तारं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहहूं, जल-थल-खहचर-परोप्परविहिंसणपवंच, इमं च जगपागडं वरागा दुक्खं पावेन्ति दीहकालं, किं ते ?, पूर्वकर्मोदयोपगताः, 'सर्वत्र कर्मधारयः' पश्चात अनुशयेन-पश्चात्तापेन दह्यमानाः, जुगुप्समानाः, पुरा-पूर्वभवे कृतानिकर्माणि क्रियाः पापकानि पाणातिपातादीनि पातकानि ततस्तस्यां रत्नप्रभायां उत्कृष्टस्थितौ ताशानि जन्मान्तरोपार्जितानि परमाधार्मिकोदीरीतक्षेत्रप्रत्ययरूपाणि, ओसन्नं चिक्कणाई प्राचुर्येण दुर्विमोचनानि दुःखानि अनुभूय ततश्च निरयात् आयु:क्षयेण उदृत्ताः सन्तः बहवो गच्छन्ति, तिर्यग् वसति-तिर्यग् योनौ, यतोऽल्पा एव मनुष्येषूत्पधन्ते, दुःक्खोत्तारामिति कोऽर्थः? अनन्तोत्सपिण्यवसर्पिणीकायस्थितिकत्वात्तस्यां सुदारुणा दुक्खाश्रयत्वात्, जन्मजरामरणव्याधीनां याः परिवर्तनाः पुनः पुनर्भवनानि इति ताभिरर्घट्ट इव अर्घट्टो या सा तां तिर्यग्योनि, जलचरस्थलचरखचराणां परस्परेण विहिंसनस्य विविधव्यापादनस्य प्रपश्चो-विस्तारो यस्यां, तथा ते इदम् वक्ष्यमाणं प्रत्यक्षं प्रगटं जगत् न केवलं आगमगम्यं किन्तु जङ्गमजंतुनां प्रत्यक्ष-प्रमाणप्रसिद्धतया प्रकटमेवेति, वराकास्तपस्विनः पाणवधकारिण इति योगः दुक्खं, प्राप्नुवन्ति दीर्घ-चिरकालं किं तत् इति क्थ्य्मान्। सीउण्ह-तण्हा-खुह-वेयण-अप्पईकार-अडविजम्मण-णिञ्चभरविग्गवास-जग्गण-बह-बंधण-ताडणंकणनिवायण-अद्विभंजण-नासाभेय-प्पहारमण-छविच्छेयण-अभिओगपावण-कर्मकुसारनिवाय--दमणाणि वाह्न्नान्निय्॥ Page #46 -------------------------------------------------------------------------- ________________ शीत-उष्ण-तृष्णा-क्षुधादिभिर्वेदना, अपतिकारं भिषग्जनकर्मादिरहितं वा मूतिकर्मप्रभृतिरहितं, अटव्यां जन्म-कान्तारे जननं प्रश्नव्याक 18/अधर्मद्वारे रण ज्ञान नित्यं तत्रैव वासः भयेन उद्विग्नानां वासोऽवस्थानं, जागरणं-अनिद्रागमनं, वधो-मारणं, बन्धनं-संयमनं रज्वादिना, ताडनं-कुट्टनं, माणिवधवि0 वृत्ति । अङ्कन-तप्तलोहशलाकादिना चिन्हकरणं, निपातन-गर्त्तादौ क्षेपणं, अस्थिभञ्जन-कीकसामर्दनं मुद्रादिना, नासिकान्तर्विवरकरणं, कारकाः ॥20॥4cchvichedn-avyvkrttnN, प्रहारैर्दमनं उपतापः, अभियोगमापणं दग्धा बध्वा व्यापारवर्त्तनं, कसा चर्ममयी यष्टिः, अङ्कुशो वक्रश्रृणिः प्रेत्य तद वस्थाश्च आरा-दण्डान्तरवर्तिलोहशलाका तासां निपातः शरीरविशन, दमनं शिक्षाग्राहणं, वाहनं भारस्य एतानि प्राप्नुवन्ति इति योग्ः। मायापितिविप्पयोग-सोयपरिपीलणाणि य, सत्थग्गिविसाभिघाय-गलगवलावलणमारणाणि य, गलजालुच्छिप्पणाणि य, पौलणविकप्पणाणि य, जावजीविगबंधणाणि य, पंजरनिरोहणाणिय, सयूहनिद्धाडणाणि य, धमणाणि य, दोहणाणि य, कुदंडगलबंधणाणि य, वाडगपरिवारणाणि य, पंकजलनिमन्त्रणाणि य, वारिप्प-4 वेसणाणिभंगविसमणिवडणदवग्गिजालदहणाइयाई y,॥ पुनः किशी वेदना ! मातापितविप्रयोगः श्रोतसां नासामुखादि रन्ध्राणां परिपीडनानि रज्वादिद्रढबन्धनेन बाधनानि यानि । तथा शोकपरिपीडनानि, तथा च शस्त्राग्निविषाश्च प्रतीताः तैः अभिघातो-हननं गलस्य-कण्ठस्य गवलस्य-शृङ्गस्य वालनं-मोडनं 8 अथवा गलकंबलावलनेन मारणं तानि च, अथवा गलेन बडिशेन जालेन जलमध्यात् मत्स्यादीनां उत्क्षेपणानि-आकर्षणानि तानि, तथा-पौलणं-पचन विकल्पन-छेदनं प्रबलकर्त्तनानि तानि, यावजीविकबन्धनानि, पञ्जरबन्धनानि वा, स्वयूथात् निर्घाटनानि-निष्काशनानि, स्वकीयनिकायनिःकालनानीत्यर्थः, धमनानि महिष्यादीनां वायुपूरणानि, दोहनानि दुग्धानां, कुदण्डेन-बन्धन SSSSSSSSSSSSSS 2 // 20 // Page #47 -------------------------------------------------------------------------- ________________ विशेषेण गले-कण्ठे यानि बन्धनानि, वाटकेन वृत्या परिवारणानि-निराकरणानि यानि च, तथा जातानि पंकनिमजनानि कर्दम । प्रायःजले बोलनानि, वारिप्रवेशनानि-जलक्षेपाः तथा अवापातेसु गर्गपातेसु तथा उदक इत्येवंरूपेषु पतनेन निभङ्गो भञ्जनं गात्राणां अवपात निभङ्गः स च विषमात् पर्वतकण्टकादेनिपतनं दवामिज्वालाभिर्दहनं च एतानि आदिर्येषां वानि एतादृशानि दुःखानि प्राप्नुवन्ति इति योगः 5 एवं ते दुक्खसयसंपलित्ता नरगाओ आगया इहं सावसेसकम्मा तिरिक्खपंचेंदिएसु पाविति पावकारी कम्माणि, पमाय-राग-दोस-बहुसंचियाई अतीव अस्साय्क्ल्साइण्। ___एवमसुना प्रकारेण ते प्राणघातिनः दुःखशतसंप्रदीप्ताः-व्याकुलाः सन्तः नरकात् आगताः इह तिर्यग्लोके सावशेषकर्माणः । तिर्यग् पश्चेन्द्रियेषु प्राप्नुवन्ति । पापकारिणः कानि इत्याह-कर्माणि कर्मजन्यानि दुःखानीति भाव्ः। प्रमादः पंचधा यथा-मेझं विषय कसाया निद्दा विकहा इति, तथाऽष्टधा प्रमादः यथा-अन्नाण 1 संसओ2 चेव । मिच्छानाणं 3 तहेव य । रागो 4 दोसो 5 महन्भंसो 6 धम्ममि य अणायरो 7 ॥ 1 ॥ अप्पसत्थाण जोगाणं 8 पमाओ होइ अत्त्त्था॥ प्रमादः-शुभकर्मणि आलसता, रागःप्राप्ताऽमाप्तेसु गृध्रतारूपः, द्वेषःप्राप्ताऽमाप्तेषु असूयाजनितः, तैः । प्रमादरागद्वेषैर्बहूनि यानि संचितानि उपार्जितानि तानि । अतीवाऽत्यर्थ असातेषु दुःखेषु मध्ये कर्कशानि-कठोराणि यानि तानि । भमर-मसग-मच्छिमाइएमु य जाइकुलकोडिसयसहस्सेहिं नवहिं चौरिदियाण तहिं तहिं चेष अम्मण1 बाडी इति भाषा. Page #48 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 21 ॥ मरणाणि अणुहवंता कालं संखिज्जं भमंति नेरइयसमाण तिव्वदुक्खा फरिसरसणघाणचक्खुसहिया । तथा भ्रमर-मशक - मक्षिकादिषु चतुरिन्द्रियाणां जातिषु नव कुलकोटिशतसहस्रेषु, - एवं घटनीयं शतसहस्रैर्लक्षः चतुरिन्द्रिय जातौ यानि कुलकोटिशतसहस्राणि तानि तेषु तथा च पुनः एव निश्चितं तत्रैव तत्रैव चतुरिन्द्रियजातौ इत्थर्थः, जन्ममरणानि अनुभवन्तः गमनागमनेन प्राप्नुवन्तः कियत्कालं यावत् इत्याह- संख्यातवर्षसहस्रलक्षणे भ्रमन्ति - पर्यटन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राण वक्षुः सहिता इन्द्रियचतुष्टयोपेताः चतुरिन्द्रिया इत्यर्थः । तव तेंदिए कुंधु - पिपीलिया - अंधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणगेहिं तेंदियाण तर्हि तर्हि चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जगं भमंति नेरइयसमाणतिव्वदुक्खा परिसर सणघाणसंपउत्ता । तथैवेति-यथा चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु यातनां - पीडां अनुभवन्त इत्येवाऽऽह कुन्थुः - क्षुद्रजन्तुः, पिपीलिका - कीटिका, घृतेलिकादयः प्रतीताः, अन्धिका उपदेहिका, कर्णशृगाल्यादयः, इत्याद्यनेकेषु जातिषु अष्टकुलकोटिशतसहस्रेषु अष्टलक्षकुलकोटिष्वित्यर्थः, अन्यूनेषु संपूर्णेषु इत्यर्थः, एकमुक्तरीत्या त्रीन्द्रियेषु तस्यां जातौ जन्ममरणानि अनुभवन्तः कियत्कालं संख्यातवर्षसहस्र लक्षणं कायस्थित्या भ्रमन्ति नारकसमानतीत्रदुःखाः स्पर्शनरसनघ्राणसं प्रयुक्ताः मीलिताः । गंडूलय - जलूय - किमिय-चंदणग-मादिएसु य जातीकुल कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाणि तर्हि तहिं चैव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा परिसरसणसंपउत्ता । गण्डुलयं-उदरजवृद्धकृमयः तथा द्वीन्द्रियगमनमपि चतुरिन्द्रियवद् ज्ञेयं नवरं तदाऽऽह - जलुकाः, कृमयः क्षुद्रकीटाः, चन्दनकाः ( अधर्मद्वारे प्राणिवधकारकाः प्रेत्य तदवस्थाश्च सूत्र - 4 ॥ 21 ॥ Page #49 -------------------------------------------------------------------------- ________________ अक्षाः इत्येवमादिषु द्वीन्द्रियजातिकुलकोटिसहस्रेषु अन्यूनैः-सम्पूर्णैः सप्तभिः द्वीन्द्रियस्थानानि तस्यां तस्यां जातौ च पुनः एवममुना प्रकारेण जन्ममरणानि अनुभवन्तः, कियत्कालं यावत् संख्यातकवर्षसहस्रं यावत् पर्यटन्ति, नारकसमानतीव्रदुःखाः स्पर्शनरसनसंप्रयुक्ता इन्द्रियद्वयोपेतास्तथैव । / पत्ता एगिदियत्तणंपि य पुढवि-जल-जलण-मारुय-वणप्फति सुहुमबायरं च पजत्तमपजतं पत्तेयसरीर-1 णामसाहारणं च पत्तेयसरीरजीवेसु य तत्थवि कालमसंखेनं भमंति अणंतकालं च अणंतकाए, फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पावंति पुणो पुणो तहिं तहिं चेव परभवतरुगणगहणे ॥ . न केवलं ते पञ्चेन्द्रियद्वीन्द्रियत्वं प्राप्ता किन्तु एकेन्द्रियत्वं प्राप्ता अपि तदाऽऽह-पृथवी-जल-ज्वलन-मारुत-वनस्पतीनां सम्ब. न्धि यत् एकेन्द्रियत्वं तत् कीदृशं ? सूक्ष्मनामकर्मोदयात् सूक्ष्मत्वं, बादरनामकर्मोदयात् वादरत्वं, पर्याप्तनामकर्मोदयात् पर्याप्त, अपर्याप्तनामकर्मोदयात् अपर्याप्त, प्रत्येकशरीरनामकर्मोदयात् प्रत्येकं, साधारणशरीरनामकर्मोदयात् साधारणं, चकारः समुच्चये, एवंविधं चेकेन्द्रियत्वं प्राप्ता जीवास्तेषु तत्र कियन्तं कालं कायस्थित्यां तिष्ठन्तीत्याह-तत्राऽसंख्यातकालं यावत् प्रत्येकशरीरेषु भ्रमन्ति-पर्यटन्ति, सर्वासां जातीनां कुलकोटयस्ताश्चेमाः18 एगिदिएषु पंचसु, बारस सत्त तिग सत्त अट्ठवीसा y। विगलेसु सत्त अड नव, जल खह चउप्पय उरग भूय्गे॥ अडतेरस बारस, दस दस नवगं नरामरे नरए । बारस छव्वीस पणवीस, हुंति कुलकोडी ल्क्खाई॥2॥ इति असंखोसप्पिणी उस्सप्पिणीओ, एगिदियाण य चउण्हं । ता चेवओ अणंता वर्णस्सइए उ बोधव्वा । Page #50 -------------------------------------------------------------------------- ________________ अधर्मद्वारे प्रश्नव्याक- साधारणशरीरेषु-अनन्तकाये अनन्तकालं पर्यटन्ति । स्पर्शनेन्द्रियभावं प्राप्ताः सन्तस्तत्र दुःखसमुदयं दुःखौघं इमं वक्ष्यमाणं लपाणिवधरण ज्ञान प्राप्नुवन्तीति योगः । अनिष्ट-इच्छाप्रतिकूलं पुनः पुनस्तत्रैवेकेन्द्रियत्वे इत्यर्थः, किंभूते ? पर:-प्रकृष्टः सर्वोत्कृष्टकायस्थितिकत्वात् कारकाः vi0 वृत्तिः परभवोत्पत्तिस्थानं तरुगणैर्गहनं दुःखगाई यत्र तत् पाठान्तरे तरुग्रहणं गुणे वृक्षगुच्छगुल्मादिवृन्दं समूहो यत्र एकेन्द्रियत्वे प्रत्य त्द्॥22॥मा दुःखसमुदयमेवाऽऽह वस्थाश्च कोदाल-कुलिय-दालण--सलिल--मलण-भण-रंभण-अणलाणिल-विविहसत्यघट्टण-परोप्पराभिहणणमारण-विराहणाणि य अकामकाइ परप्पओगोदीरणाहिय कजपओयणेहि य पेस्सपसुनिमित्त-ओसहाहारमाइ. एहिं उक्खणण-उक्कत्थण-पयण-कोण-पीसण-पिट्टण-भज्जण-गालण-आमोडण-सडण-फुडण-भजण-छेयण -त्च्छ्न्न्-विहुण्च्न्न्-प्त्त्झोद्द्न्न्-अग्गिध्न्नाइयाति। & कुद्दालो-लोहमयभूखनित्रं, कुलिक-हलं, दालणं विदारणं, सलिलस्याऽपि भूशस्त्रं मलनं मर्दनं, क्षोभणं-सञ्चलन, रुम्भणं-निरो धनं, अग्निवायुप्रमुखविविधशस्त्रैः स्वकायपरकायभेदभिन्नैर्यत घट्टनं-संघट्टनं अनेन च परस्परं सर्वेषां दुःखमुक्तं परस्परं अभिहननंमारणं-हननं, विराधनं-विविधभेदः पीडोत्पादनं, तानि कीदृशानि ? अकामकानि-अनभिलपणीयानि, परपयोगेन उदीरणाभिः-स्वध्यतिरिक्तजनदुःखोत्पादनाभिः निःप्रयोजनैः कार्यार्थाऽनादिभिः किमर्थ हन्यन्ते ? इत्याह प्रेष्यकर्मकरपशुगवादिनिमित्तं च यानि औपपाहारादीनि तैः कृत्वा तदर्थ वा, उत्खननं-उत्पाटन, उत्कथनं त्वचाऽपनयनं, है पचनं-पाककरणं, कुट्टनं चूर्णनं, प्रेषणं घरट्टादिना दलनं, पिट्टनं-ताडनं, भजन-भ्राष्ट्रपचनं, गालन-छालनं, आमोटन-इषद्भञ्जनं, | ॥ 22 Page #51 -------------------------------------------------------------------------- ________________ 55335555% शटन-स्वत एव विगडनं, स्फोटनं स्वत एव द्विधा भवनं, भञ्जनं-आमर्दनं, छेदन--द्विधा करणं, तक्षणं काष्ठादेरिव वास्यादिना 4 विलुंचनं लोमाद्यपनयनं, पत्रझोडनं तरुपान्तपल्लवफलादिपातनं, अग्निदहनादीनि तथा तैः कृत्वा दुःखान्येकेन्द्रियाणां भवतीति योगः । एकेन्द्रियाणां अधिकार निगमयन्नाह एवं ते भवपरंपरादुक्खसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अणंतकालं जे विय इह माणुसत्तणं आगया कहिं वि नरगा उव्वट्टिया अधन्ना तेविय दीसंति पायसो विकयविगलरूवा खुज्जा वडभाय वामणा य बहिरा काणा कुंटा पंगुला विगला य मूकायमंमणाय अंधयगा एगचक्खू विणिहयसंचिल्लया वाहिसरोगपीलिय-अप्पाउय-सत्थवज्झबाला कुलक्खणुक्किन्नदेहा दुब्बल-कुसंघयण-कुप्पमाण-कुसंठिया कुरुवा किविणा ंय हीणा होणसत्ता निचंसोक्खपरिवजिया असुहदुक्खभागी गरगाओ इहं सावसेसकम्मा उवद्या समाणा ॥ एवमुक्तक्रमेण नैकेन्द्रियाणां भवपरम्परासुखदुःखं तत् समनुबद्धूमवच्छिन्नं येषां ते तथा अटन्ति संसारे बीहनकरे-भयङ्करे ये जीवाः प्राणातिपातनिरताः अनन्तकालं यावत् प्राणविनाशकारिणः नरकादुदत्ताः इह मनुष्यगतिगता यादृशा भवन्ति तादृशा उच्य्न्ते। __येऽपि च इह मर्त्यलोके मनुष्यत्वमागताः कथञ्चिन्महता कष्टेन नरकादुद्धृताः तेऽप्यधन्या दृश्यन्ते, प्रायसो ग्रहणेन तीर्थकरादिभिर्व्यभिचारपरिहारार्थ विकृतविकलरूपत्वमेव प्रपश्चयन्नाऽऽहकुब्जाः--चक्रजङ्घाः वटभाश्च-वक्र उपरि कायाः, वामना-अतिहस्वदेहाः, बधिराः कणेषु, काणा-दीपकाणाः, कुंटाः विकृत1 दीवाकाणो इति लोकभाषा. Page #52 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 23 ॥ हस्ताः, पङ्गुला:- पादहीनाः, विकलाः अपरिपूर्णदेहाः, मूका--वचनाऽसमर्थाः, कुत्रचित् अपि पुनः जलमूकाः जलपविष्टाश्च बुड अधर्मद्वारे बुड इत्येवंरूपेण ध्वनिर्येषां ते, मन्मनाः अस्फुटवचः, अन्धाः-चक्षुःरहिताः, एकाक्षाः सदीपचक्षुषः रोगाधैर्विनिहतचक्षुषः, संचि- माणिवधल्लका:-चिर्पटनेत्राः, व्याधिरोगपीडिता-अथवा विशिष्ट आधिभिः पीडिताः, अल्पायुषः, शस्त्रेण वध्याः, बाला-अज्ञानिनः, कुत्सित- कारकाः लक्षणैरुत्कीर्णोदेहो येषां ते, दुर्बलाः कृशाः, कुसंहनना-बलविकला, अतिहस्वा अतिदीर्घाः, कुप्रमाणाः, कुत्सितसंस्थानाः, कुरूपाः, प्रेत्य तद वास्थश्च कृपणा कदर्यात्तुच्छपकृतयः, अल्पसत्त्वाः, नित्यसौख्यपरिवर्जिताः, अशुभाऽनुबन्धी यत् दुःखं तत् भजन्ति ते नरकात् उद्धृत्ताः सू-4 सन्तः इह मनुष्यलोके दृश्यन्ते सावशेषकर्माणः यादृशं फलं ददाति तदाऽऽह एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अणताइं दुक्खाइं पावकारी एसोसो पाणवहस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महन्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्चती, न य अवेदयित्ता अस्थि हु मोक्खोत्ति एवमासु, नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहै पाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दोखुद्दो अणारिओ निग्घिणो निसंसो महन्भओ बीहणओ तासणओ अणज्जाओ उव्वेयणओ य णिरवयक्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भयपवड्ढओ मरणवेमणसो पढमं अहम्मदारं समतं ति बेमि ॥ 1 ॥ (sU04) एवमुक्तमकारेण नरकतिर्यग्योनौ कुत्सितमानुषत्वं च हिंडमाणा:-अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि ते पापकारिणः पुरुषाः । एषः सः पाणिवधस्य फलविपाकः इह लौकिको मनुष्यभवाऽपेक्षया, पारलौकिको नरकगत्याद्याश्रित्य, आल् ॥ 23 ॥ अल्पसुख:-कुत्सितेन्द्रियभोगसंपादनात्, अविद्यमानसुखः, नरकादिदुःखकारणत्वाद् बहुदुःखः, महाभयरूपः, बहुरजा-प्रभूत Page #53 -------------------------------------------------------------------------- ________________ कर्मप्रगाढं दुर्मोचं यत्र स तथा, दारुणो रौद्रः कर्कशः-- कठिनः असातवेदनीयरूपः, वर्षसहस्त्रैः कृत्वा मुच्यते प्राणी इति शेषः । न च तं विपाकं अवेदयित्वा अननुभूय अस्ति मोक्षः, अस्मात् प्राणिवधकर्मणः इदं आश्रवद्वारं केन प्रतिपादितं तदाऽऽह एवमुक्तरीत्या आख्यातवान् कथितवान् ज्ञातकुलनन्दनः क्षत्रियप्रधानश्रीसिद्धार्थपुत्रः महात्मा परमात्मरूपः रागादिजैत्रः श्रीवीरवर्द्धमानः वरनामधेयः प्रशस्तनामा कथितवान् । प्राणिवधफलविपाकं अत्राऽध्ययनार्थस्य महावीराभिहितत्वं दर्शितं पुनः कथितवान् इति यदुक्तं तत्प्राणिवधस्य महाविपाकदर्शनार्थ एषः सः प्राणिवधः चण्डः कोपनस्तन्तर्वर्त्ती रौद्रो दारुणविपाकहेतुः, नीचजनाचरितत्वात् क्षुद्रः, अनार्यलोकस्याऽयं करणीय इति अनार्यः, अविद्यमानयात्वात् निर्घृणः, निःशुकजनाऽऽचरितत्वात् निःशुकः, महाभयहेतुत्वात् महाभयः, भयवन्नरासेवितत्वात् वीहनकः उत्त्रासनहेतुत्वात् त्रासनकः, अकस्माद्भयहेतुः, न्यायातिक्रान्तत्वात् अन्यायः, अथवा गत-ऋजुभावत्वात् अनर्जुकः, उद्वेजनकारित्वात् उद्वेजनकः, परमाणान् न अपेक्षते इति निरपेक्षः, धर्मात् अपगत इति निर्धर्मः वध्यं प्रति स्नेहाभावात् निः पिपासकः, निर्गता करुणा यस्मात् सः निःकरुणः, नरकावासेषु यद्गमनं गतिस्तद्रूपं निधनं मरणं यस्य सः, मोहोऽज्ञानं महामोहो मिथ्यादर्शनं तदेवभयं तस्य प्रकर्षकः उत्कृष्टफलद इत्यर्थः, मरणेन वैमनस्यं - दैन्यं यस्य सः मरणवैमनस्यः ॥ प्रथमं आद्यं अधर्मद्वारं मृषावादाद्यपेक्षया परं इदमनादिरूपं चेत्यर्थः, आश्रवद्वारं पापागमनद्वारं व्यक्तव्यताऽपेक्षया समाप्तं निष्ठागतं, इतिशब्दः समाप्तौ ब्रवीमीति--कथयामि तीर्थकरोपदेशेन न तु स्वबुद्धया, इति इत्थं ॥ सुधर्म्मस्वामिना स्ववचसि सर्वज्ञवचनात् अव्यभिचारीति दर्शितं प्रत्ययो - स्पादनार्थ गुरुपारतन्त्र्याऽऽविष्करणार्थं विनेयानां च एतन्नाम्नाय प्रदर्शनार्थं चेति व्याख्यातं ॥ इति ॥ दशमोपाङ्गस्य प्रश्नव्याकरणनामरूपस्य प्रथमाश्रवस्य विवरणमेतल्लिखितं समासेन इति प्रथमं द्वारम् । Page #54 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः ॥ 24 ॥ ॥ अथ द्वितीयं अध्ययनम् ॥ व्याख्यातं प्रथमध्ययनं । साम्प्रतं द्वितीयमारभ्यते अस्य चाऽयं सम्बन्धः - पूर्वस्वरूपादिविशेषणैः प्राणातिपातः उक्तः, स तु मृषाभाषणहेतुकः क्रोधलोभभयहासाद्भवति क्रोधादयस्तु प्राणिवधकारकास्ते तु मृषावादेनैव साध्या, अनेन सम्बन्धेनाऽऽयातस्येदमाऽऽदिसूत्रम् -- इह खलु जंबू बितियं च अलियत्रयणं लहुसग - लहुचवलभणियं, भयकरं, दुहकरं, अयसकरं, वेरकारगं, रति - अरति - राग-दोसमणसंकिलेस - वियरणं अलियं नियडिसातिजोयबहुलं, नीयजणनिसेवियं, निस्संसं, अप्पश्ञ्चयकारकं, परमसाहुगरह णिज्वं, परपीलाकारगं परमकिण्हलेस्ससहियं, दुग्गइविणिवायविवडूणं, भवपुणभवकरं, चिरपरिचियमणुगतं, दुरन्तं, कित्तियं, थितियं अधम्मदारं । (sU0 5 ) इह शास्त्रे, खलु निश्वयार्थ, जम्बू इति शिष्याऽऽमन्त्रणं, द्वितीयं पुनः आश्रवद्वारं, अलीकवचनं मृषावाद इति नाम इदमपि यादृशादि पञ्चभिः द्वारैः प्ररूप्यन्ते -- लघुर्गुणगौरवरहितः स्वक- आत्मा येषां ते लघुस्वकाः तेभ्यो ये लघवः चपला कायादिभिः तैर्भणितं किदृशं ? भयकरं, दुक्खकरं, अयशःकरं, वैरकारकम्, रतिअरतिरागद्वेषमनः संक्लेशं ते वितरति ददातीति रति- अरति - राग-द्वेष- मनः संक्लेश अधर्मद्वारे मृषावादस्य स्वरूपम् सू-5 ॥ 24 ॥ Page #55 -------------------------------------------------------------------------- ________________ तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा - अलियं 1 सदं 2 अणज्जं 3 मायामोसो 4 असंतकं 5 कूडकवडमवत्थुगं च 6 निरत्थयवमत्थयं च 7 विद्देसगरहणिज्जं 8 अणुज्जुकं 9 कक्कणा य 10 वंचणा य 11 वितरणं, अलीकं शुभफळापेक्षया निःफलं, निःकृतिर्वचनप्रच्छादनार्थं साऽति - अविश्वासो वचनस्य तस्य योगो - व्यापारस्तेन बहुलं - प्रचुरं यत्र तत्तथा, नीचैर्जात्यादिहीनजनैः प्राय इदं निषेवितं कृतं, नृशंसं-क्रूरं अथवा निःशंसं-प्रशंसारहितं, अप्रत्ययकारकं - विश्वासविनाशकं, परमाः प्रकृष्टा योगध्यानादिना ये साधवस्तैर्गर्हितं त्यागीकृतत्वात्, परेषां पीडाकारकं, परमकृष्णलेश्यासहितं--संक्लिष्टाऽध्यवसायेन क्रूरमनस्तेन सहितं, दुर्गतौ यो निपातः - पतनं तस्य विशेषेण वृद्धिकृत्, तथा भवे- संसारे पुनः पुनवारंवारं जन्म करोतीति पुनर्भवकरं, अनागतापेक्षया अतीतकालापेक्षया पूर्वभवे अपि तथैव करणं अनादिभवाभ्यासात् चिरपरिचितं, - मिथ्यात्वाविरतिप्रवाहाऽनुच्छेदात् अनुगतं, विपाकदारुणत्वात् दुरन्तं, कीर्त्तितं कथितं द्वितीयं - प्रथमावरजं तृतीयाग्रजं इत्यर्थः, अधर्मद्वारं पापोपायमिति एतेन प्रथमं यादृशं इति उक्त विशेषणं । तस्य-द्वितीयस्य अधर्मद्वारस्य इमानि अग्रे वक्ष्यमाणानि नामानि - अभिधानानि गुणनिष्पन्नानि गौण्यानि भवन्ति, त्रिंशत् संख्याकानि तद्यथा दर्शयति अनीकं - वितथभाषणत्वात् 1, शर्ट - शठस्य मानत्वात् 2, अनार्यवचनत्वात् अनार्य 3, मायालक्षणकषायाऽनुगतत्वात् मृषारूपत्वाच्च मायामृषा 4, असदर्थाभिधानरूपत्वादसत्कम् 5, कूटं - परवञ्चनार्थं न्यूनाधिकभाषणं कपटं - भाषाविपर्ययकरणं अविद्यमानवस्तुभाषणं अवस्तु गोपुच्छे देववास इत्यादिरूपं पदत्रयमीलने 'कूडकवडमवत्थुगं' एकैव नाम 6, निरर्थकं सत्यार्थहीनं Page #56 -------------------------------------------------------------------------- ________________ प्रश्नव्याक-5 मिच्छापच्छाकडं च 12 साती उ 13 उच्छन्नं [उच्छृत्तं] 14 उकूलं च 15 अ 16 अब्भक्खाणं च 17 किब्बिसं अधर्मद्वारे 18 वलयं 19 गहणं च 20 मम्मणं च 21 नूमं 22निययी 23 अप्पञ्चओ24 असंमओ25 असञ्चसंधत्तणं 26 वि समृषावादस्य vi0 वृत्तिः वक्खो27'उवहीयं 28 उवहि असुद्धं 29 / अवलोवोत्ति 30,'बीयस्स इमाणि एवमाइयाणि एयाणि नामधेन्जाणि स्वरूपम् ॥ 26 ॥ नामानि च अतएव अपगतसत्यार्थमिति निरत्ययमवत्थयं 7, विद्वेषो-मत्सरस्तस्माद् गर्हते गीते वा 8, अनृजें वक्र 9, कल्कं पापं तत्करणं10, सू-6 | पश्चना दृष्टिवञ्चनं 11, मिथ्यात्वादिनिराकृतं मिच्छापच्छाकरण न्यायवादिमिर्धारितं 12, सातिः-अविश्वासः 13, शब्दं-विरूपं 8/ इति पाठेतु स्वदोषाणामाच्छादनं परगुणानामावरणं उच्छन्नं अन्यार्थभाषणं वा न्यूनाधिकत्वं उत्सूत्रं 14, उकलं अथवा सरितप्रवाहतव्यद् ऊर्च वहति तथा मार्गतटादुपरि वहति 15, आर्त्त-ऋतस्य पीडितस्येदं वचनं आतै 16, असददोषारोपणमभ्याख्यानं 17, किल्बिषस्य पापस्य हेतुत्वात् किल्विषं 18,वलयमिव वक्रत्वाद वलयं 19, गहनमिव दुर्लक्ष्यचित्तत्वाद्गहनं 20 अस्फुटत्वाद मन्मनमिव मन्मनं 21, परगुणाच्छादनार्थपिधानमेव पिधानं नुमं 22, मायया परगुणाच्छादनं तथा स्वमायायाः छादनं निःकृतिः 23, अप्रत्ययः प्रत्ययाभावः 24, असम्यग् आचारः असम्मतः 25, असत्यं अलीकं संदधाति-अविच्छिन्नं करोतीति असत्यसन्धस्तद्भावोऽस्येति असत्यसन्धत्वं मृषेव भाषणं 26, सत्यस्य सुनृतस्य विपक्ष 27, उपधिर्माया तस्या गृहं आधारभूतत्वात् 28, असत्पदानि अस्मिन्निति अशुद्ध उवहियं इति पाठे जिनाज्ञामतिक्रामणशीलमिति अथवा उपधिः-सावयं तेनाशुद्धं उपध्यशुद्धं 29, अलपनं अवलोपः 30, ॥ द्वितीयस्य अधर्मद्वारस्य इमानि कथितानि नामानि एतादृशानि वस्तुगत्या गुणेन वा नामधेयानि 1 अवहीयं आणाइयं क संक्षिके 2 अविय तस्स पयाणि पवमादीणि क संक्षिके 3 ओलवयु इति लोक भाषा. ॥ 25 ॥ Page #57 -------------------------------------------------------------------------- ________________ होति तीसं सावजस्स अलियस्स वयजोगस्स अणेगाई (sU06) तं च पुण वदंति केइ अलियं पावा असंजया, अविरया, कवडकुडिलकडुयचटुलभावा, कुद्धा, लुद्धा, भयाय हस्सडिया य, सक्खी, चोरा, चारभडा, खंडरक्खा, जियजयकरा य गहियगहणा, कक्ककुरुगकारगा, कुलिंगी, उवहिया वाणियगा य, कूडतुलकूडमाणी, कुडकाहावणोवजीविया, पडगारका । अभिधातुं योग्यानि त्रिंशत् नामानि भवन्ति, सावधस्य-सपापस्य आश्रवद्वारस्य इह वाक्ये अलीकस्य मृषावादस्येत्यक्षरघटना कार्या वचनयोगं गतस्य भाषमाणस्येत्यर्थः । 'भासिज्जमाणी भाषा' इति वचनात्, तं अलीकं अनेके अनेकप्रकारं वदन्ति । 4ca-समुच्चयार्थे पुनः--एवाऽर्थे के ते पापाः ? पापात्मानः अलीकं वदन्ति तान् सत्रकार आह इति योगः ॥ असंयता-असंयमवन्तः इन्द्रियाऽनिरोधकाः, अविरताः-पापात् न निवृत्ताः, पुनः कीदृशाः ? कपटेन कुटिलो-वक्रः कटुको विपाकदारुणत्वात् चटुलश्च विविधवस्तुषु आकांक्षारूपो भावः-चित्तं येषां ते तथा, 'क्रुद्धा लुद्धा' इति पूर्ववत् सूत्राणि वाच्यानि, क्रुद्धा अपि अलीकं वदन्ति लुद्धा अपि क्रुदलुद्धा अपि इत्यादि सुगमं । भयोत्पादनाय परेषां अथवा भयावह भणन्ति हासाथिनोऽपि अलीकं भाषन्ते, पाठान्तरे हास्यार्थमपि अलीक, कुटसाक्षिणः, चौराः-दस्यवः, चारभटा:-आरक्षकाः, खण्डरक्षा:-शुल्कपाला मांडविया, जिताः संतो घूतकराः, गृहीतधनग्रहणेन ये अन्यं पति निग्रहकारिणस्ते पुरुषा एतावता गृहीतग्रहणानि यैस्ते, कल्कगुरुकं मायाकारकं वाक्यं तत्कारकाः, कुलिगिनो 1 दाणी इति लोक भाषा. 2 एतला मीठा बोला. Page #58 -------------------------------------------------------------------------- ________________ & कलाया कारुइजा वंचणपरा, चारियचाटुयारनगरगोत्तियपरियारगा दुहृवायि-सूयक-अणबल भणिया प्रश्नव्याक अधर्मद्वारे रण ज्ञान य पुव्वकालियवयणदच्छा, साहसिका, लहुस्सगा, असचा, गारविया, असचट्ठावणाहिचित्ता, उच्चच्छंदा, मृषा vi0 वृत्ति अणिग्गहा, अणियता, छंदेण मुकवाया भवंति ॥ अलियाहिं जे अविरया, अवरे नथिकवाइणो वामलोकवादी 13 वादिनः ॥ 26 ॥ कुतीथिकाः, औषधिकाः मायाचारिणः, वणिजाः व्यापारकारिणः, कूटतूलाकूटमानकारिणः कूटकार्षापणोपजीविनः, अथवा कुटधर्मोपजीविनः कूडधा, पटकारकाः-तन्तुवायाः, कलादाः सुवर्णकारकाः, कोरुकेषु-वरुटच्छिपकादिषु भवाः वञ्चनतत्पराः, चारिकाः-हेरिकाः, चाटुकाराः-मुखमङ्गलकराः, नगरगुप्तिका:-कोट्टपालाः, परिचारका ये मैथुनाभिष्वंगे परिचारं कुर्वन्ति, 4 दुष्टवादिनोऽसत्पक्षग्राहिणः, शूचकाः पिशुनाः, ये बलेन ऋणं गृह्णन्ति ते ऋणबलग्राहिणः अस्मत् द्रव्यं देहीत्येव भणिताः, पूर्वकालिकवचने ये दक्षा वक्तुकामस्य वचनात् यत्पूर्व अभिधाय पराभिप्राय लक्षयित्वा यद्वचनं भणन्ति ते पूर्वकालिकदक्षाः, सहसा-अविचार्य भाषन्ते ते साहसिकाः, लघुस्वकाः तुच्छात्मनः, सद्भयः अहिताः असत्याः, गौरविकाः ऋद्धयादिगौरवत्रययुक्ताः, असत्यानां असद्भूतानां अर्थानां स्थापनां-प्रतिष्ठामधि चित्तं येषां ते असत्यस्थापनाधिचित्ताः, उच्चो-महान् आत्मोत्कर्षण छन्दो-अभिप्रायो येषां ते उच्चछन्दाः स्वैराचारा इत्यर्थः, अनिग्रहा:-स्वैराः अतएव अनियता अनियमवन्तः अनवस्थिताः, अनिजका वा अविद्यमानस्वजनाः, तथा छन्देन-स्वाभिमायेण मुक्तवाचो-यथा तथा भाषिणः अथवा छन्देन सिद्धवादिनो वयमेव सिद्धवादिनः 1 DI मुद्रा करी जीवे इति लोक भाषा. 2 कारुकीका जेतला कारुनार विज्ञाने जीवे ते जाणवा. 3 कोइना नहिं इति लोक भाषा. Page #59 -------------------------------------------------------------------------- ________________ भणंति [सुणति] नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहाभूतियं सरीरंभासंति हे! वातजोगजुत्तं, ते के भवन्ति इत्याह ? अलीकाद् ये अविरताः तथा पूर्वोक्तेभ्यः अन्ये-अपरेऽपि भवन्ति ते के इत्याह ? नास्तिकवादिनः-लोकायतिकमतवादिनः 4 सम्पति द्रष्ट एव लोकः, नास्ति किश्चिदन्यत् । वामं सतामपि लोकवस्तूनां असत्त्वमतिपादनं वदन्ति ते वामलोकवादिनः, केऽपि भणन्ति-प्ररूपयन्ति शून्यं इति जगत् शून्यवादिनः, कथं आकारायभावे [आत्माद्यभावात् एव जगत् अतएव नास्ति जीवः तत्साधकप्रमाणाभावात्, तत्कथं ? नास्ति आत्मा प्रत्यक्षग्राहाः, कथं? इन्द्रियविषयग्रहणगोचराभावान्नाऽपि अनुमानग्राह्यः कथं ? प्रत्यक्षेण तदुद्देश्यमन्तरा अनुमानस्याऽप्रवृत्तिः यथा द्रष्टे धूमे अनिरनुमीयते, नाऽपि आगमतो परस्परविरुद्धत्वेन अप्रमाणत्वात्, नाऽपि । उपमानं असत्ये कस्य उपमीयते, तस्मात् न याति-न गच्छति इह मनुष्यलोके परे वाऽपरस्मिन् लोके देवादिलोके न किञ्चिदपि स्पृशति तस्य पुण्यपापं-शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवाऽसत्त्वेन तयोरसत्त्वादतएव सर्वशून्यमीति ॥ यथा केचित् पञ्च महाभौतिक शरीर भाषन्ते पृथिव्यप्तेजोवायुआकाशमयं तत्र पञ्चमहाभौतिकमिति-महान्ति च तानि लोके व्यापकत्वात् सद्भूतानि-पृथिवी-कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणं तन्मयमेव शरीरं नाऽपरः । शरीरवर्ती तनिष्पादकोऽस्ति जीव इति विवक्षा, भूतान्येव सन्ति, यत्तु चैतन्यं भूतेषु उपलभ्यते तद्भूतेषु कायाकारपरिणतेषु लक्ष्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, पृथक् चैतन्यं दृश्यमाणं नास्ति, यथा घटाकारपरिणत Page #60 -------------------------------------------------------------------------- ________________ प्रश्नव्याक-पंच य खधे भणंति केई, मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे अधर्मद्वारे रण ज्ञान मृघटवदिति व्यपदिश्यते, ततो भूतानामेव चैतन्याऽभिव्यक्तिः जलस्य बुदबुदाभिव्यक्तिवत् इति अलीकवादिनां आत्मनःसत्त्वे' IN मृषा vi0 वृत्तिः lipyasattvamiti sNkssepH|| वादिनः मुत्र-7 ज अथात्मनः सत्त्वं प्रमाणोपपत्तेः सर्वजनप्रतीतं जातिस्मरणाद्युपपत्तिलक्षणमनेकधा शास्त्रान्तरे प्रत्यक्षतया ग्राह्य स्तथा सुखी प्रमाण च दुःखीत्यादिरूपादनुमानगम्य इत्यादिप्र्सिद्ध्मिति। हे इति निपाते वाक्यालङ्कारे वा, वातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्त्तनं जायते इत्यर्थः ॥ पुनः केचित् बौद्धादयः पञ्च स्कन्धान भणन्ति रूप 1 वेदना 2 विज्ञान 3 संज्ञा 4 संस्कारा 5 ख्यान कथयन्ति । तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयः, वेदनास्कन्धः-सुखा दुक्खा सुखदुक्खा चेति त्रिविधवेदना स्वभावः, विज्ञानस्कन्धः-रूपादिविज्ञानकर्त्तत्वलक्षणः । संज्ञास्कन्धश्च संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदायः इति न च एतेभ्यो व्यतिरिक्तः कश्चित् आत्माख्यः पदार्थः साक्षात् ज्ञायते इति तेषां म्त्मिति। न केवलं पश्चस्कन्धान् मन्यन्ते किन्तु मनस्काररूपादिलक्षणानां उपानकारणलक्षणोऽपि मन्यते बौद्धैः, यमाश्रित्य परलोकोऽप्य है भ्युप्ग्म्य्ते। अतो मन एव जीवो येषां ते मनोजीवास्त एव मनोजाविकाः । अलीकवादिता तेषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पितेऽपि परलोकासिद्धेः ॥ वातः-उच्छ्वासादिलक्षणो जीव इत्याहुः केचित् अलीकवादिनः वायुरेव जीवनमरणव्यपदेशस्तस्मादन्यो नास्ति जीवः, | & तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् इह भवे एव प्रत्यक्षजन्म तस्मात् एक एव भवो-जन्म नान्यः परलोको' Page #61 -------------------------------------------------------------------------- ________________ एगे भवे तस्स विप्पणासंमि सव्वनासोत्ति,एवं जंपतिमुसावादी, तम्हा दाणवयपोसहाणं तवसंजमबंभचेरकल्ला णमाइयाणं नथि फलं,नवि य पाणवहे अलियवयणं न चेव चोरिककरण-परदारसेवणं वा सपरिग्गहपावकम्मकहै रणपि नत्थि किंचिन नेरइयतिरियमणुयाण जोणी, न देवलोको वा अस्थि, नय अस्थि सिद्धिगमणं, अम्मापियरो स्ति, तस्य शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशस्तस्मिन् सति सर्वनाशः इति नात्मा नाऽपि शुभाशुभरूपं वा कर्म शिष्यते इति, एवमुक्तप्रकार जल्पन्ति, मृषावादिनः, येषामपि जातिस्मृत्यादिना जीव परलोकप्रसिद्धः परं स्वकीयाऽभिनिवेशो न मुञ्चन्ति । पुनरन्यदपि भदन्ति किं तस्मात् दानव्रततपपौषधानां-वितरणनियमपर्वोपवासानां तपोऽनशनादिः संयमः-पृथव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणहेतुत्वात् कल्याणकारीणि-आरोग्यजनकानि तदादिर्येषां तानि एवमादिकानां श्रद्धाज्ञानचरणादीनां आचरणे कृतकारितानुमोदनादिषु नास्ति फलं-कर्मक्षयमुगतिगमनादि । पुनः नास्ति प्राणिवधाऽलीकवचनमशुभफलसाधनतयेति गम्यं, न चैव-नैव चौर्यकरण-परद्रव्यग्रहणं स्वाशयतः परदारसेवनं वा विषयव्यापाराचरणं अस्ति अशुभफलं साधनतया वा, 7) परिग्रहेण मूर्योत्पादनेन वर्त्तते तत् सपरिग्रहं तच्च पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किश्चित्, क्रोधमानाद्या- 131 I सेवनरूपं तेन हेतुना, नारकतिर्यग्मनुष्याणां योनिका उत्पत्तिरुपा जगतो विचित्रता स्वभावादेव न कर्मजनिता तत् । / कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हो ॥ 1 ॥ मृषावादिनां vcH। नास्ति देवलोकः पुण्यकर्मफलभूतः । न चैवाऽस्ति सिद्धिगमनं सिद्धस्य चाऽभावात् , तथा मातापितरौ अपि नास्तः उत्पत्ति Page #62 -------------------------------------------------------------------------- ________________ प्रश्नव्याक नत्थि, नवि अस्थि पुरिसकारो, पच्चक्खाणमवि नत्थि, नवि आत्थ कालमच्चू य । अरिहंता चक्कवट्टी बलदेवा । रण ज्ञान वासुदेवा नत्थि, नेवत्थि केइ रिसओ, धम्माधम्मफलं च नवि अस्थि किंचि बहुयं च थोवगं वा, तम्हा एवं vi0 वृत्तिः विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वह णस्थिकाइ किरिया वा अकिरिया वा एवं भणति ॥ 28 ॥ नथिकवादिणो वामलोगवादी, मात्रनिबन्धनत्वात् , न चाऽस्ति पुरुषाकारो, नियतिरेव सर्वप्रयोजनानां सिद्धेः उच्यते प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः ? सोऽवश्यं भवति नृणां शुभोऽशुभो वा॥ भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ 1 ॥ प्रत्याख्यानफलमपि नास्ति, नास्ति कालोऽतीताऽनागतलक्षणः, नास्ति मृत्यु:-मरणं, नास्ति अईन्तः तीर्थकृतः, चक्रधराः, बलदेवाः, वासुदेवादयो भावाः, नैव केचिदपि ऋपयो गौतमादिमुनयः,धर्माऽधर्मफलमपि नास्ति किच्चित् बहुकं स्तोकं वा सुकृतस्य फलं, तस्माद्धेतोः एवं विज्ञाय किं कर्त्तव्यं ? तदाह यस्मात् सुष्टु शोभना बहुमकारा अत्यथै इन्द्रियाणां श्रोतृचक्षुर्घाणरसनस्पर्शनानां अनुकूलेषु-रतिदायिषु अर्थेषु--विषयेषु शब्दरूपरसगन्धस्पर्शेषु प्रवर्तितव्य, नास्ति काचित् क्रिया वा [निन्ध] अनिन्द्यक्रिया वा अक्रिया वा-पापक्रिया वा पापेतर क्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, एवं भणन्ति च तेपिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्नते नहि भीरु !गतं निवर्त्ततेसमुदयमात्रमिदं कलेवरम् ॥ 1 ॥ ॥ 28 ॥ Page #63 -------------------------------------------------------------------------- ________________ इमंपि बितीयं कुदसणं असम्भाववाइणो पण्णवेंति मूढा-संभूतो अंडकाओ लोगो सयंभुणा सयं &च निम्मिओ, नास्तिकवादिनः-नास्ति नास्ति इति वदन्ति ते नास्तिकवादिनः, वामलोकवादिनः शून्यमतवादिनः इमं द्वितीयं कुदर्शनं नास्तिकमतापेक्षया, कुदर्शनं-कुमतसद्भाववादिनः इदं प्रज्ञापयन्ति मूढाः-व्यामोहवन्तः; स्वयं परानपि प्रज्ञापयन्ति यथा केचिन्मूढा असद्भावनोद्भावनां जल्पन्ति यथा-स्वयंभुवा ब्रह्मणा वा आत्मना वा निर्मितो लोकः, तत्राण्डकास्तभुवनवादिनां मतमेवं-'यथा पूर्व जगत् पंचमहाभूतवर्जितं गम्भीरं एकार्णवं जलेन प्लाव्यमानमासीत्-तत्र महत् अण्डं घोलन्तमाणं चिरकालेन स्फोटमानं द्विधा जातं अभ्रं भूमिश्च तत्र सुरासुर-नारकसमुनुजसचतुष्पदं जगत्सर्व उत्पन्नं, इत्यण्डकनिर्मितो जगत्-लोकः । अथ स्वयंभूनिर्मितजगद्वादिनां मतमित्थं आसीदिदं तमोभूतमप्रज्ञातमलक्षणं । aprataya'mavijJeyaM, प्रसुप्तमिव सर्वतः ॥ 1 ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टे राक्षसोरगे ॥ 2 ॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते tpH॥3॥ tatra tasya शयानस्य, नाभेः पद्म विनिर्गतं । तरुणार्कबिम्बनिभं, हृद्यं काञ्चनकर्णिकम् ॥ 4 ॥ तस्मिन् पद्मे भगवान् , द्न्न्द्द्य्ज्ञ्योप्वीत्स्युक्त्ः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ 5 ॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणां । विनता विहंगमानां, माता विश्वप्रकारामाम् ॥ 6 ॥ Page #64 -------------------------------------------------------------------------- ________________ मनव्याकरण ज्ञान vi0 वृत्ति ॥ 29 ॥ एवं एयं अलियं-पयंपंति पयावइणा इस्सरेण य कयंति केति, एवं विण्हुकयं कसिणमेव य जगं केई, अधर्मद्वारे कबुः सरीसृपानां, सुलसा माता च नागजातीनां । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ 7 ॥ इति अलीकं भ्रान्तिज्ञानिभिः प्ररूपितत्वात् , तथा केचिदिश्वरवादिनः ईश्वरेण कृतो लोकः, यथा-ईश्वरवादिनः-बुद्धि वादिनः मत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् , घटादिवदिति । केचित् विष्णुकृतं कृत्स्नं विश्वमिति भणन्ति यथाजले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥ 1 ॥ पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेप्यहं । सर्वभूतगतश्चाहं, तस्मात् सर्वगतोऽस्म्यहम् ॥ 2 ॥ तं च मार्कण्डर्षिः तथासो किल जलयसमुत्थेणुदएणेगन्नवम्मि लोगम्मि । वीतीपरंपरेणं घोलन्तो उदयमज्झम्भि ॥ 1 ॥ सो किल । पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महभूयविवजियं गुहिर्ण्॥2॥ एवंविहे जगंमी पेच्छंह नग्गोहपायवं सहसा । मन्दरगिरिव तुंगं, महासमुदं च विच्छिन्नं ॥ 3 ॥ खंधमि तस्स सयणं, अच्छइ तहि बालओ म्न्न्मिरामो। [विष्णुरित्यर्थः] संविद्धो सुद्धहिअओ miu8 कोम्ल्कुण्चिय्सुकेसो॥4॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भणिओ य ॥ खधं इमं विलग्गसु मा मरिहिसि उदययुट्टीए ॥ 5 ॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसी तओ तस्स ॥ पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥ 6 ॥ Page #65 -------------------------------------------------------------------------- ________________ एवमेके वदति मोसं एगो आया अकारको अवेदको य सुकयस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निकिओ निग्गुणो य पुनः सृष्टिकाले विष्णुना सर्व सृष्टमिति प्रवादिनां कुदर्शिता ज्ञेया. तथा एके केचनात्माद्वैतवादिनो भणन्त्यलीकं यथा-एक एव आत्मा सर्वव्यापकस्तदुक्तंएक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ 1 ॥ __ तथा पुरुषएवेदं निं सर्व यद्भूतं यद्भाव्यमित्यादि कुदर्शनता चाऽस्य सकललोकविलोक्यमानभेदनिवन्धनव्यवहारोच्छेद प्रसंगात् । तथा अन्ये वदन्ति सुक्खदुक्खहेतुनां अकारकः, पुण्यपापकर्मणामकर्ता अलीकमिति कुदर्शनता च संसार्यवस्थायां तदभावादिति । केचिन्नित्यवादिनो जल्पन्ति आत्मा नित्यः यथानैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ 1 ॥ अछेद्योऽयमभेद्योऽयममूर्तोऽयं सनातन । इति एतदपि असत् , एकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाधभावप्रसंगात्, तथा निष्क्रियः सर्वव्यापित्वेनाऽवकाशाऽभावात् गमनाऽगमनादिक्रियावर्जितः एके केचित् इति वदन्ति तदपि असत्, देहमानोपलभ्यमानत्वात् । केचित् निर्गुणो बदन्ति सत्वरजस्तमोलक्षणगुणव्यतिरिक्तत्वात् प्रकृतेरेव होते गुणा यदुक्तं__ अका निर्गुणो भोक्ता, आत्मा कापिलदर्शने । Page #66 -------------------------------------------------------------------------- ________________ अधर्मद्वारे मृषा वादिनः प्रश्नव्याक- इति तदपि असत्, सर्वथा निर्गुणत्वं चैतन्यं पुरुषस्य स्वरूपमित्यभ्युपगमात् । केचन अबन्धन इति वदन्ति यदुक्तंरण ज्ञान यस्मान्न बध्यते नाऽपि मुच्यते नाऽपि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ 1 ॥ vi0 वृत्तिः ॥ 30 ॥ इति वचनात्; असचैतत् मुक्तामुक्तयोरेवमविशेषप्रसंगात् । तथा केचित् जगदिदं मन्यते 3 कालः सृजति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागति, कालो हि दुरतिक्रमः ॥ 1 ॥ कालेन कवलिताः सर्वे, भावाश्चाऽनित्यतांगता । इति वचनात, तदपि असत्, क्षणमात्रत्वात् तस्याकर्तृत्वोपादानात् । केचित् स्वभावभावितं जगत् मन्यन्ते, स्वभावेनैव सर्वः संपद्यते शुण्ठिहरीतक्यादीनां तिक्तविरोकादयो गुणा स्वभावेनैव. रविरुष्णः शशी शीतः, स्थिरोऽद्रिः पवनश्चलः । न श्मश्रुः स्त्रीमुखे हस्ततलेषु न कचोद्गमः ॥ 1 ॥ भव्याऽभव्यादयो भावाः स्वभावेनैव जृम्भते । इति वचनात् , तदप्यसत्, तदपि निसर्गतो यत्नाच्च स्वभाववैयर्थ्यदर्शनात् । केचिनियतिभावितं जगदिति जल्पन्ति भवितव्यतैव सर्वत्र बलीयसीति यथाप्राप्तव्यमर्थ लभते मनुष्यः किं कारण ? दैवमलकनीयं । तस्मान्न शोचामि न विस्मयामि यदस्मदीयं नहि तत्परेषाम् ॥ 1 ॥ ॥ 30 Page #67 -------------------------------------------------------------------------- ________________ दीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशो ऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥ 1 ॥ सा सा संपद्यते बुद्धि-र्व्यवसायश्च तादृशः । सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता ॥ 3 ॥ इतिवचनात् । तदप्यलीकं, अचेतनस्य कर्त्तृत्वानुपलम्भात् नियतेरनाश्रितत्वानुपलम्भात् ॥ केचित् कर्मवैचित्र्यं जगद्बुवन्ति तथा ब्रह्मा येन कुलालवन्नियमितो, ब्रह्माण्डभाण्डोदरे । विष्णुर्येन दशावतारगहने, क्षिप्तो महासङ्कटे ॥ रुद्रो येन कपोलपाणिपुटके भिक्षाटनं कारितो । सूर्यो भ्राम्यति नित्यमेव गगने, तस्मै नमः कर्मणे ॥ 1 ॥ इति वचनात् ॥ तदप्यसत् यतः - कर्माण्यपि कृतानि भवन्ति तत्कर्त्ता कश्चिद्विलोक्यते तस्मात्तेषां जगत्कर्त्तृत्वे न प्राधान्यं । तथा केचिदुद्यमवादिनो यथा " दुस्साध्यमप्युद्यमतस्सुसाध्यं भवेदनालस्यवशादभीष्टं " इति वचनात् तद् असद्भूतता चाऽत्र प्रत्येकमेषामेकत्वे जिनमतमतिक्रुष्टत्वात्तथाहि, कलो सहाव नियई, पुत्र्वक्रयं पुरिसकारणे गंता । मिच्छत्तं ते चेव u-समासओ होंति सम्मत्तमिति ॥ 1 ॥ समुदायेनैव सिद्धिः सर्वभावानामिति सद्वचस्ततो ह्येकदेशेन तथा चैकन मिलितं वाक्यमलीकमिति ज्ञेयं । जगदकर्तृत्वा कर्त्तृत्वा विचारावलोकिभिस्तत्वालोकनिर्णयादयो ग्रन्था विलोकनीयाः संक्षेपस्तु एतत् लिखितम् । साम्प्रतं प्रस्तुतं व्याख्यामः अधिकारवशादिदं ज्ञेयं बौद्धं 1 नैयायिकं 2 सांख्यं 3, योगं 4 वैशेषिकं 5 तथा । नास्तिकं 6 चेति षड्भेदं दर्शनानि भवन्ति हि ।1। 6 Page #68 -------------------------------------------------------------------------- ________________ अधर्मद्वारे रण ज्ञान मृषा वादिनः सू-7 प्रश्नव्याक-5 तथा--जनं सांख्य जैमिनाय, योगं वैशेषिकं तथा । सौगतं दर्शनान्येव, नास्तिकं न तु दर्शनम् ॥ 1 ॥ इत्यपि पाठः vi0 वृत्तिः ___ तथा केचित् यदृच्छावादिनो यथा-सर्व इश्वरेच्छया-यदृच्छया निष्पयते न कोऽपि कर्ता, तदप्यसत्, निरालम्बनीभूता यदृच्छा गगनारविन्दवत् अकर्तृत्वे नोल्पादात् इत्याद्यभ्यूयं बृहत्तितः विस्तारार्थिनेति ॥ 'सम्भूतो-जातो अण्डकाव-जन्तुयोनिविशेषात् लोकः-सितिनलाऽनलाऽनिलवनस्पतिनारकनरनाकितिर्यगरूपः, एके केचित् है वदन्ति स्वयंभुवा-ब्रह्मणा स्वयं-आत्मना निर्मितो-निष्पादितो लोकः एवं अलीकं भ्रान्तिज्ञानिभिः प्ररूपितत्वात् । तथा प्रजापतिना-लोकप्रभुणा तथा इश्वरेण च-महेश्वरेण च कृतं-विहितं इति केचित् वादिनः । एवं विष्णुना-कृष्णेन कृतं कृत्सनंसकलमेव जगत् 'जले विष्णु स्थले विष्णुरिति वचनात् । एके केचित् कुदर्शनिनो एवं मृषा वदन्ति-एक एव आत्मासर्वजगदव्यापकः,अकारक:-कर्मणां अकर्ता, अवेदक:-अभोक्ता सुकृतस्य-शुभफलस्य दुःकृतस्य-पापफलस्य च, करणानि-इन्द्रियाणि, कारणानि-हेतवो मिथ्यात्वाविरतिकषाययोगपमादाः सर्वथा-सर्वप्रकारैः सर्वपदेशे काले च न वस्त्वन्तरं कारणमित्यर्थः, | करणानि-इन्द्रियाणि एकादश तत्र-वाक्पाणिपादपायूपस्थलक्षणानि पश्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पश्च बुद्धीन्द्रियाणि एवं 10 1 'संभूतो अंडकाओ लोगो......निक्किओ निगुणोअ ' यावत् मूलपाठो विस्तृतविवरणे प्राय् न्यस्तोऽतोऽधुना शब्दार्थ मात्रविवरणेऽस्मिन् स्थले न न्यस्तः 2 जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥ 1 ॥ ॥ 31 ॥ Page #69 -------------------------------------------------------------------------- ________________ 5555OMOMOM अणुवलेवओ त्तिविय एवमाहंसु असम्भाव, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एयं जदिच्छाए वा सहावेण वावि दैवतप्पभावओ वावि भवति, तत्थेत्थं किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एकादशमं च मनः 11 इति एषां चाऽचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वं अस्य ज्ञेयं । तथा नित्यःशाश्वतः, तथा निष्क्रियः-क्रियावजितः, निर्गुणः-शब्दादिगुगरहितः, अनुलेपकः-कर्मबन्धरहितः केचिदित्यादिप्रकारान् असदभावान् भाषन्ते-प्रलपन्ति । यत् किश्चित् इह-जीवलोके दृश्यते [ तदपि असदभावं एक-नयैकदेशपाप्यमाणं भाषन्ते ] आस्तिकमतेन मुकृतफलं-सुखं इत्यर्थः, दुष्कृतफलं दुःखं इत्यर्थः, एतदपि यदृच्छया-इश्वरेच्छया वा स्वभावेन वा । केचित कालवादिनः केऽपि स्वभाववादिनः "कालः मृजति भूतानि, कालः संहरते प्रजाः" इति वचनात् "कः कण्टकानां प्रकरोति तैक्ष्ण्य, विचित्रभाव मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्न?" इति केऽपि दैवतप्रभावात विधिसामर्थ्यतो वा लौकिकी भाषा "प्राप्तव्यमर्थ लभते मनुष्यः" इति वचनात, कालस्वभावनियतिपूर्वकृतकर्मपुरुषाकाराणां भावानां-तत्र इत्थं 'यत् किञ्चित् कृतकं सुकृतदुःकृतादिकं तत्वं तत्स्वरूपत्वं-तत्सर्व लक्षणविधानं नियत्या कृतं कारापितं तदसत्यता पूर्ववद् वाच्या। 1 कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागतिं कालो हि दुरतिक्रमः ॥ 2 ॥ 2 Page #70 -------------------------------------------------------------------------- ________________ अधर्मद्वारे मृषा वादिनः प्रश्नव्याफ-1 एवं केइ जपंति इडिरससायगारवपरा, बहवे धम्मकरणालसा परूवेति धम्मवीमंसएण मोस्ण्॥ रण ज्ञान अवरे अहम्मओ रायदुटुं अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिबि vi0 वृत्तिः य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मैलिंति सीलकलियं अयपि गुरुतप्पओ, अण्णे 2 ॥ एमेव भणंति उवाहणंता मित्तकलत्ताई सेवंति अयंपि लुत्तघम्मो, इमोवि विस्संभवाइओ पावकम्मकारी ल केऽपि इदं जलपन्ति " इड्ढित्ति" ऋद्धिरसशातागारवेषु आदरपरास्तत्मधानाः नास्तिकादयो बहवो जीवाः धर्मकर जालसा-श्वरणधर्म प्रति अनुद्यममानाः स्वस्य परेषां च चित्ताश्चासनिमित्तं । तथा प्ररूपयन्ति धर्मविमर्शकेण-धर्मविचारणेनेति मोसं-मृषा पारमार्थिकधर्ममपि स्वबुद्धिदुर्विलसितेन अधर्म स्थापयन्ति । ___अपरे केचन अधर्मतः अधर्ममङ्गीकृत्य राजदुष्ट-नृपतिविरुद्ध अभ्याख्यान-परस्य दूषणवचनं भणन्ति, किं तत् ? अलीकं -असत्य ? चौर इति भणन्ति अचौर्य कुर्वन्तं चौर इति, तथा दामरिक:-विग्रहकारीति चेति-समुच्चये भणन्तीति, एवमेवेतिप्रयोजनं विनैव दुषणं भवति उदासीनं-विरोधिनं । दुःशील इति च परदारान् गच्छति इति परदारग इति अभ्याख्यानदानेन । मलिनीकुर्वन्ति शीलकलितं-सदाचारयुक्तमपि पुरुषं । अन्ये एव भणन्ति वृथा अन्यस्य आजीविकां वा कीर्ति वा ध्वंसयन्ति, | न केवलं स एव सेवको गुरुः किन्तु एतादृशं अभ्याख्यानं भणति अयमपि गुरुतल्पको दुविनीत इति । अन्ये पापात्मानः एवं जल्पन्ति उपहन्य-घातयित्वा मित्रकलत्राणि सेव्यन्ते न केवलं एतादृशं कुर्वन्ति ते अधमाः परं एतादृशं यो भणति अयमपि लुप्तधर्मा-धर्मोच्छेदका, अयमपि विस्रब्धघातकः-विश्वासघातकी पापकर्मकारी स्वभूमिकाऽनुचितकारी-अकर्मकारी Page #71 -------------------------------------------------------------------------- ________________ अगम्मगामी अयं दुरप्पा बहुएम य पापगेसु जुत्तोत्ति एवं जपंति मच्छरो, भद्दके वा गुणकित्सिनेहपरलोगनिप्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति । अवखातियबीएण अप्पाणं कम्मबंधणेण, मुहरी असमिक्खियप्पलावा निक्खेवे अवहरंति-परस्स अत्थंमि गढियगिद्धा अभिजुजति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं, असच्चा अत्यालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणंति विरूपकर्मकारी, भगिन्यादिगन्ता-अगम्यगामीत्यर्थः अयमपि दुष्टात्मा कारकोऽपि वक्ताऽपि चकारात् बहुभिश्च पापकैः मुष्ठु । शोभनं तेन युक्तः-सहितः ते एवं जल्पन्ति, मत्सरिणः-धर्मद्वेषिणः भद्रके-निदोषे वा पुरुषे एतेषांवाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वदन्ति । ते कीदृशा ? अलोकवादिनः गुण-उपकारः कीर्तिः-प्रसिद्धिः स्नेहः-प्रीतिः परलोको-जन्मान्तरं एतेषु नि:पिपासा-nirAkAMkSAH'tadbhayamajAnAnAH एवं अमुना प्रकारेण ते अलीकवचनभाषणे दक्षाः धृष्टा:--परदोषोत्पादनप्रसक्ताः मोदघट्टनपराः वेष्टयन्तीति योजयन्तीति । ____ अक्षतबीजेनेति कोऽर्थः । अक्षयेण दुःखहेतुनेत्यर्थः अप्पाणं-आत्मानं स्वं कर्मबन्धनेन प्रतीतेन मुखमेव अरिः--शत्रुरनर्थकारित्वाद् मुखारयः, असमीक्षितपलापिन:-अपर्यालोचितकानर्थवादिनः, निक्षेपकान्--न्यासकान् अपहरन्ति. परस्य अर्थे-द्रव्ये अत्यन्तगृद्धिमन्तः सन्तः, तथा अभियोजयन्ति परं असदभिर्दषणैरिति गम्यं । तथा लुब्धाः किं कुर्वन्ति तदाऽऽहव्यक्तं कूटसाक्षित्वं चकारात् ग्रन्थिमोषकपश्यतोहरत्वादि, असत्या-असत्यभाषिणः जीवानामहितकारिणः अर्था1 नामाणा 2 थापणमोसाकारका Page #72 -------------------------------------------------------------------------- ________________ प्रश्नव्याकन अहरगतिगमणं, अन्नंपिय जातिरूवकुलसीलपच्चयं मायाणिगुण, चवलपिसुणं, परमट्ठभेदकमसकं, विदेसमणत्थ अधर्मद्वारे रण ज्ञान कारकं,पावकम्ममूलं,दुर्ट,दुस्सुयं,अमुणियं, निल्लज्जं,लोकगरहणिज्जं, वहबंधपरिकिलेप्सबहुलं, जरामरणदुक्खसोयवि0 वृत्तिः 15 मृषा ॥ 3 लीक-स्वद्रव्यार्थमसत्यं भणन्तीति योग्ः। कन्यालीकं च कुमारीविषयमसत्यं, भूम्यलीकं पृथिव्यादि विषयं प्रतीतं, तथा । वादिना & गवाली चतुष्पदविषयं प्रतीत, गुरुक-बादरं । जिहाच्छेदायनर्थकर स्वस्य परेषां च गाढोपतापादिहेतु भणन्ति-भाषन्ते, द्विप मूत्र-7 दाद्यपदेन द्विपदापदचतुष्पदनातयः उपलक्षणाद्रहीताः, तदलीकं कोदृशं इत्याह अधरगतिगमन-अधोगतिगमनकारणं, अन्यदपि जाति-रूप-कुल-शीलादिभावानां प्रत्यय:-कारणं तत्र प्रत्ययक, तत्र जातितपक्षः कुलं-पितृपक्षः तद्धेतुकं अलीकं रूपं-आकृतिः शोलं-स्वभावः तत्पत्ययं मृषाभाषिणः । मायया निर्गुणं प्रशंसानिन्दाविषयत्वेन निर्गुण, प्रशस्यस्य निन्दा निन्दनीयस्य प्रशंसा इति माया । चपला-मनश्चापल्यादिना पिशुन-परदोषाविष्करणरूपं--परमार्थो-मोक्षस्तं प्रतिघातकं-भेदकं । असत्कमविद्यमानार्थ असत्यक, अथवा असत्त्व--सत्त्वहीनं वा विद्वेष्यं-अप्रिय अनर्थकारकं स्वपरेषां वा पुरुषार्थोपघातकं पुरुषार्थः धर्म-अर्थ-काम-मोक्षवर्गचतुष्टयी असत्कारकं अविद्यमानार्थमसत्यमि त्यर्थः । पापकर्म-क्लिष्टज्ञानावरणोयादिकर्म मुलं बीजं, दुष्ट-असम्यग्दर्शनं यत्र तत्, दुष्टं श्रुतं-श्रवणं यत्र तत्, नास्ति मुणितं ज्ञानं यत्र तत् अमुणितं, निर्गता लज्जा यस्माचा निर्लज्ज, लोकगईणीयं प्रतीतं । वधो यष्टयादिना बन्धो-रज्वादिना परिक्लेशः K-शीतातपादिक्लेश: परेषां पराभवस्तैर्बहुला-प्रचूरा यत्र तत् । जरा-चयोहानिः मरण-सर्वथा प्राणनाशः दुःख-रोगवियोगाद्य । ॥ 33 ॥ Page #73 -------------------------------------------------------------------------- ________________ निम्म,असुद्धपरिणामसंकिलिटुं भणति,अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपत्ता वयणं सावजमकुसलं साहुगरहणिज्जं अधम्मजणणं भणंति अभिगयपुनपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एमेव जंपमाणा महिससूकरे य साहिति घायगाणं, ससयपसयरोहिए य साहिति वागुराणं,तित्तिरवकलावके य कविंजलकवोयके य निष्टं शोकः-चिन्ता शोचनं ते तेषां निम्म्-मूल्मित्य्र्थ्ः। अशुद्धपरिणामेन संक्लेशं संक्लिष्टपरिणामवत् तथा भणन्ति-भाषन्ते ते के? / अलीको योऽभिसन्धिः-अभिप्रायस्तत्र निविष्टा:-स्थिताः, असद्गुणोदीरकाः, सद्गुणनाशकाच हिंसया भूतोपघात:पाण्युपमर्दो-विनाशो यत्र भवति तादृशं यत् अलीकवचनं तत्र संप्रयुक्ताः सन्तो भणन्तीति योग्ः। तत् कीदृशं वचनं ? सावधेगहितकर्मयुक्तं, जीवानां अकुशलकर्मकारित्वात् अकुशलं, साधुननैः गईणीयं, अतएव अधर्मजनक-पापोत्पादक भणन्ति-भाषन्ते । कथंभूतास्ते इत्याह ? अविदितपुण्यपापकर्महेतवः तत् ज्ञाने हि मृषावादे प्रवृत्तिर्न संभवति, पुनश्च अज्ञानोत्तरकालं कि जायते इत्याह ? अधिकरणं पापारम्भस्तस्य क्रिया-व्यापारास्तत्प्रवृत्तिका:-निष्पादकाः, तत्राधिकरणक्रिया द्विविधा निर्वर्तनाऽधिकरणक्रिया संयोजनाऽधिकरणक्रिया च । तत्राया खड्गादीनां तन्मुष्टयादीनां च निवर्त्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गतौ यकाभिरधिक्रियन्ते माणिनः ताः सर्वा अधिकरणक्रिया इति । बहुविधमनर्थहेतुत्वात् अपमर्द -तूपमर्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो-भाषमाणाः एतदेवेत्याह-महिषान् शूकरांश्च साधयन्ति-प्रतिपादयन्ति घातकानां-अधिकरणं पति याचकानां वा साधयन्ति । शशकाः प्रतीताः प्रशकास्तजातीया रोहिताः जीवविशेषास्तान् Page #74 -------------------------------------------------------------------------- ________________ मश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 34 ॥ साहिति साउणीणं, झसमगरकच्छभे य साहिति मच्छियाणं, संखंके खुल्लए य साहिति मगराणं, अयगरगोणसैसोतारत् मी य साहिति वालवीणं, गोहा सेहग सल्लगसरडके य साहिंति लुद्धगाणं, गयकुलबानरकुले य साहिति पासियाणं, सुकबर हिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं, वधबंधजायणं च साधयन्ति एते शशादयः आटव्याश्चतुष्पदविशेषाः वागुरा - मृगबन्धनं सा अस्ति येषां वागुरिणः । तित्तरगर्वर्त्तक लावक कैपिञ्जल-ka~potAn एते पक्षिविशेषास्तान् साधयन्ति श्येनादिना मृगयां साधयन्तीति शाकुनिकास्तेषां । झषा - मत्स्याः मकरा - [ बृहत् ] मगरमस्त्याः कच्छपाः- अस्थिचर्ममेदतो जलचर विशेषाः तान् साधयन्ति मत्स्याः पण्यं येषां ते मात्सिकास्तेषां । शंखाः प्रतीताः अङ्कास्तज्जातीयाः क्षुल्लकाः कपर्दकास्तान् साधयन्ति मकरा इव मकरा- जलचरविशेषाः जलविहारित्वात् धीवरास्तेषां पाठान्तरे मग्गिणां तद्भवेषिणां । अजगरा -अजगर विशेषाः, गोनसा - द्विमुखसर्पाः मण्डलिनो वक्रत्वेन यान्ति, दवकरा:फणीभृतः येषां फणा मुकुले इव मीलयन्ति ते मुकुलिनः फणरहिताः सर्पास्तान् साधयन्ति । व्याला-भुजङ्गास्तेषां पालाः व्यालपाः गारुडकाः प्राकृतत्वात् वालवीएणं पाठः अथवा व्यालैः चरन्ति ते वैयालिकास्तेषां । गोधाः - चन्दनगोधाः, सेहास्तज्जातीयाः, शैल्यकाः शराः कलाशाः तान् साधयन्ति लुन्धकाः । गजकुलं तान साधयन्ति पाशेन बन्धनविशेषेण चरन्ति ते पाशिकास्तेषां कुटुम्बं यूथमित्यर्थः, शुकाः कीराः, बर्हिणो- मयूराः मैदनशारिका कोकिला 1 णेश लोकभाषा 2 कमेडी भाषा 3 होला इति भाषा । 4 गोट भाषा । 5 पारेवा इतिभाषा । 6 काछवा इति भाषा 7 गोहिरा इति भाषा । 8 सीसोलिया 9 काकेडा इति भाषा 10 पारधी इति भाषा 11 मीनां कावरी इति भाषा अधर्मद्वारे मृषा वादिनः sr-7 ॥ 34 ॥ Page #75 -------------------------------------------------------------------------- ________________ साहिति गोम्मियाणं, धणधनगवेलए य साहिति तकराणं, गामागरनगरपट्टणे य साहितिचारियाणं, पारघाइयपंथघातियाओ साहति य गंठिभेयाणं, कयं च चोरिय नगरगोत्तियाणं लंछण-निल्लंछण-धमण-दुहण-पोसणवणण-दवण-वाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति आगरीणं परभृतः, हंसा:-श्वेतपक्षाः तेषां यानि कुलानि वृन्दानि सारसांस्तान साधयन्ति पक्षिपोषकाणां पाराजीविकानां । वधस्तादनं बन्धनं-संयमनं कशादिभिः यातनां कदर्थनां तव साधयन्ति कुर्वन्ति गुल्मिकानां-गुप्तिपालानां । धनं चतुःप्रकारं हिरण्यादिवा, धान्यं चतुर्विशतिप्रकारं अशनादि वा, गावो:-बलीवर्दसुरभयः, एलकाः उरभ्रास्तान् साधयन्ति तस्कराणां चौराणां । ग्रामवृत्त्या वृत्तं लघुपुरं, नगरं-करवर्जितं पत्तनादीनि-जल-स्थलभेदात् द्विविधं पत्तनं भव्यवस्तूत्पत्तिस्तान् साधयन्ति चारिकाणां-दूतादिपुरुषाणां । तथा पारे-पर्यन्ते मार्गस्य घातिकाः पथि मार्गस्य मार्गे वा घातिकाः गन्तृणां हननं अर्द्धपथघातिकाः साधयन्ति, ग्रन्थिभेदकानां वा तत्कर्तृणां वा पैश्यतोहराणां चौरिकां नगरगुप्तिकानां तान् साधयन्तीति योग्ः। लाञ्छनं, अङ्कनं डम्भनादीनां, निर्लाञ्छनं कर्णविकतनादि, धमणं ति ध्मानं महिष्यादीनां वायुपूरणं, दोहनं दुग्धादीनां, पोषणं यवसादिदानेन पुष्टिकरणं, वञ्चनं अन्यमातरि योजनं, दुमणं दुवनमुपतापन, वाहनं-शकटाद्याकर्षणं इत्यादिकानि साधयन्ति बहूनि गोम्तां। धातुः-गैरिकादि, धातवो-लोहादयः, मणय:-चन्द्रकान्ताद्याः, शिला-प्रस्तरमयी अथवा मणशिला धातुविशेषः, प्रवालं-विमं रत्नानि-कर्केतनादीनि तेषां आकराः खानयस्तान् साधयन्ति आकरिणां-आकरवतां । 1 बंदिवान रक्षक इति भाषा 2 वाटपाडा इति भाषा 3 फांसीया इति भाषा Page #76 -------------------------------------------------------------------------- ________________ म-7 प्रश्नव्याक-पुप्फविहिं फलविहिं च साहिति मालियाणं, अग्घमहुकोसए य साहिति वणचराणं, जताई विसाई मूलकम्म आहेवण-आविंधण-आभिओग-मंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकरणं उक्खंधे गामघातिवि0 वृत्तिः । याओ वणदहणतलागभेयणाणि बुद्धिविसावणासणाणि वसीकरणमादियाई भयमरणकिलेसदोसजणणाणि 18 वादिना पुष्पानां-सर्वजातीयकुसुमानां विधिः-पकारः सर्वफलानां वा विधि:-प्रकारः तान् साधयन्तीति योगः, मालिकानापुष्पजीविकानां अथवा वाटिकावतां । अर्घश्च मूल्यमानं मधुकोशकाश्चलौद्रोत्पत्तिस्थानानि, इत्यादिकान् साधयन्तीति वनचराणां पूर्वोक्तानां सर्वेषां । तथा यन्त्राणि-उच्चाटनाद्यनर्थाऽक्षरलेखकान् जलसङ्ग्रामादियन्त्राणि वा उदाहसरन्तीति योगः, विषाणि स्थावरजङ्गमभेदानि मूलकर्म [ तत्मयोगतो] गर्भघातनादिकं तथा मूलं अश्लोषादि जातकस्य स्नानादेः कर्म-मूलकर्मतत्पयोगतो गर्भघातनादि, आहेवणं-आक्षेपणं पुरक्षोभादिकरणं पाठान्तरे आहिव्वणं ति आहित्यं अहितभावं-शत्रुभावं अथवा पाठान्तरे अविंधणति धनादीनां मन्त्रेणाऽवेशनं ग्रहणं, आभियोग्य-वशीकरणादि तच्च द्रव्यतो-द्रव्य संयोगजनितं, भावतो विद्यामन्त्रादिजनितं बलात्कारेण वा मन्त्रौषधिमयोगानानापयोजनेषु तद्वयापाराणां करणं, चोरि-131 कायाः परदारगमनस्य बहुपापस्य यावत्करणं तत्तथा तान् साधयन्तीति योग्ः। अपस्कन्दान् धाटीकरणानि बळमर्दनानि वा, ग्रामघातिनः प्रतीताः, वनदहनतडागभेदनानि प्रतीतानि, बुद्धेविषयस्य यानि विनाशनानि एतावता कुबुद्धिजनकपरिणामविशेषोत्पादकानि, वशीकरणप्रमुखानि, भयमरणक्लेशद्वेषजनकानि मृषावादकर्तुःरिति गम्यं । 1 मधुपिंड इति लोक भाषा 2 साहरोति भाषा Page #77 -------------------------------------------------------------------------- ________________ भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाई ताई हिंसकाई वयणाई उदाहरंति, पुट्ठा वा अपुट्ठा वा परततिवावडा य असमिक्खियभासिणो उवदिसंति, सहसा उट्ठा, गोणा, गवया दंमंतु परिणयवया, अस्सा हत्थी गवेल कुक्कुडाय किजंतु, किणावेध य विकेह पयह य सयणस्स देह पियधय दासिदास भयक भाइल्लका, य सिस्साय, पेसकजणो, कम्मकरा य, किंकरा य, एए सयणपरिजणो य कीस अच्छंति, भारिया भे करितु भावेन - अध्यवसायेन बहुसंक्लिष्टेन मलिनानि - कलुषाणि यानि तानि तथा, भूतानां प्राणिनां घातश्च हननं उपघातश्च परम्पराघातः तौ विद्येते येषु तानि, असत्यानि [सत्यानि ] द्रव्यतस्तानि यानि पूर्वमुपदर्शितानि हिंस्रकानि वचनानि उदाहरन्ति कथयन्ति, तथा 'पृष्टा वा अपृष्टा वा परेषां तप्तिर्निन्दा तया व्यावृत्ताः - व्यापारवन्तः परकृत्यचिन्तनाक्षणिका इत्यर्थः । अपर्यालोचितवक्तारः उपदिशन्ति - अनुशासति सहसा - अकस्मात् उष्टाः करभाः गोणा गावः - बलीवर्दाः गैवया आटव्याः पशुविशेषाः दमन्तु-वशीकुर्वन्तु हन्यन्तां विनोयन्तां वा परिणतवयसः - संपन्नावस्थास्तरुणा इत्यर्थः । अश्वास्तुरगाः, हस्तिनो गजाः, गवेलकाः-उरभ्रमेषादयः, कुर्कटास्ताम्रचूडादयः, क्रीयन्तां - मूल्येन गृह्यन्तां क्रीणापयत अन्यान् प्रत्युपदेशेन, विक्रीणध्वं - विक्रेतव्यं च पचत- पचनाय कर्त्तुं स्वजनाय दत्त, पित्रत च पातव्यं मदिरादिः वाचनान्तरे खादत पित्रत दत्त पचत इत्यादि वाक्यानि । तथा दास्यः - चेटिका दासा भृतकाः - भक्तपानादिना पोषिताः, ये लाभस्य चतुर्थादिभागं लभन्ते ते भाइलकाः, शिष्याः - विनेयाः, प्रेष्याः - प्रयोजनेषु प्रेषणीयलोकाः, कर्मकराः - नियतकालं निर्देशकारिणः कृतकार्यसमाप्तौ पुनः पुनः प्रश्न1 पूछया अणपूछ्या इति भाषा. 2 सांढेति भाषा. Page #78 -------------------------------------------------------------------------- ________________ सषा वादिनः प्रश्नव्याक- कम्मं गहणाई वणाई खेत्तखिलभूमिवल्लराई उत्तणघणसंकडाइं डझंतु-सूडिज्जंतु य रुक्खा, भिज्जंतु जंतभंडारण ज्ञान vi0 वृत्तिः इयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुज्जंतु पीलिज्जंतु य तिला, पयावेह य इट्टकाउ, मम ॥ 36 ॥ घरट्ठयाए खेत्ताई कसह कसावेह य, लहुं गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे, पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताई गेण्हेह, करेह मंचयं परिजणट्टयाए, साली वीही जवा य लुच्चंतु मलिज्जंतु कारिणः किङ्कराः एते पूर्वोक्ताः स्वजनपरिजनाश्च कस्मात् कारणात् आसने अवस्थानं कुर्वन्ति ' भार्या भे-भवतां कर्म-कृत्यं 4 कृत्वा तत समाप्तौ यतो भारिका-दुनिर्वाहः भवतां कुर्वन्तु । गहनानि-गहराणि वनानि-वनखण्डानि क्षेत्राणि-धान्यवपनभूमयः, लखिलभूमयो हलैरकृष्टभूमयः वल्लराणि च-क्षेत्रविशेषास्तत उद्गतानि तृणानि उर्ध्वगततृणानि तैः अत्यथै घनानि अतएव सङ्कीर्णानि यानि तानि । दह्यन्तां अग्निना, सूयन्तां समारादिना, उन्मूल्यतां वृक्षा, भियन्तां-छियन्तां यन्त्राणि तिले सर्वपैरण्ड18/ कादिकानां पोलणानि भाण्डानि-भाजनानि कुण्डादीनि भण्डी वा गन्त्री एतान्यादिर्यस्य तत्तथा, तस्य उपधेः उपकरणस्य जकारणाएत्ति, कारणाय आह तथा बहुविधस्य च कार्यसमूहस्य अर्थाय तदर्थ इक्षुदण्डादि 'दुज्जंतु, यन्तां लूयन्तां धातुनामनेकार्थ त्वात् , पीड्यन्तां च तिलाः, पाचयत इष्टिकाः मदीयगृहाथै, तथा क्षेत्राणि कृषत कर्पयत तथा कार्षापयत-अन्येषामुपदेश दानतः, तथा लघु-शीघ्र ग्रामनगरे पूर्वोक्तशब्दाथै कर्बट-कुनगरं तानि निवेशयत स्थापयत, का ?-अटवीदेशेषु किंभूतानि 4 ग्रामादीनि ? विपुला-विस्तीर्णा सीमा-मर्यादा भूमिर्येषु तानि, पुष्पाणि फलानि च पुनः कन्दा-भूमिस्था वृक्षावयवा, मूलानि 8 भूम्यन्तर्गतानि तान्येव, अवसरमाप्तानि गृहीत कुरुत तेषां संचयं परिजनाऽर्थ । शालिश्चतुषष्टिजातीयाः, कलमाद्याः बोहयः त ॥ 36 ॥ Page #79 -------------------------------------------------------------------------- ________________ उवणिज्जंतु यहुं च पविसंतु य कोट्ठागारं, अप्पमहौकोसगा य हंमंतु, पोयसत्था सेणा णिज्जाउ, जाउ डमरं, घोरा वरंतु य संगामा, पवहंतु य सगडवाहणाई, उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ हौ दिवसेस करणे महत्तेसु नक्खत्तेसु तिहिसु य, अज्ज हौ ण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं संतिषष्टिक्यादि भेदाः, वास्सतुषगोधूमाः बहुविधास्तान् लूयन्तां छिद्यन्तां, केदारेषु मल्यन्तां संन्यस्यतां स्थाप्यतामितस्ततो वा, उत्पूयतां - उत्पादयतां वपनादिना, लघून् वृद्धान् कुर्वतां प्रविशतां प्राविश्यतां कोष्ठागारेषु कोष्ठागारं प्रति वा, अल्पा -लघवो महान्तस्तदपेक्षया मध्यमाः, उत्कृष्टाः - उत्तमाथ हन्यन्त्रां पोतसार्थाः - बोहित्य - बाणसमुदायाः । तथा सेना - सैन्यं कटकं निर्यातु - निर्गच्छतु निर्गत्य किं करोतु ? डमरं विग्रहं विड्वरस्थानं तथा घोरा - रौद्राः जनक्षयकराः वर्त्तन्तां सङ्ग्रामा - युद्धानि । प्रवर्द्धयन्तु - प्रमर्दयन्तु शकटवाहनानि - यानपात्राणि च तथा पुनः उपनयनं बाळानां कलाग्रहणं, 'चोलगं 'ति बालकप्रथमशिरोमुण्डनं, विवाह - पाणिग्रहणं, यज्ञो-यागः अमुष्मिन् दिवसे भवतु । ' [ बव 1 बालव 2 कौलव 3 तैतिल 4 गर 5 वणिज 6 विष्टि 7 सप्तचराणि शकुनि 1 चतुष्पद 2 नाग 3 किंम्रघ्नानि 4 चत्वारि स्थिराणि एवं 11 ] करणं - बवादिकानामेकादशानामन्यतरदभिमतं मुहूर्ते रौद्रादीनां त्रिशतामन्यतरेऽभिमते, नक्षत्रे - पुष्यादिकेऽभिमते, तिथौ पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां, अथ अस्मिन्नहनि भवतु स्नपनं - सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं, किंभूतं ? मुदितंप्रमोदवत्, बहु-प्रचुरं खायं पेयं वा तेन कलितं व्याप्तं प्रभूतमद्यमांसाद्युपेतं वा, कौतुकं रक्षापोटलिका द्वरका दिबन्धनं यत्र तत्, विविधैः मन्त्रमूलिभिः संस्कृतजलैः विस्नापनकं शांतिकर्म वा - अग्निकारिकादिकं वा यत्र तत् । ते कुरुत-निष्पादयत केषु इत्याह--- 1 प्रत्यन्तरे नास्ति. Page #80 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः ॥ 37 ॥ कम्माणि कुणह, ससिरविगहोवरागविसमेतु सलणपरियणस्स य नियकस्स य जीवियस्स परिरक्खणट्याए डिसीसकाई च देह दह य सीसोवहारे विविहोसहिमजमंस-भक्खन्नपाण-मल्लाणुलेवण-पईवजलिउज्जलसुगंधिधूवावकारपुप्फफलसमिद्धे पायच्छिते करेह, पाणाइवायकरणेणं बहुविहेणं विवरीउपाय- दुस्सु मिणपावस उण - असो मग्गहचरिय- अमंगल निमित्त पडिघायहेउं वित्तिच्छेयं करेह, मा देह किंचि दाणं, सुट्टू हओ शशिरव्यो-चन्द्रसूर्ययोर्ग्रहण राहुलक्षणेन उपराग- उपरञ्जनं ग्रहणमित्यर्थः, स च विषमाणि च विधुराणि दुःस्वप्नाशिवादी तेषु, किमर्थं तत्कारणमित्याह--स्वजनस्य परिजनस्य निजकस्य च जीवितस्य परिरक्षणार्थाय ये ते सर्वे स्वरक्षणार्थं कुर्वन्तु इति योगः । प्रतिशर्षकाणि - दत्तस्त्रशिरःप्रतिरूपाणि पिष्टादिमय शिरांसि यच्छत आत्माशिरोरक्षणार्थं चण्डिभ्य इत्यर्थः, तथा दत्त शीर्षोपहारान् -- पश्वादिशिरोबलीन् देवानामिति अध्याहारः । विविधौषधिमद्यमांसभक्ष्यान्नपानमाल्यानुलेपनसुगन्धधूपादि दीपाश्च ज्वलितोज्ज्वलाश्च - आरात्रिकाद्याः याः सुगन्धिधूपस्य - दशांगादेश्चापकारकरणं अंगारोपरिक्षेपेण पुष्पफलैः समृद्धाः - संपूर्णा ये शीर्षोपहारास्ते तथा तानू, दत्त इति वदन्ति । प्रायश्चित्तानि - दूरितोपशमानि कुरुत, केन कृत्वा ? प्राणातिपातकरणेन - जीवघातकरणेन किंभूतेन ? नानाप्रकारेण कृत्वा, किमर्थं ? तत्करणमित्याह ? विपरीतोत्पाताः अशुमाः अशुभश्रवकाः प्रकृतिविकाराः दुःस्वप्नाः--रात्रौ दुःखप्नमृतकादिदर्शनाचापशकुनाः प्रतीताः, असौम्यग्रहचरितं - क्रूर ग्रहचारः वक्रातिचारादायः, अन्यान्यपि यानि अमङ्गलानि निमित्तानि अङ्गस्फुरितानि इत्यादीनां प्रतिघातहेतोरु पहननार्थ, तथा वृत्तिच्छेदं आजीविकाभङ्गं कुरुत मा दत्त - किंचिद्दानमिति अन्येभ्य इति गम्यं, सुष्ठु हत हत संभ्रमात् द्वित्ववचनं, सुष्ठु च्छिन्नो भिन्नश्च अविवक्षितः कश्चिदिति अधर्मद्वारे मृषा वादिनः सू-9 ॥ 37 ॥ Page #81 -------------------------------------------------------------------------- ________________ हओ,सुटटु छिन्नो भिन्नत्ति उवदिसंता एवं विहं करेंति, अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया, अलियासु कहासु अभिरमता, तुहा अलियं करेत्तु होतिय बहुप्पयारं (sU07) तस्स य अलियस्स फल विवागं अयाणमाणा वर्डेति, महन्मयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणिं, तेण य अलिएण समणुबद्धा आइदा पुणन्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, & एवं उपदिशन्तः, एवंविधं नानाप्रकारं त्रिविधं-त्रिपकारं ता कुर्वन्ति अलीक--मृषाभाषणं सत्वोपघातहेतुतया भावतोऽलीक तत्र त्रैविध्यमाह मनसा वाचा 'कम्मणा यत्तिकायक्रियया ये कुर्वन्ति तानाऽऽह-व्यक्तव्याऽव्यक्तव्यविभागाऽनिपुणाः अकुशलाः, अनार्याः4पापकर्मणि चरन्तः, अलीका आज्ञा आगमो येषां ते अलीकाज्ञाः,अत एव अलीकधर्मनिरताः,अलिकासु-आत्मगुणहानिकारिकासु TI कयासु-वामपञ्चेषु अभिरममाणा:-चित्तं पीणमाणाः, अत एव तुष्टा इष्टहृदया अलीकं कुर्वन्तु भवन्ति च तत् कृत्वा बहुमकारं कि माप्नुवंति इति अक्षरघटनिका उक्ता । अथाऽलीकविपाकं प्रतिपादयमाह तस्य द्वितीयाश्रवस्य मृषावादनाम्नः फलस्य-कर्मणो विपाक:-उदयः साध्यमित्यर्थः, तं प्रति खां अजानमाना:-अजानाना वर्द्धयन्ति-वृद्धिं कुर्वन्ति, अर्थात् संसारे-चतुर्गतिरूपे महाभयां जन्ममृत्युलक्षणां अविश्राम-वेदनां-दुःखादीनां दोर्घकालं । बहुदुःखसंकुलां प्रभुतसमयपल्यसागरप्रमाणां नारकतिर्यग्योनिसंख्याऽसंख्याऽनन्तकालप्रमाणां तत्र उत्प्त्तिरूपां। तेन अलीकेन-मृषावादेन तजनितकर्मणा समनुबद्धा-अविरहिताः आदिग्धाः-आर्किगिताः सन्तः पुनर्भवः-पुनर्पुनर्जन्म तद्रूपान्धकारे Page #82 -------------------------------------------------------------------------- ________________ सू-7 प्रश्नव्याकन ते य दीसतिह दुग्गया, दुरंता, परवस्सा, अस्थमोगपरिचजिया, असुहिता, कुडियच्छविधीमच्छविधना, -खर अधर्मद्वारे फरुसविरत्तज्झामझुसिरा, निच्छाया, लल्लविफलवाया, असकतमसमया, अगंधा, अचेयणा, दुभगा, अकंता, IM मृषा विकाकस्सरा, हीणभिन्नघोसा, विहिंसा, जडवहिरमूयाय मम्मणा, अकंतविकवकरणा, णीया णीयजणनिसेविणो 8/ वादिनः ॥ 38 ॥ भ्रमन्ति-भ्राम्यन्ति, भीमे रौद्रे भयंकरे दुर्मसिवसतिमुपमताः माताः सन्तः ते पाणिन इह-जीवलोके दृश्यन्ते कीदृशाः दुश्स्था-दुर्गताः दरिद्वार, दुरन्ताः दुःपर्यवसानसंसारपारं ममाता,परवशाः-पराधीनाः, अर्थो-द्रव्यं भोगो-अशनादि अर्था-M दुपभोगः स्त्रीयादि तैः परिवर्जिताः-रहिताः, अविद्यमानमुखाः अथवा अविद्यमानसुहृदः, स्फुटितच्छवि-विपादिकाविचर्चिका दिनिर्विकृतत्वचः, बीभस्सा-विकृतरूपाः, विच्छायवदनाः विवर्णाः-विरूपस्याः, खरः-कठिनः स्पर्शो येषां ते, क्वचिदपि स्थाने विगतरतयः अतएव ध्यामा:-अभासुरकान्तयः, अशुषिराः असारकायाः, निःच्छायाः गतप्रभाः, लल्ला-अव्यक्ता नि:कलवाचः अनादेयकृत्याः, न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः अनादरणीया जनैरिति शेषः, संस्कृतभाषावर्जिताः, असत्कृताः अविद्यमानसत्काराः, अतएव अमनोज्ञमन्धाः, अचेतना-विशिष्टचेतनाऽभावात्, दौर्भाग्यत्वेन दुर्भमाः, अकान्ता अमनोज्ञाः, काकंस्येव खरोस्पर्शो येषां ते काकस्वराः, हीमो-हस्वो भिन्नो धुर्घरोः घोषः-स्वरो येषां ते, अतएव विशेषेण हिंस्यन्ते जनैरिति विहिंसाः, जडा:-मूर्खाः, बधिराः-अकर्णाः, मकाः-वाग्रहीनाः, मन्मना:-अव्यक्तवाचः, अमनोज्ञानि विकृतानि करणानि-इन्द्रियाणि येषां । ते एवं सर्वपदेषु कर्मधारयसमासः, नीचाः जात्यादिभिः, नीचजातिकुलगोत्रकृत्यादिभिस्तादृशा ये जनाः पामरास्तान् प्रतिसेवन्ते 1 जडवहिरन्धया य मम्मणा मुद्रितप्रती 2 पामस्या फोडा इति भाषा. 2 म्याउ इति भाषा. 3 अलहु हेवान भाषा. OMOMOMOMOM Page #83 -------------------------------------------------------------------------- ________________ लोगगरहणिजा, मिचा असरिसजणस्स पेस्सा, दुम्मेहा, लोकवेदाझप्पसमयसुतिवज्जिया, नरा धम्मधुद्धिवि|यला अलिएण य तेणं पडझमाणा असंतएणय अवमाणण-पिढिमसाहिक्खेव-पिसुण-भेयण-गुरुबंधवसय*ण-मित्सवक्खारणादियाई अब्भक्खाणाइं बहुचिहाई पावेंति, अमणोरमाइं हिययमणदूमकाइं जावजीवं दुरुद्धराई अणि?खरफरुसवयण-तजणनिन्भच्छणदीणवदणविमणा कुभोयणा, कुवाससा, कुवसहीसु किलिस्संता नेव इति नीचजननिषेविणोऽतएव लोकगर्हणीयाः निन्दनयोग्याः, भृत्याः अवश्यं परैर्भर्त्तव्याः, असमानशीललोकस्य प्रेष्याः-आदेश-18 कारकाः तथा द्वेष्याः-द्वेषस्थानं वा, दुर्मेधसो-दुर्बुद्धयः, लोकाभिमतं शास्त्र भारतादि वेदा-ऋग-यजुः सामादि, अध्यात्मश्रुतिःचित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः-अईतां प्रवचनादिभिर्वजिताः-रहिताः एतादृशाः के ? इत्याह नरा-मनुष्याः धर्मः सम्यग्धर्मादिः बुद्धि-निता तया विकलाः अलीकेन च-अलीकवादजनितकर्माग्निना तेन-कालान्तर। कृतेन दह्यमानाः, अनुपशान्तेन तेन असता वा-रागादिप्रवर्त्तनेन अपमानादि प्राप्नुवन्ति । तत्राऽपमान-मानभङ्गः, पृष्टिमांस परोक्षे दोषाविर्भावनं, अधिक्षेपो-धिक्कारनिन्दाविशेषः, पिशुनैः खलैर्भेदन, प्रेमसम्बन्धस्य छेदनं, गुरु:-पूज्यपक्षः, बान्धवा-भ्रात्रा। दिस्नेहस्थानं, स्वजन-सम्बन्धीवर्गः, मित्र-प्रेमस्थानं एतेषां क्षारायमाणवचनेन पराभवं एतानि आदिर्येषां तानि तदादिकानि, अभ्याख्यानानि-असदुषणाभिधानानि बहुमकाराणि लभन्ते प्राप्नुवन्ति । तानि कीदृशानि ? अमनोरमाणि-असमीचीनानि, हृदयमनसोश्च दुमगानि परितापकारीणि यानि तानि, जन्ममर्यादीकृत्य दुःखेन उद्धरणीयानीत्यर्थः । अनिष्टेन-अमुखकारिणा कठोरेण वचनेन यतर्जन रे दास ! पुरुषेण भवितव्यमित्यादिरुपेण यत् निर्भर्त्सन-अरे ! दुष्टकर्मकारिन् ! अपसर दृष्टिपथादि Page #84 -------------------------------------------------------------------------- ________________ प्रश्नव्याकईत् सुहं नेव निव्वुइं उवलभंति अञ्चतविपुलदुक्खसयसंपउत्ता ॥ अधर्मद्वारे vi0 वृत्तिः एसों सो अलियवयणस्स फलविवाओ इहलोइओ, परलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ, बहुर मृषावाद विपाक: ॥ 39 ॥ यप्पगाढो, दारुणो, कक्कसो, असाओ वाससहस्सेहिं मुच्चै, न य अवेदयित्ता अत्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेनो कहेसी य अलियवयणस्स फलविवागं, एयं तं बितीयंपि अलियवयणं लहुसग-लहुचवलभणियं, भयंकर, दुहकरं, अयसकर,वेरकरगं, अरतिरतिरागदोसमणसंकिलेसवियरणं, अलियणियडिसादिजोगबहुलं. नीयजणनिसेवियं, 'निसेसं, अप्पच्चयकारक, परमसाहुगरहणिजं, प-18 त्यादिरूपं ताभ्यां दीनवदनं विमनं-विगतं चेतो येषां ते तथा । तत एव अभोजना:-कुभोजनाः, कुत्राससः, कुवसतिषु-कुत्सितस्थानेषु क्लिश्यन्ते-बाधन्ते, नैव सुखं शारीरं नैव निर्वृत्तिः-मनःस्वास्थ्य उपलभन्ते प्राप्नुवन्ति, अत्यन्तं विपुलं-विस्तीर्ण यत् । दुःखं सुखविपर्ययस्तेषां शतं तेन संप्रयुक्ताः तद्वन्तः, एतावत् कालं अलीकस्य फलमुक्तं । एषः प्रथमद्वारवत् अधिकृतः-प्रस्तुतः द्वितीय अलीकवचनस्य फलविपाकः प्रथमाध्ययनशब्दार्थवत् व्याख्यातव्यः । इह लौकिका, पारलौकिकः, फलपतिपादकः, अल्पसुखः, बहुदुःखः, महद्भयः, बहुरजोभिः व्याप्तः, दारुगः, कर्कशः, असातकारी, वर्षशतसहस्रमुच्यते । नाऽपि चाऽवेदयित्वा मोक्षो अस्तीति शेषः, एवमाख्यातवान् ज्ञातकुलनन्दनः महात्मा जिनः महावीर इति प्रधाननामधेयः कथितवान् अलीकवचनस्य । * फलविपाकं, एतत् द्वितीयमपि अलीकवचनं लघुस्वक-लघुगुणमित्यर्थः लघुचपलभणितं, भयकृत, दुःखकृत, अयशःकारकं, वैरकारकं, अरतिः रतिः रागो-द्वेषःमनः-संक्लेशदायकं अलीक-अलोक-मृषाभाषणं निकृतिर्मायामयं तद्योगपचूरं, नीचजनसेवितं, ॥ 39 ॥ 1 संपलित्ता मुद्रितप्रतौ 2 निस्ससं USLUGLISCIOGLOSSUS Page #85 -------------------------------------------------------------------------- ________________ रपीलाकारकं परमकण्हलेससहियं, दुग्गतिविनिवायवडणं, पुणभवकर, चिरपरिचियमेणागयं, दुरुत्तं वितियं अधम्मदारं समत्तं ॥ 2 ॥ (sU08) निश्चयादेव समस्तभावेन, अपत्ययकारकं, प्रधानसाधुजनगर्हणोयं, परेषां पीडाकारकं, परमकृष्णलेश्यासहित, दुर्गतिविनिपातवर्द्धनं, पुनःपुनर्भवकारण, चिरपरिचितं, अनागतं दुरन्तं द्वितीयं अधर्मद्वारं सम्पूर्णतां प्राप्त । एते सर्वेऽपि शब्दार्थाः पूर्वे व्याख्यातास्सन्ति ततोऽवसेयमिति शब्दः-समाप्तौ, ब्रवीमीति कथयामि तीर्थकरोपदेशेन नतु स्वबुध्ध्येति ज्ञेयं । इति ॥ ॥ दशमोपाङ्गस्य प्रश्नव्याकरणनामरूपस्य द्वितीयाश्रवस्य विवरणमेतल्लिखितम् समासेन ॥ ॥ इति द्वितीयं द्वारम् समाप्तम् । / 1 मणुगयं mu0pra0 Page #86 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः ॥ 40 ॥ अथ तृतीयं अध्ययनम् व्याख्यातं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते अस्य चाऽयमभिसम्बन्धः, इह द्वितीयाऽध्ययने अलीकमृषावादाश्रवद्वारमुक्तं, अदत्तग्राहिणः प्रायेण अलीकं जल्पन्तीत्यनेन सम्बन्धेनाऽऽपातस्य तृतीयाध्ययनस्वेदमाऽऽदिसूत्रम् - जंबू तैयं चेत्यादिरूपं, तत्राऽदत्तं चतुर्द्धा - स्वामि 1 जीव 2 तीर्थकर 3 गुरु 4 अदत्तभेदात्, तत्र चतुर्विधमपि साधूनां त्याज्यमेवेति, ग्रहणं-धारणीयं द्रव्यमाश्रित्य क्षेत्रतः सर्वलोकमाश्रित्य, कालतो दिवारात्राचिति, भावतो रागद्वेषाभ्यामिति, षोडशकं स्वपर सेवनोपदेशैस्सह विंशतिधा भवतीति त्याज्यमेवेति दिक् । अथ यथा पूर्वाध्ययनयोर्यादृशं यन्नामादिभिः पञ्चभिर्द्वारैरध्ययनार्थप्ररूपणा कृता एवमिहाऽपि करिष्यते, तत्र यादृशमदत्तादानं स्वरूपेण तत्प्रतिपादयस्वाबदाऽऽह अधर्मद्वारे ) अदत्तादान स्वरूपं सूत्र - 9 1180 11 Page #87 -------------------------------------------------------------------------- ________________ जंबू ! तैयं च अदत्तादाणं हरदहमरणभयकलुसतासण-parasaMtiga'bhejalobhamUlaM, कालविसमसंसियं, अहोऽच्छिन्नतण्हपत्थाणपत्थोइमइयं, अकित्तिकरणं, अणजं, छिद्दमंतर-विधुर-वसण-मग्गण-उस्सव-मत्तप्पमत्त-पसुत्तवंचण-क्खिवण-घायणपरा-णिहुयपरिणाम-तकरजणबहुमयं, अकलुणरायपुरिसरक्खियं, सया हे जम्बू ! तृतीयं अदत्तस्य धनादेः आदान-ग्रहणं अदत्तादानं तृतीयं आश्रयं । हर दह इत्येतौ शब्दौ हरणदहनपर्यायौं, कीदृशं तत् अदत्तादानं ? मरणं-मृत्युः भयं-भीतिः कलुषं पातकं तेन त्रासन-त्रसनजननस्वरूपं, पुनः कीदृशं? परसत्कं परकीय * यत् धनं तत्र योऽभिध्या-लोभः रौद्रध्यानाऽन्विता मूर्छा स एव मूल-निबन्धनं-कारणं यत्र तत् । पुनः कीदृशं ? कालश्चा रात्रादि विषमं च-पर्वतादि दुर्ग तैः संश्रितं-आश्रितं यत्तत्तथा, ते हि प्रायः अदत्तादानग्राहकैः आश्रीयते, पुनः कीदृशं ? अधोअधोगतिः केषां ? अछिन्नतृष्णानां-अत्रुटितवाञ्छानां यत्पस्थान-यात्रा तत्र प्रस्ताविका-प्रवर्तिका मतिः-बुद्धिर्यष्मिस्तत् । पुनः कीदृशं ? अकीर्तिकरणं-अपयशःकारी, अतएव अनार्य-आयपुरुषैरनाचरणीयं । पुनः कीदृशं ? छिद्रं-प्रवेशद्वारं नरकस्येति गम्यं, अन्तरं-अवसरोऽनर्थस्येति ज्ञेयं, विधुरं-अपायो, व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं-गवेषणं तस्य उत्सवः महोदिनं, तेषु मत्तः-क्षिवो मद्यादिना, प्रमत्तः इन्द्रियादिभिः प्रमुप्तो निद्राशीलः तेषां वञ्चनं-प्रतारणं । पुनः कीदृशं ? आक्षेपणं चित्तव्यग्रतापादनं । घातनं-मारणं तेषां तत्परः-एतनिष्टः अनिभृतोऽनिश्चलो योऽसौ परिणामश्चित्तव्यापारो यस्याऽसौ मत्तप्रमत्तप्रसुप्तवचनाक्षेपणघातनपराऽनिभृतपरिणामः तादृशो यस्तस्करजनश्चौरलोकः तस्य बहुमतं मान्यं अदत्तादानं । पाठान्तरे त्विदमेवं पव्यतेछिद्रविषमपापकं च-[नित्यं छिद्रविषमयोः सम्बन्धोदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः]-अनिभृतपरि Page #88 -------------------------------------------------------------------------- ________________ अधर्मद्वारे प्रश्नव्याक- साहुगरहणिज्जं, पियजणमित्तजणभेदविप्पीतिकारकं, रागदोसबहुलं, पुणो य उप्पूरसमरसंगामडमरकलिकल- पूर्ण ज्ञान हवेहकरणं, दुग्गइविणिवायवडणं, भवपुणन्भवकर, चिरपरिचितमणुग, दुरंतं तैयं अधम्मदारं (sU09) वि.वृत्तिः म तस्स य णामाणि मोत्राणि होति तीसं, तं जहा-चोरिकं 1 परहडं 2 अदत्तं 3 कूरिकडं 4 परलाभो 5 ॥ 41 ॥ णामसंक्लिष्ट । पुनः कीदृशं ? अकरुणा-निर्दया ये राजपुरुषाः-राजनियोगिनस्तैरैक्षिप्तं तैर्निवारितमित्यर्थः, सदा-सर्वदा नित्यल कालं साधुभिः सजनजनैः गर्हणीयं निन्दनीयमित्यर्थः, प्रियजनमित्रजनानां भेद-वियोजनं विप्रीतिकारक-विप्रियकरणशील, रागद्वेषबहुलं पुनः कीदृशं ? उत्पूरेण-पाचुर्येण समरो-जनमारकयुक्तो यः सङ्ग्रामः-समरो-रणः, डमरः-विड्वरः स्वपरचक्रजन्यभयं, कलिः-स्वपक्षराटिः, कलहो-चामपश्चः, वेधः-पश्चात्तापादिकः एतेषां रणादिवेधान्तानां करणं-कारकं । दुर्गतिविनिपातविवर्द्धनं, भवे-संसारे पुनः पुनर्भवान् करोतीति भवपुनर्भवकरं, चिरपरिचितं-अनादिसेवितं, अनुगतं-अव्यवच्छिन्नतया अत्रुटितप्रवाहरूपत्वात् क्रियारूपतः, दुरन्त-दुष्टावसानं विपाकदारुणत्वात् तृतीयं अधर्मद्वारं पापोपायं । ___तस्य-अदत्तादानस्य इमानि वक्ष्यमाणानि नामानि-अभिधानानि गोण्णाणि-गुणनिष्पन्नानि भवन्ति त्रिंशत् तद्यथा तद्ददर्शयति-चौरः चर्यते चोरणं चौरिका तद्भावचौरिक्यं 1 / परस्मात् सकाशात हियते तत्परहृतं 2 / न केनाऽपि पदीयते इति । अदत्तं 3 / क्रूर-चित्तं येषां ते करिणः तैः कृतं कूरिकडं क्रूरकृतं 4 कचित् कुरुटुकमिति दृश्यते तत्र कुरुटुकाः-काङ्कटुकबीजप्रायाः सद्गुणानामयाग्या इत्यर्थः । परस्य द्रव्यस्य लाभः परलाभः । असंयमः-असंवररूपत्वात् 6 / परधने गृद्धिः इहा। 1 रक्षितं Page #89 -------------------------------------------------------------------------- ________________ असंजमो 6 परधणंमि गेही 7 लोलिकं 8 तकरसणंति य 9 अवहारो 10 हत्थलहुसणं 11 पावकम्मकरणं 12 तेणिकं 13 हरणविप्पणासो 14 आदियणा 15 लुंपणा धणाणं 16 अप्पचओ 17 अवीलो 18 अक्-17 खेवो 19 खेवो 20 विक्खेवो 21 कूडया 22 कुलमसी य 23 कंखा 24 लालप्पणपत्थणा य 25 आससणाय वसणं 26 इच्छामुच्छा य 27 तण्हागेहि 28 नियडिकम्मं 29 अपरच्छंतिविय 30 तस्स एयाणि एक्लौल्य्ण्-8| तस्करत्वं नित्यं तत्करणाशयत्वात् 9 अपहारः-परधनस्येति गम्यं 10 परधनहरणेन कुत्सितो हस्तो यस्याऽस्तीति तद्भावो हस्तलघुत्वं 11 पापकर्मणः करणं 12 स्तैन्यं तस्करस्यैव कर्म 13 हरणेन-परद्रव्यहरणेन विमणाशो भवति 14 आदानं परधनस्येति गम्यं 15 लोपना-अवच्छेदन अर्थात् परधनस्य शुभाशयस्य वा 16 / अप्रत्ययः-अविश्वास जनकत्वात् 17 परेषां अवपीडनं इति अवपीडः 18 आक्षेपः परधनस्येति गम्यं 19 क्षेपः परहस्तात द्रव्यस्य प्रेरणं 20विक्षेपः-विशेषेण तदेव 21 कूटतुलादीनां अन्यथाकरणं 22 कुले मालिन्यहेतुत्वात् मषिः 23 कांक्षा परद्रव्यस्येति गम्यं 24 लालपनं गर्हितालाप: प्रार्थना चाटुकारः दीनभाषणशीलः 25 आशसमाय-विनाशनाय व्यसनं व्यसनहेतुत्वात् व्यसनं 26 / इच्छा च-परधनं प्रत्यभिलाषा मूर्छा-तत्रैव गाढाऽभिष्वंगरूपा तहेतुत्वाददत्तग्रहणं 27 तृष्णा-माप्तद्रव्यस्याऽव्ययेच्छा गृद्धिश्चाऽमाप्तस्य माप्तिर्वाञ्छा 28 निकृतेर्मायायाः कर्म निकृतिकर्म 29 अविद्यमानानि परेषामक्षीणि दृष्टव्यतया यत्र तदपरोक्ष-अप्रत्यक्ष सर्वेषामित्यर्थः 30 / यस्य स्वरूप प्राग्वर्णितं तस्याऽदत्तादानस्य एतानि इत्यादिकानि नामधेयानीत्यर्थः भवन्ति त्रिंशत् अदत्तादानस्य ? पापेन-अपूण्य 1 लालचीओ इति लोकभाषा Page #90 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 [वृत्तिः ॥ 42 ॥ मादीणि नामधेयाणि होंति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अगाई ( sU0 10 ) तं पुण करेंति चोरियं तक्करा परदव्वहरा, छेया, कयकरणलद्धलक्खा, साहसिया, लहुस्सगा, अतिमेहित्था, लोभगच्छा, दद्दरओवीलका, य गेहिया, अहिमरा, अणभंजका भग्गसंधिया, रायदुट्ठकारी य विसयनिच्छूढलोकबज्झा, उद्दोहक - गामघायक - पुरघायग-पंथघायग-आलीवगतित्थभेया, लहुहत्थसंपत्ता, jUr3अकरा, कर्मरूपेण कलिना - युद्धेन कलुषाणि - अतिमलीमसानि कर्माणि मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलानि बहूनि यत्र तत्तथा तस्य अनेकानि कुर्वन्ति । अथ दत्तादानं कुर्वन्ति तानाऽऽह तत्पुनः कुर्वन्ति चौर्य - चौरिकां तस्कराः - चौराः परेषां द्रव्यं हरन्ति ते परद्रव्यहराः, छेका-निपुणास्तत्कार्ये, कृतकरणाःवारंवारं विहितचौरानुष्ठानाः ते च ते लब्धलक्षा:- अवसरज्ञाः साहसिकाः - धैर्यवन्तः परद्रव्याऽऽहरणे, लघुस्वकाः तुच्छात्मानः, अतिमहेच्छा - उदारवन्तः तत्करणे, लोभग्रस्ताः, दर्दरेण वचनाटोपेन आत्मानं अपवीडयन्ति - गोपायन्ते आत्मस्वरूपं येषां ते परं विलज्जीकुर्वन्ति, मुष्णन्ति हि शठात्मानः तथाविधवचनेन परं वञ्चयन्ति- गृद्धिकाः, संमुखागतं परं मारयन्ति ते अभिमराः, ऋणं - देयं द्रव्यं भजन्ति ते, भग्नाः सन्धयो यैस्ते, राज्ञा दुष्टं का शहरणादिकं कुर्वन्ति ते राजदुष्टकारिणः, विषयात् - मण्डलात् निर्व्यूढा - निर्धाटिता अतएव लोकैर्बाह्वीकृताः ज्ञ्व्हिस्स्कृताः। उड्डाहकारका-घातकारकाः अथवा उद्दहकाः - अटव्यादाहकाः ग्राम 1 महिच्छ0 mu0 pra0 2 अणभंजक mu0 pra0 3 देवालोया इति भाषा 4 बोलदेह पतले इति लोकभाषा अधभद्वारे अदत्तादान कारकाः सू-11 ॥ 42 ॥ Page #91 -------------------------------------------------------------------------- ________________ खंडरक्ष-स्थीचोर-पुरिसचोर-संधिच्छेया य, गंथिभेद्ग-परधणहरणलोमावहारा अक्खेवी हडकारका, निम्मग-गूढचोरक-गोचोरग-अस्सचोरग-दासिचोरा य, एकचोरा, ओकडक-संपदायक-उच्छिंपक-सत्यघा18| यक-बिलचोरी ( कोली ) कारका, य निग्गाहविप्पलुंपणा, बहुविहतेणिकहरणबुद्धी, एते अन्ने य एवमादी ःघातकाः, पुरघातकाः पंथघातकाः' आदीपका:-गृहादिज्वालकाः, तीर्थभेदकाः यात्रिकलोकानां धनं मुष्णन्ति । लघुहस्तेन लाघवेन संप्रयुक्ताः, धुतकराः, खण्डरक्षाकराः शुल्कपालाः कोटपाला वा खियः सकाशात् स्त्रीनेव वा चोरयन्ति स्त्रीरूपा वा चौराः स्त्रीचौराः एवं पुरुषचौरिकाः, सन्धिछेदाश्च-खात्रखनकाः, ग्रन्थिभेदकाः, परधनं अपहरन्ति ते परधनहराः, लोमान्ये 12 व अपहरन्ति ये लोमापदाराः निःशूकतयाऽपि भयेन परमाणान् विनाश्य पश्चात् मुष्णन्ति ते लोमापहाराः, आक्षेपेण-बलात्का 8 रेण मुष्णन्ति ते आक्षेपिणः, हठं कृत्वा मुष्णन्ति ते हठकारकाः, नितरां अतिशयेन मईयन्ति ते निर्मईकाः, गूढं-गुप्तं चोर यन्ति ते गूढचौरा:-प्रच्छन्नचौराः, गौर्गावो बलीवर्दास्तेषां चौराः, अश्वाः-घोटकास्तेषां चौराः, दास्यश्चेटिकास्तासां चौराः सदासीचौराः, एकाकिनः सन्तो चौरिकां कुर्वन्ति ते एकचौराः, उत्कृता अपकर्षकाः ये गृहाद् ब्रहणं-निष्काशयन्नि अथवा चौरानाकार्य परगृहाणि मोषयन्ति, ये चौराणां भक्तादि प्रयच्छन्ति ते संपदायिका, अवछिपकाचौरविशेषाः, सार्थान् घातयन्ति लुण्टन्ति ते सार्थघातकाः, विलकोलीकारकाः-लोकव्यामोहकारिणः विधासवचनवादिनो चोरीकार्काः। निहा-राजादिना 1 हार मु. pra0 2 बाटपाडा इति लोकमाषा 3 तीर्थ करतां धन मां, अथक संघो रहा इति लोकभाषा 4 जूक्टीया इति भाषा वाणी इति कोकभाषा 6 फांसीय इति लोकभाषा. मीजामणका भोल इति भाषा. Page #92 -------------------------------------------------------------------------- ________________ अधर्मद्वारे अदत्तादान कारकाः सू-11 प्रश्नव्याक-परस्स दव्वाहिजे अविर्या। विपुलबलपरिग्गहा. य बहवे रायाणो [ परधणंमि गिद्धा, सए व दवे रण ज्ञानला असंतुहा, परविसए अहिहणंति ते लुद्धा] परधणस्स कज्जे चौरंगविभत्सबलसमग्गा, निच्छियवरजोहजुद्धवि0 वृत्ति NI सडिय-अहमहमितिदप्पिएहिं सेन्नेहिं संपरिषुडा, पत्तसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता, ॥ 43 ॥ अभिभूय हरंति प्र्न्नाई॥ .. ग्रहीता अवगृहीता वा, विपलंपकाः व्यापारमूषका:, बहुपकारं यत् स्वैन्यं-चौर्य तेन यत् परधनस्य हरणं तदेव बुद्धिर्येषां तथा मान-माप-तोलकूटकरणेन परधनं गृह्णन्ति एते सर्वे पूर्वोक्ताः अन्ये च एतेभ्यः सकाशात एवं प्रकारं अदत्तादानमाददते परेषां द्रव्यः परधनग्रहणे ये अविरता-अनिवृत्ताः । अधुना ते एव यद्वा तत्कुर्वन्ति तदुच्यते विपुलं बलं-सामर्थ्य परिग्रहश्च परिवारो येषां ते, बहवो राजानः परधनगृद्धाः, इदं अधिकं पदत्रयं पाठान्तरे सए अ दव्वे असंतुट्ठा-स्वके द्रव्ये असंतुष्टाः असंतोषिणः, परधणे लुदा देसाणभिहणन्ति परदेशान् अभिघ्नन्ति लुब्धाः धनस्य कार्ये इत्य्र्थ्ः। चतुर्भिरङ्गविभक्तं गज 1 रथ 2 अश्व 3 पदाति 4 लक्षणैः समाप्तं यदलं तेन समग्रा युक्ता ये ते तथा, विनिश्चितैनिश्चयवद्भि बरयोधैः सह यत् युद्ध-संग्रामस्तत्र श्रद्धा येषां ते च ते, अहमहमित्येवं दपिताश्च दर्पवन्तः एवंविधैः सैन्यैः भृत्यैः पदातिभिः I तैः संपरिवृताः समेताः । तथा पत्राणि वाहनानि शकटानि, शूचि शूच्याकाराणि, चक्राणि, सागरः-समुद्रः, गरुडाकारा ये व्यूहाः सेनानिवेशाः तैः, पद्माकारो व्यूहः-परेषामनभिभवनीयः सैन्यविन्यास विशेषः एवमन्येऽपि एतैरपि अनीकैः अथवा गोमूत्रिकादीनां व्यूहै तैः कृत्वा उत्थरन्तः आच्छादयन्तः परानीकानीति गम्यं । अभिभूय-जित्वा तान्येव परधनानि हरन्तीति व्य्क्त्ण्। 1pauma mu. pra0 6SHSS55OM HSSLICICLOCOK*36*36 // 43 // Page #93 -------------------------------------------------------------------------- ________________ avare रणसीसलद्धलक्खा संगामंमि अतिवयंति, सनद्धबद्वपरियरउप्पीलिय-चिंधपगहियाउहपहरणा, मा. लाढिवरवम्मगुंडिया, आविद्धजालिका, कवयकंकडैया । उरसिरमुहबद्ध-कंठतोणमाइतवरफलह-रचितपहकरसरहसखरचावकरकरंछिय-सुनिसितसरवरिस-वडकरकमुयंत-घणचंडवेगधारानिवायमग्गे, अणेगधणुमंडल अपरेराजानः रणशीर्ष-सङ्ग्रामशिरसि लब्धलक्षा लब्धनयवादाः सङ्ग्राममिति द्वितीया सप्तम्यर्थे, एतावता स्वयमेव सङ्ग्रामे अभिप्रवेशन्ति केवलं सैन्यमेव न योधयन्ति किन्तु स्वयमेव प्रविशन्ति, कीदृशाः सन्तः ? सम्बद्धाः-सज्जीभूताः बद्धाः-शरीरेण सह परिकवचाः सन्नाहा यैस्ते तथाभूतास्सन्तः उत्पीडितो-गाढं बद्धचिन्हपट्टो यैस्ते तथाभूताः, पुनर्ग्रहीतानि आयुधानि-शस्त्राणि खेटकादीनि परेषां हननार्थ आत्मरक्षार्थ च योनि आयुधानि प्रहरणान्युच्यन्ते यैस्ते, माढी-तनुत्राणविशेषः तेन वरवर्मणा प्रधानसबाहेन गुंडिताः-परिवारिताः, पागन्तरे मेढिगुडवम्म इति तत्र गुड-कुंजरसन्नाह इति ज्ञेयं । पुनः कीदृशाः ? आविद्धानि-परिहितानि जालिकानि लोहकटका यैस्ते, कवचस्य तनुत्राणस्य कंकटिका-लोहकीलकाः कण्टकिताः-कृतकवचा ये ते। उरसा हृदयेन शिरसा मुखेन बद्धाः-यन्त्रिताः कंठे तोणा-तूणीराः यैस्ते, तथा हस्ते पाशितानि गृहीतानि वरफलकानि खेटकानि । यैस्ते, तेषां रचितो-रणोचितरचनाविशेषेण परमयुक्तपहरणप्रतिघातनाय कृतः पहकरत्ति समुदायो यैस्ते, ततो सरभसैः-सहर्षेः निष्ठुरः खरः कोदण्डहस्तैः-धानुष्करित्यर्थः तेषां ये कराः हस्तास्तेषु स्थिताः सुष्टु निशितास्तीक्ष्णाः ये शराः बाणास्तेषां यो वर्षवर्षणं धाराघरपातव, वृद्धो महान् यः करको-वृष्टिविस्तारो, मुच्यमानस्तादृशो यो घनो-मेघः तस्य चण्डवेगानां धाराणां 1 चड mu0 प्र. 2 माथा इति लोकभाषा. 3 करहा इति भाषा... Page #94 -------------------------------------------------------------------------- ________________ ग्गसंचिताउच्छलियसत्ति-सूल-कणग-वामकरगहियखेडग-निम्मलनिक्किट्ठखग्ग-पहरंतकोंत-तोमर-चक्क-गप्रश्नव्याक अधर्मद्वारे या-परसु-मुसल-लंगल-सूल-लौल-भिडिमाला-सब्बल-पहिस-चम्मेह-दुघण-मोहिय-मोग्गर-वरफलिहरण ज्ञान अदत्तादान जत-पत्थर-दुहण-तोण-कुवेणी-पीढकलिय ईलीपहरणमिलिमिलिमिलंतखिप्पंति, विज्जुजलविरचितसमप्प 18/कारकाः ॥44निपात्:-प्त्न्ण् तस्य मार्गों यः स तथा, पाठान्तरे तत्थमेयत्ति वा तत्र पस्पत्ययान्तत्वात्रिपातपति-संग्रामे इति योज्यं । पुनः ंबनेकानि पनूंषि मण्डलामाणि-खनविशेकार तक सन्धिता:-क्षेषणीयमाणीकृताः उच्छसिताः-पर्वमताः शक्तयो-देवाधिष्ठित शस्त्रविशेषाः, त्रिशूला-लोहमय्यः, कनकाच वाणास्तथा वामकरे महीनानि आत्मरक्षणार्थ, खेटकानि फेसकानि, तथा निर्मली कृता-शाणैरुत्तेज्जिता कोशात् कर्षिता वा निकृष्टाः क्रूराः खड्गा यत्र तथा प्रहारप्रवृत्तानि कुन्तानि शस्त्रविशेषाः, तोमराः-बाणविशेषाः, चैत्राणि-प्रतीतानि, शस्त्रगदाश्च दंडविशेषाः, परशवः-कुठाराः, मुशलानि-धान्यपेषणयन्त्राणि लागलानि हलानि लोहमयदंडानि, लकुटा:-यष्टयः, क्वचित् गुडा पाठः तत्र कुञ्जरसमाहः, मिन्दिमालाः, शब्बला-लोहमयभल्लाः पट्टिसाः-शस्त्रविशेषाः, चर्मेष्टा:-पाषाणाः, द्रुघणाः-आयातभल्लाः, मौष्टिका-मुष्टिप्रमाणशस्त्रविशेषाः, मुद्रा, वरपरिघा-प्रधाना अर्गला 4 यन्त्रप्रस्तरश्च-गोफणादिः, द्रुहणाः-कर्कराः, टक्कराः तोणाः-शरन्धयः, कुवेण्यश्च रूढिगम्याः, नालिका-वाणा वा पीठानि आसनानि सर्वेषां द्वन्द्वसमासः एभिः कलितो व्याप्तः, तथा इलयः द्विधा धारखङ्गविशेषाः-पहरणाः सर्वेऽपि शस्त्रविशेषाः तैः 1 ढाल इति लोकभाषा. 2 बरछी भाला इति लोकभाषा. 3 दांतांलां. 4 मोटो छुरा इति भाषा. 5 नालि इति भाषा. 6 खपुया इति भाषा. 7 मोगरा इति भाषा. 8 भाथा इति भाषा. Page #95 -------------------------------------------------------------------------- ________________ हणभतले, फुडपहरणे, महारणसंखभेरि - दुंदुभि - वरतूरपौरपडुपहडाहयणिणायगंभीरनंदितं पक्खुभियविपुलघोसे, हयगयरह जोहतुरितपसरित - उद्धततमं धकारबहुले, कातरनरणयणहियय वालकरे ॥ Pages रडतरडकुंडलोडुदामाडोविया, पागडपडागड सियज्य - वेजयंति - चामरचलंतछन्तंमिलिमिलिमिलंत ति मिलनेन चिकचिकायमानैः क्षिप्यमाणैः, विद्युतः क्षणप्रभाया निर्मलाया प्रभा तत्समाना -सदृशी तया विरचितं नभस्तलं आकाशं यत्र तत् । स्फुटानि महराणानि यत्र तस्मिन् संग्रामे महारणस्य सम्बन्धीनि यानि शङ्खाश्च भेर्यश्व दुन्दुभ्यश्च भेरी - ताम्रमया दुन्दुभिश्वर्ममा वरं - प्रधानं यत् तूर्य-वादित्रं तेषां प्रचूराणां पटूनां स्पष्टध्वनीनां पटहानां आहतानांआस्फालितानां निनादेन - ध्वनिना गम्भीरेण-घनतया ये नन्दिता - हृष्टाः- हर्षवन्तो वीराः मक्षुभिताः - कम्पिताः कावरा तेषां विपुलो - विस्तीर्णो यो घोषो - नादो यत्र तत् तस्मिन् । हयास्तुरगाः, गजाः हस्तिनः, रयाश्चतुश्चक्राः, योधाः- सुभटास्तेभ्यः सकाशात्, त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो - धूली तदेवोद्धततममुत्कटं यत् अन्धकारं तेन बहुलं यत्र तस्मिन्, कातरनराणां नयनयोः हृदयस्य वा व्याकुलत्वं करोतीति तस्मिन् । विलुलितानि शिथिलतया चञ्चलानि उत्कटानि प्रधानानि यानि मुकु मस्तकाभरणानि तिरीयानि च तान्येव शिखरत्रयोपेतानि कुण्डलानि - कर्णाभरणानि उडदामानि - नक्षत्राभिधानाभरणानि तेषां उद्दामा उकटा या आटोपिका स्फारता यत्र । तथा प्रकटा या पताका महत्तरा उच्छ्रिता - उर्ध्वोकृता या, ध्वजा-लघुपताकाः, वैजयन्त्यो- विजयसूचिकाः पताकास्तथा चामराणि बालव्यजनानि चलन्ति यानि छत्राणि - आतपत्राणि तेषां सम्बन्धि यदन्धकारं तेन गम्भीरोऽलब्धमभ्यस्तस्मिन् । पुनः कीदृशः ? हयानां यत् हेषितं शब्दो हस्तिनां च यद् गुलुगुलायितं शब्दविशेषः, स्थानां घण Page #96 -------------------------------------------------------------------------- ________________ प्रश्नव्याकधकारगम्भीरे, हयहेसिय-हत्थिगुलगुलाइय-रहघणघणाइय-गाइकहरहराइय-अफाडियसीहनाया, छेलियवि अधर्मद्वारे रणज्ञान अदचादान vi0 वृत्तिः । घुटुक्कुट्टकंठगयसहभीमगजिए, सयराहहसंतरुसंतकलकलरवे, आसणियवयणरुद्दे, भीमदसणाधरोहगाढदडे, स- 2 कारकाः ॥ 45 ॥ 4 प्पहारणुज्जयकरे, अमरिसवसतिब्बरत्तनिदारितच्छे, वेरदिटिकुद्धचिट्ठिय-तिवलीकुडिलभिउडिकयनिलाडे, व-18-11 हपरिणयनरसहस्सविकमवियंभियवले ॥ वग्गंततुरगरहपहावियसमरभडा, आवडियछेयलाघवपहारसाधिता, घणोत्ति शब्दः-चीत्कारादिः, पदावीनां यत् हरह-रेत्ति शब्दकरणं, अस्फोटितकरणेन सिंहस्येव शब्दकरणं । छेलियत्ति सेंटितं सीत्कारकरणं, विघुष्टं च-विरूपघोषकरणं, उत्कृष्टं च उत्कृष्टनादकरणं आनन्दमहाध्वनिरित्यर्थः, कण्ठकृतशब्दश्च जगलागलाटशब्दः स एव भीमगर्जित-मेघध्वनियंत्र स तथा । सयराहत्ति-एकहेलया हसन्तां रुष्यन्तां अश्रूणि मुश्चन्तां कलंकलं. | तरवः शब्दो यस्मिन् तत्र । ईषत्स्थलीभवन् अश्रुभिर्विकृतवदनेन रौद्रो भीमो-भयङ्करः दशनैर्दन्तैः अधरोष्ठो दष्टो यैस्ते कर्म धारयस्सर्वत्र ततस्तेषां भटानां सत्पहारकरणेन दृढं गाद उद्यताः-प्रयत्नात् प्रवृत्ताः कराः यत्र तत्तथा । अमर्षवशेन-कोपवशेन । तीव्र-अत्यथै रक्ते-लोहिते निर्दारिते विस्फारिते अक्षिणी लोचने यत्र तत् । वैरप्रधाना दृष्टिः वैरदृष्टिस्तया-वैरबुदया-वैरभावेन आ ये क्रुद्धाश्चैष्टिताश्च तैत्रिवलीकुटिला-चलीत्रयवक्राः भ्रकुटिनयनविकारं ललाटे यत्र तत् तस्मिन् । तथा वधपरिणतानां-मारणा ध्यवसायवतां नरसहस्राणां विक्रमेण पुरुषाकारविशेषेण विजृम्भित-विस्फुरितं बलं-शरीरसामर्थ्य यत्र स तथा तत्र । वल्गन्तः परस्परं स्पर्शन्तो ये तुरङ्गा रथाश्च तैः प्रधाविता वेगेन प्रवृत्ताः ये समरभटाः संग्रामयोधास्ते तथा । आपतिताः योध्धुसुधताः छेका-दक्षा ॥ 45 ॥ 1 सविय. SSSSSSS Page #97 -------------------------------------------------------------------------- ________________ GESSAGE स्सयबाहुजुयलं मुकट्टहासपुवंतबोलबहुले ॥ फलफलगावरणगहिय-गयवरपत्थितदरियभडखल-परोप्परपलग्गजुगवित-विउसितवरासिरोसतुरिय अभिमुहपहरितछिन्न-करिकरविरंगितकरे, अबैनिसुद्धभित्रकालियपगलिय-रुहिरकंनभूमिकद्दमचिलिचिल्लपहे, कुच्छिदालियगलित-रुलिंतनिभेलंतंत-फरुफुरंत-'विगलमम्माहय-विकयगाढदिन्नपहारसमुच्छिंत-रुलंतवेभलविलावकलुणे, हयजोहभमंत-तुरग-उद्दाममत्तकुंजर-परिसंकितजण-नियुकच्छिन्नधयभग्गरहवरनसिलाघवप्रहारेण दक्षतापयुक्तघातेन साधिता-निर्मिता यैस्ते तथा ॥ समुसियत्ति समुच्छ्रितं हर्षातिरेकात् उर्वीकृतं-बाहुयुगलंभुजाद्वयं यत्र तत् । यथा भवति तथा मुक्ताट्टहासाः, कृतमहाहासध्वनयः फुरकुर्वन्तः पूत्कारं कुर्वाणाः सर्वत्र कर्मधारयस्ततस्तेषां यो बोल:-कलकलः स बहुलो प्रचुरो यत्र तस्मिन् । स्फुराः खेटकावरणफलकानि खेडकानि गृहीतानि यैस्ते तथा, गजवरान् । परिपुमतंगजान् प्रार्थयमाना हन्तुमारोढुं वा अभिलषमाणास्तत्र आसक्तास्तच्छीला । ये दृप्ता भटाः दुष्टयोधाः खलाः, परस्परं बल्गन्तो ये युद्धकलाविज्ञानगर्वितास्तैर्विकोसितवरासिभिः निष्काशितैः नवकरवालैः कृत्वा रोषेण-कोपेन त्वरितं-शीघ्रं आभिमुख्येन पहरणैः छिन्नाः-छेदिता ये करिकरा-हस्तिशुण्डा दण्डा यैस्तैर्व्यङ्गिताः-खण्डिताः कराः यत्र तस्मिन् । पुनः कीदृशे अपविद्धास्तोमरादिना सम्यग् विद्धा निश्चितं भिन्ना निर्मिनाः स्फाटिता-विदारिता ये तेभ्यो यत् मगलितं गलत् यत् रुधिरं हतेन कृतो यो भूमौ कर्दमः पङ्कस्तेन 'चिलीना पङ्कायमाना पन्थाना यत्र तस्मिन् । पुनः कीदृशे ? कुक्षौ दारिताः सन्तो गलितं 1 विभंगित 2 विषलाला इति भाषा. Page #98 -------------------------------------------------------------------------- ________________ मश्नव्याकरण ज्ञान vi0 वृत्तिः ॥ 46 ॥ रकरिकलेवराकिन्न - पतितपहरण - विकिन्नाभरणभूमिभागे, नचं तकबंध- पौर भयं करवायस - परिलेंतगिडमंडलभमंत-च्छायंधकारगंभीरे ॥ वसुवसुहविकंपितव्व पंचक्खपिडवणं परमरुहबीहणगं दुप्पवेसतरगं अभिवयंति संगामसंकडं परवर्ण महंता, अवरे pAikacorasa~dhA सेणावतिचोरवंदपागढिका य अडवीदेसदुग्गवासी कालहरितरत्तपीतसुकिल्ल-अरुधिरं श्रवन्ति रुन्तिवा - भूमौ लुठन्ति निर्देलितानि - कुक्षितो वहिःकृतानि सूत्राणि अंत्राणि उदरमध्यावयवविशेषाः येषां ते तथा फुरफुरायमाणाश्च विकलाश्च - निरुद्धेन्द्रियवृत्तयो ये ते तथा, मर्मणि हतो मर्मस्थानकघाती, विकृतो रागद्वेषादिना गाढ- उदग्र महारो येषां ते तथा, अतएव समुच्छिताः सन्तो भूमौ लुन्तो विहला - निस्सहांगा ये ते तथा । ततः कुक्षिदारितादिपदानां सर्वेषां कर्मधायस्ततस्तेषां विलापः - करुणोदयस्वरस्तेन कलुणं - दीनं यत्र तस्मिन् । पुनः कीदृशे ? हता ये योधाः भ्रमन्तो ये तुरगाः उद्दामा मत्ता ये कुञ्जरा - द्विपा: परिशङ्कितजनाश्च निब्बुका निर्मूलं कृत्सा छेदिता छिन्ना अर्द्धछिन्ना ये ध्वजाः केतवस्तादृशा भग्ना ये रथवराश्च यत्र तथा नष्टशिरोभि- च्छिन्नमस्तकैः करिकलेवरैईस्तिकलेवरैः दन्तिशरीरैराकीर्णाः - व्याप्तास्तादृशाः पतितप्रहरणाः- ध्वस्तायुधाः, विकीर्णाभरणा - विक्षिप्तालङ्कारास्तादृशाः भूमेः - पृथिव्याः भागा- देशा यत्र स तथा तस्मिन् सर्वत्र कर्मधारयः । नृत्यन्ति कबन्धानि शिरोरहित कलेबराणि प्रचुराणि यत्र स तथा भयंकारिणो ये वायसाः - काका, परिलिंत गिद्धति परिलीयमानगृद्धानां च यन्मण्डलं चक्रं भ्राम्यत् - सञ्चरत् तस्य या छाया तया यत् अन्धकारं तमः तेन गम्भीरो' लब्धमध्यो यः स तथा पुनस्तादृशे ? संग्रामे अपरे राजानः परधनगृद्धा अतिपतन्ति इति यदुक्तं तत् व्याख्यातं - अधर्मद्वारे अदत्तादान कारकाः सूत्र - 11 ॥ 46 ॥ Page #99 -------------------------------------------------------------------------- ________________ सचिंधपट्टबद्धा परविसए अभिहणंति ॥ लुद्धा घणस्स कज्जे रयणागरसागरं उम्मीसह स्समालाउलाकुलवितोयपोतकलकलेतकलियं, पायालसहस्वायवसवेगसलिल- उद्धम्ममाणद्गरयर यंधकारं, वरफेणपौरधवलपुलंपुलसमुट्ठियट्टहासं, मारुयविच्छुभमाणपाणिय, जलमालुपीलहुलियं, अविय समंतओ खुभियलुलियखोखुग्भमाण- पक्खलिय चलिय विपुलजल चक्क - अथ पूर्वोक्तमेव अर्थ संक्षिप्ततरेणाऽऽह -- वसवो देवा वसुधा - पृथ्वी विशेषेण कम्पिते घाते इव प्रत्यक्षमित्र साक्षादिव पितृवनं श्मशानतुल्यं अतएव रौद्रं दारुणं बीनकं प्रवेष्टुमशक्यं सामान्यजनस्येति गम्यं, अन्तर्मध्ये गमनं यस्य तदपि प्रविशन्ति परद्रव्यग्रहणार्थे । संग्रामसंकटं रणगहनं परधनमिच्छता पुरुषेण इति तात्पर्य, अपरे अन्ये राजानः राजन्यः पाइक्का द्वादशधा पदातयः चइअउरसमूहाः, सेनापतयः कीदृशाः चौरवृन्दमकर्षकाः तत्प्रवर्त्तका इत्यर्थः, अटवीदेशे यानि दुर्गाणि - जलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, श्यामनीलरक्त पीतशुकाः पञ्चवर्णा इति यावत् अनेकशतसङ्ख्या का चिह्नपट्टा बद्धा यैस्ते तथा, पर विषयान- परदेशान् प्रति अभिघ्नन्ति, लुब्धा - लोलुपाः धनस्य कार्ये द्रव्यकृते इत्यर्थः । रत्नाकरभूतो यः सागरः - समुद्रः तं प्रति अभिनित्य घ्नन्ति जनस्य पोतानिति सम्बन्धः । कीदृशं सागरं ? उर्म्मयो वीचयो महत् कल्लोलास्तत्सहस्राणां माला:- पङ्क्त्यस्ताभिराकुलो यः स तथा, आकुला - जलाऽभावेन व्याकुलितचित्ता ये वितोयपोताः - विगत जलयान पात्राः तद्वासिनः सांयात्रिकजनास्तेषां यः कलकलः कोलाहलं कुर्वाणास्तैः कलितो यः स तथा ॥ वितोयपदेन अस्य अपेयजलत्वमुपदर्शितं । पुनः कीदृशं ? Page #100 -------------------------------------------------------------------------- ________________ प्रश्नव्याक - | बाल - महानईवेगतुरियआपूरमाणगंभीर - विपुलआवस-चवलभममाणगुप्पमाणुच्छ लंत - पच्चोणियन्स - पाणियपधावियखरफरूस-पथंडबाउलियसलिल-फुहं तवीतिकल्लोलसंकुलं, महामगरमच्छ - कच्छ मोहार-गाह- तिमि -सुंसुमार-सावयसमाहयसमुद्धायमाणकपूरघोरपडरं, कायर जणहिययकंपणं, घोरमार संतं, महन्भयं भयंकरं, पतिभयं, पातालकलशास्तेषां सहस्राणि तैर्वातवशाद्वेगेन यत्सलिलं - जलधिजलं ' उद्धममाणं' उत्पाव्यमानं यत् उदकरजो - नीररेणुस्तदेव रजोंधकारं - धूलीतमो यत्र स तथा तं पुनः कीदृशं ? वर-प्रधान फेनो डिंडीरः प्रचुरो धवल:-- उज्ज्वलः पुलपुलत्ति निरन्तरं फुल्लित इव यः समुत्थितः प्रकटित स एव अट्टहासो यत्र तं, मारुतेन वायुना विक्षुभ्यमाणं- कम्पमानं पानीयं यत्र स तं पानीयं तथा जलमालानां -- नीरकल्लोलानां उत्पील:--समूहो हुलियत्ति शीघ्रो यत्र सस्ततः कर्मधारयः । तमपि चेति-समुच्चये तथा समन्ततः-सर्वतः क्षुभितं वायुना --व्याकुलितं लुलितं--तीरभुवि प्राप्तं खोखुग्भमाणं महामत्स्यादिभिर्भृशं व्याकुली क्रियमाणं प्रस्खलितं-निर्गच्छत् पर्वतादिभिरस्खलितं चलितं- स्वस्थानगमनप्रवृत्तं वेलमर्यादया, विपुलं विस्तीर्ण जलचक्रवालं- नीरवृन्दं यत्र तं । तथा महानदी - गंगादिनिम्नगास्तासां वेगैः त्वरितं यथा भवति तथा, आपूर्यमाणो य स तथा गंभीरविपुला विस्तीर्णा ये आवर्त्ताः पानीय भ्रमणस्थानरूपाः तेषु चपलं यथा भवति तथा, भ्रमन्ति संचरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छन्ति- उत्पतन्ति आकाशे उच्चलन्ति--उर्ध्वमुखेन प्रत्यवनिवृत्तानि वा अधःपतितानि, प्राणिभिर्भूतानि यानपात्राणि वा प्राणिनो यत्र तं प्रधाविता वेगतथा खरपरुषा - अतिकर्कशाः, प्रचण्डा-- रौद्रा व्याकुलितसलिला - विलोलितजला स्फुटन्तो- विदीर्यमाणा ये बीच पस्तरंगा लघवः कल्लोला 1 पोलो फोफस इति भाषा. 2 पाजरो इति भाषा 3 भमरा इति भाषा. रण ज्ञान vi0 [वृत्तिः S ॥ 47 ॥ | अधर्मद्वारे अदत्तादान कारकाः सू-11 ॥ 47 ॥ Page #101 -------------------------------------------------------------------------- ________________ उत्तासणगं, अणोरपारं, आगासं चेव निरवलंब, उप्पाइयपवणधणित-नोल्लिय उवरुवरितरंगरिय-अतिवेगवेगचक्खुपहमुच्छरंतं, कच्छइगंभीर-विपुलगज्जियगुंजिय-निग्घायगरुयनिवतितसुदीहनीहारि-दूरसुच्चंतगंभीरधुगुधुगंतसई, पडिपहरुभंत-जक्खरक्खसकुहंडपिसायरुसिय-तज्जायौवसग्गसहस्ससंकुलं, बहप्पाइयभूयं, विरचितबलिहोमधूवउवचारदिन-रुधिरचणाकरणपयत-जोगपययचरिय, परियन्तजुगंतकालकप्पोवम, महान्तस्तैः संकुलं व्याप्तं । महान्तः शरीरत्वेन ये मकराः मत्स्याः कच्छभाः ओजहारा जलजन्तुविशेषा, ग्राहास्तन्तुमत्स्याः, तिमयः-मित्स्याः , सुसुमाराश्च-यापदाकाराश्चेति द्वन्द्वं तेषां समाहताश्च परस्परेणोपहताः उद्धावन्तश्च-महाराय समुचिष्ठतो ये पूराः संघा:--समूहाः घोरा-रौद्राः ते प्रचुरा यत्र तं । पुनः कीदृशं ? कातरजनहृदयकम्पनशीलं, घोरं-रौद्रं यथा भवति तथा आरसन्तं शब्दायमानं महद्भयं अतएव भयकर एकार्थपदानि भयप्रतीति कारकानि उत्माबल्येन त्रासनकमकस्माद्भयकारकं अतएवातिमहत्वात् अनक पारं परतटआकाशमिव निरालम्ब नहि तत्र पतद्भिः किश्चिदालम्बनमाश्रीयते इति भावः । पुनः कीदृशं ? औत्पातिकपवनेन उत्पादजनितवायुना धणियत्ति अत्यर्थ, पणोल्लियत्ति नोदिताः-प्रेरिताः उपरि उपरि निरन्तरं पतन्तस्तरका:-- कल्लोलास्तेषां इस इव स्वभावेनैव भयमाप्त इव अतिवेगातिक्रान्तत्वात् विशेषेण यो वेगस्तेन चक्षुःपथं दृष्टिमार्ग पति आच्छादयन्तं विलोकयितुमशक्यं किं पुनस्तरीतुं, क्वचित् प्रदेशे गम्भीर-अलब्धमध्यं, विपुलं--विस्तीर्ण यत् गजित मेघध्वनिः गुञ्जितं -वाजिनविशेषो राजाकारं तद्वद्ध्वनियंत्र तथा निपातजनितध्वनियंत्र, तथा सुदीर्घ-अत्यर्थ निडादीवज्राघातवत् ध्वनियंत्र, दरे 11 देखा इति भाषा. Page #102 -------------------------------------------------------------------------- ________________ प्रश्नव्याक दुरंत महानईईईमहामीमदरिसणिज्ज, दुरणुचरं, विसमप्पवेस, दुक्खुत्तार, दुरासयं, लवणसलिलपुण्णं, a- अधर्मद्वारे रणशान सियसियसमूसिक्गेहि हत्थतरकेहिं वाहणेहिं आवैत्ता समुहमजोहणंति, गंतण जणस्स पोते ॥ भदत्तादान vi0 वृत्तिः मयमाणो गंभीरः सर्वत्र कर्मधारयः, धुगधुगिति धडपडेति शब्दो यत्र तत् । प्रतिपथं प्रतिमाम भन्तः स्खलमानाः यक्षराक्ष मकारकाः ॥ 48 ॥ सकूष्मांडपिशाचाः व्यंवरविशेषास्तेषां यत् प्रतिगर्जितं क्रीडाथै रुसितं रोषाज्जातं वातजातानि यानि उपसर्गसहस्त्राणि उपद्रव-2 6 सहस्रसंख्यानि च तैस्संकुलो वा यः स तं । बहूनि उत्पातिकानि भूतः प्राप्तो यस्स तथा तं वाचनान्तरे उपद्रवाऽभिभूतः । विरचितो बलिना-उपहारेण होमेन--अग्निकारिकया धृपेन उपचारो--देवतापूजा यैस्ते तथा, दत्तं-वितीण रुधिरं यत्र तत् , तथा तदर्चनाकरणे प्रयता ये ते तथा, योगेषु-प्रवहणोचितव्यापारेषु प्रयता ये ते तथा, विरचितं--निर्मापितं सांयात्रिकरित्यध्याहार्य । पर्यन्तयुगस्य-कल्पान्तकालस्य उपमारौद्रत्वात् यस्य स तं, दुःखेन प्राप्यते अन्तं परपारं यस्य तत् । महानदीनां--गंगादीनां पतिः प्रभुस्तं महान् भीमो रौद्रः अतएव अदर्शनीयं-द्रष्टुमयोग्यमदर्शनं यस्य स तं । दुःखेन आश्रीयते इति दुराश्रयस्तं, तथा दुःखेन । अनुचर्यते इति दुरनुचरस्त, लवणसलिलपूर्णत्वात् विषमः प्रवेशो यस्य स तं, दुःखेन उत्तरणं यस्य स परतटगमनं, दुःखेन आसाद्यते -प्राप्यते कातरजनैरिति, क्षारजलपूर्ण अस्यैव लवणास्वादत्वं, अन्ये विक्षुरसाः भिन्नरसास्तु षट् क्षीर-दधि-आज्य सुरेक्षवः इति ज्ञेयं, असिता:-कृष्णाः सिताः-श्वेताः संमृच्छिताः--उध्वींकता दूरादनुपलक्षणहेतोरिति सितासि. समुच्छ्तिकैः तादृशै ईस्ततरंगैर्गुणवृक्षवेगवद्भिः तादृशैर्वाहनकैः प्रवहणकैः तैः कृत्वा पूर्वोक्तं सागरं अतिक्रमित्वा समुद्रमध्ये 1 सढ इति भाषा. ॥ 4 ॥ Page #103 -------------------------------------------------------------------------- ________________ सन्दरदडकर्3इयकले बानपात्राणि । परेषां परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-णिगम -जणवय ते य धणसमिद्धे हणंति,धिरहिया य छिन्नलज्जा बंदिग्गाहगोग्गहे य गेण्हंति, दारुणमती णिकिवाणियं हणंति, छिंदंति गेहसंधि, निक्खित्ताणि य हरंति, धणधनबजायाणि जणवयकुलाणं णिग्घिणमती परस्स दवाहिं जे अविरया ॥ तहेव केई अदिन्नादाणं गवेसमाणा कालाकालेसु संचरंता चियकापनलियसरस-दरदडकर्3इयकलेवरे रुहिघ्नन्ति मारयन्ति गत्वा जनस्य-सांयात्रकलोकस्य, पोतान्-यानपात्राणि । परेषां द्रव्यान् हरन्ति ते परद्रव्यहराः, निर्गता । अनुकम्पा-दया येषां ते, परलोकं प्रति निरवकांक्षाः,ग्रामो वृत्त्या वृत्तः ग्रसति बुद्धयादि गुणान् इति ग्रामः,आकरा:-खन्यादीनां, | अष्टादशकररहितं नगरं, खेटं धुलिपाकार, कर्बट कुनगरं, मडम्बं सर्वतः सार्द्धद्वययोजनान्तर्गतग्रामवेष्टितं, द्रोणमुख-जलस्थलपथोपेतं, पत्तन-जलपथो रत्नभूमि, आश्रमस्तापसादीनां, निर्गमो व्यापारिजनस्थानं, जनपदो--देशः एतेषां द्वन्द्वः तान् धनसमृद्धान् घ्नन्ति--हन्यन्ते । कीदृशाः ? स्थिरहृदया तत्राऽदत्तादाने निश्चलचित्ताः छिन्ना-च्छेदिता लज्जा-त्रपा यैस्ते तथाविधाः बन्दिनां ग्राहं कुर्वन्ति गोग्रहांश्च गवादीनां ग्रहणं कुर्वन्ति । दारुणामतिर्येषां ते, निर्गता कृपा येषां ते निःकृपाः घ्नन्ति निजकान् जनानिति शेषः, छिन्दन्ति गेहसन्धि गृहाणां सन्धि इत्यर्थः, निक्षिप्तानि-भूमौ स्थापितानि अपि हरन्ति गृह्णन्ति. धनधान्यद्रव्यसमुदायानि, जनपदा-देशास्तेषां कुलानां लोकगृहाणां निघृणमतयः-निर्दयबुद्धयः परेषां द्रव्यादिग्रहणे एतादृशाः ये ते अविरता-असंयताः, तथैव केऽपि अदत्तादानं-अवितीर्ण परेषां द्रव्यं गवेषयन्तः कालः प्रस्तावः सन्ध्यादिः, अकालो मति निरवकांक्षा Page #104 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञान vi0 वृत्ति ॥ 49 ॥ रलित्तवयण-अखत-खातियपीतडाइणिभमंत-भयकरं-जंबुयक्खिक्खियंते, घुयकयघोरसद्दे, वेयालुट्टियनियुद्ध- अधर्मद्वारे कहकहितपहसित-बीहणकनिरभिरामे, अतिदुभिगंध-बीभच्छदरसणिज्जे, सुसाण-वण-सुन्नघर-लेणांत कारकाः रावण-गिरिकंदर-विसमसावयसमाकुलासु वसहीसु किलिस्संता, सीतातवसोसियसरीरा-दच्छवी निरयति-मूत्र-11 4 अनवसर-स्तेषु संचरणशीला अनुचितरूपोपयोगेषु भ्रमन्तः चितिकाचयः तासु प्रज्वलितानि सरसानि-रुधिरादिषु युक्तानि यानि । दर ईषत दग्धानि-भस्मीकृतानि कृष्टानि-आकर्षितानि तथाविधकार्ये आनीतानि मृतकलेबराणि यत्र तत्, एतावता श्मशाने सुवर्णपुरुषार्थे क्लिश्यमाना--अटव्यां वासमुपयान्ति धनार्थ इति भावः । रुधिरक्लिन्नवदनाभिः अक्षतानि-समग्राणि खादितानि भक्षितानि मृतकानां शरीराणि इति गम्यते, पीतानि शोणितानि याभिस्ता डाकिनीशाकिन्यादयो भ्रमन्त्यो यत्र तथा, भयंकराः ये जम्बूकाः--शृगालाः खिखित्ति शब्दं कुर्वाणा या शिवाविशेषा यत्र तत् । घुघुत्ति शब्दं कुर्वाणा चूका यत्र ॥ तत् , वैतालेभ्यो विकृतपिशाचेभ्यः उत्थित--संजातं संजातनियुद्ध-बाहुयुद्ध शब्दान्तरमिश्रं, कहकहत्ति कहकहायमानं यत् प्रहसितं-हसनं तेन बीहनक-भयानकं अतएव निरभिरामं अरमणीयमित्यर्थः । अतिशयेन दुर्गन्धो यत्र अतएव बीभत्सं दर्शनं 4 यस्य तत् । सर्वपदानां कर्मधारयः एतादृशं श्मशानं-पितृकाननं तस्मिन् याति, वने-कानने याति, शून्यगृहे याति धनार्थ, लयनानि शिलामयगृहाणि, अन्तरा ग्रामादीनां मध्यपथे, आपणाः हट्टाः, गिरिकंदरागिरिगुफास्तेषां द्वन्दः, विषमा-असदृशा अथवा विषेन मीयन्ते इति विषमा ये श्वापदा दुष्टजीवविशेषास्तैः समाकुला-सुव्याप्ता सुवसतिषु-वासस्थानेषु क्लिश्यन्त:-क्लेशं Page #105 -------------------------------------------------------------------------- ________________ रियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता, दुल्लहभक्खन्नपाणभोयणा, पिवासिया, झंझिया, किलता, मसकुणिमकंदमूलजंकिचिकयाहारा, उब्विगा, उस्सुया, असरणा, अडवीवासं उति ॥ बालसतसंकणिज्ज अयसकरा तकरा भयंकरा कस्स हरामोत्ति अज्ज दन्वं इति सामत्थं करेंति, गुझं बहुयस्स जणस्स कज्जकरणेसु विग्घकरा मत्तपमत्तपसत्तवीसत्यछिद्दघाती बसणन्भुदएसु हरणबुद्धी विगब्व प्राप्नुवन्ति, पुनः कीदृशाः? सितातपशोषितशरीराः, दृढछवीत्ति दग्धकान्तयः, नरकतिर्यग्भवेषु यानि संकटानि महपकष्टानिदाखानि सोढुं शक्यानि लघूनि तेषां यः संभारो बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि पापकर्माणि तानि संचिन्वन्तो बन्धन्तः, दुर्लभं-दुरापं यद्भक्षं मोदकाधशनं पानं मद्याआदिभोजनं पातरशनादि येषां, पिपासिता तृषिता-जातवृषः, बुभुक्षिताअनिवृत्तेच्छाः, क्लान्ता-ग्लानीभूताः सन्तः, मांसं जंगलं, कुणपः शवः, कन्दा-भूम्यन्तर्गता मूलानि तज्जातीय अधः स्थापितास्तेषां तानि वा, तदपि किञ्चित् स्वल्पमात्रं कृत आहारो यैस्ते त्था। उद्विग्नाः-उद्वेगवन्तः, उत्सुकाः-स्वभावत एव धैर्यरहिताः, अशरणाः- अत्राणा गृहवर्जिता वा, तादृशाः सन्तः अटव्यां वासं स्थान प्राप्नुवन्ति । ब्यालानां-दुष्टश्वापदानां यानि शतानि तैः शंकनीयं भुजङ्गादिभिर्भयंकर, तथा अयशस्करा-अकीर्तिभाजः-तस्कराचौराः भयकारिणः कस्य जनस्य धनं हरामो-गृह्णीमः । इति अमुना प्रकारेण इदं विवक्षितं अद्य अस्मिन्नहनि द्रव्यं-धनं अस्य गृह्णीमः, इति सामर्थ्य कुर्वन्ति-मन्त्रणां विचारयन्ति गुह्यं-रहस्य बहुकस्य जनस्य कार्यकरणशीलेषु प्रयोजनेषु विनंकराः अन्तरायकारः, मत्तो मद्यादिपानेन क्षीवः, 1 उप्पुया मू.प्र. Page #106 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः - ॥ 50 ॥ रुहिरमहिया परेति नरवतिमज्जायमतिक्कंता सजणजणदुगंछिआ सकम्मेहिं पावकम्मकारी असुभपरिणयाय दुक्खभागी 'निच्चाउदुहमनिछमणा इहलोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा ॥सु. 11 तव केइ परस्स दवं गवेसमाणा गहिता य हया य बद्धरुद्धा य तुरियं अनिधाडिया पुरवरं समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहार-निदय आरक्खिय-खरफरुसवयण-तज्जणगलच्छुल्लुच्छल्लणाहिं प्रमत्तो निद्रां प्राप्तः, प्रसक्ता द्युतादिव्यसनासक्ता वा, विश्वस्ता विश्वासभाजस्तान् प्रति च्छिद्रं अवसरं प्राप्य घ्नन्तीत्येवंशीला ये ते, तथा व्यसनाभ्युदयेषु हरणबुद्धयः किञ्चित्, विगत्ति का इव नाखरविशेषा इव लोहितेच्छवः पर्यटन्ति सर्वतो भ्रमन्ति, पुनः कीदृशाः नरपतिमर्यादायां अतिक्रान्ताः सज्जनजनेन विशिष्टलोकेन जुगुप्सिता नीन्दिताः असत्कर्मभिः अभिहिताः मेरिताः सन्तः, पापकर्मकारिणः पापधर्मानुष्ठायिनः, अशुभपरिणता अशुभचित्तपरिणामाः अशुभाशयाः अतएव दुःखभागिन्य इति व्यक्तः । नित्यंसदा आविलं सकालुष्यं आकुलं वा दुःखं - प्राणिनां दुःखहेतुः तथा अनिर्वृत्तिः - स्वास्थ्यरहितं मनो येषां ते, इह लोके एवं क्लिश्यमाना वधबन्धादिना, परद्रव्यहरणशीलाः नराः - मनुष्याः व्यसनशतसमापन्नाः कष्टशतं प्राप्ता इति व्यक्तं । परद्रव्यं गवेषमाणा - विलोकयन्तः । गृहोता - बद्धा राजपुरुषैर्हता यष्टिमुष्टयादिभिः, बद्धा - रज्वादिभिः, रुद्धा-संयमिताः त्वरितं शिवं अनिर्घाटिता न निष्काशिताः भ्रामिताः, पुरवरं नगरं समर्पिताः ढौकिताः, चौरग्राहाथ, चारभटाः शूराः, चाटुकाराः अथवा चारकवसतिप्रवेशिताश्रौराः तैः कल्पिताः प्रहाराः लकुटाकारवलितचीवरैस्ताडनानि । निर्दया निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपुरुष 1 निश्चाफल मू. प्र. 2 लाजमर्याद रहित इति भाषा. 3 लासरिया इति भाषा. 4 गोटीला इति भाषा. अधर्मद्वारे चौरिका फलं सू-12 ॥ 50 ॥ Page #107 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOMOM विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि ॥गोमिय्प्फार्दूम्न्न् निम्भच्छण-कडुयवदणभेसणगभयाभिभूया, अक्खित्तनियंसगा. मलिणदंडिखंडवेसणा, उक्कोडालंचपासमग्गणपरायणेहिं [ दुक्खसमुदी रणेहि] गोम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते ? ॥ / हडि-निगड-वालरज्जुय-कुदंडग-वरत्त-लोहसंकल-हत्थंदुय-बझपट्ट-दामक-णिक्कोडणेहिं अन्नेहिय एवमा दिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसयसमुदीरणेहिं संकोडमोडणाहिं बझंति मंदपुन्ना, संपुडकवाड-लोहपंटी वचनानि अतिकर्कशभणितानि तानि च तर्जनानि वचनविशेषा गलच्छलत्ति गलग्रहणं तया या उल्लच्छणा-अपवर्तना, ताभिर्मनसो विरुद्धचित्ताः चारकवसति-गुप्तिगृह प्रवेशिताः, किंभूतां तां naarkaavaasshshaaN| तत्रापि गुल्मिकस्य गुप्तिपालस्य सम्बन्धिनो ये प्रहारा:-धाता मनानि तापकारिणी nirbhaya'nIyA आक्रोशविशेषाः कटुकवचनानि तैर्वा भेषणकानि-भयजनकानि चरंति तैः पराभूताः पाठान्तरे एभ्यो यद्भयं तेन अभिभूताः, आकृष्टपरिधानवस्त्राः मलिनं कच्चरं दंडिवत् चारकवत् खण्डरूपं वसनं वस्त्रं येषां ते तथा, उत्कोटाः लञ्चया द्रव्यबहुत्वेन लश्चाः राजदेयद्रव्यं, पार्थ गुप्तिसमीपं तस्य मार्गणं गवेषणं तस्मिन् परायणैस्तत्परैः तादृशैओल्मिकभटैगुप्तिपालकैः विविधैरनेकमकारैः बन्धनैः कृत्वा किंतत् बन्धनं ? हड्डित्ति काष्टमयबन्धनं निगडानि लोहमयानि बालरज्जुका, कुदण्डकः काष्टमयपान्तरज्जुः वरत्रा चर्ममयरज्जुः, लोहसंकला-हस्तयोः उडुकं काष्ठमयबन्धनं देसकला, वर्धनपट्टा 1निवसणा प्र.1 सांकळी इति भाषा. 2 गवादिवालमयरज्जुरासि इति लोक भापा. 3 कोरडो इति भाषा. 4 अढील इति भाषा. Page #108 -------------------------------------------------------------------------- ________________ प्रश्नव्याक- जर-भूमिघर-निरोह-कूव-चारग-कोलग-जूय-चक्कविततबंधणखभालणउद्धचलणबंधणविहम्मणाहिय विहेड- अधर्मद्वारे रण ज्ञान यन्ता, अवकोडकगाढउरसिरबद्ध-उद्धपूरित-अशुभ परिणयाय-फुरंतौरकडगमोडणामेडणाहिं बद्धायनीससंता, vi0 वृत्ति चौरिका ॥ 51 ॥ चर्मपट्टिका दामकंपादसंयमनरूपं निःकोटनं बन्धनविशेषः तैर्बन्धनैः अन्यैरपरैः इत्येवमादिकैः गोल्मिकगुप्तिपालानां भांडोपकरणैः । मूत्र-12 गुप्तिकपरिकरविशेषैः, दुःखशतसमुदीरकैः दुःखोदीरणप्रवर्त्तकैः संकोचनं हस्तपादादीनां मोटनं गात्रादीनां अवनामनं तैः कृत्वा । बध्यन्ते । के मन्दपुण्याः संपुटं कोष्ठागारं कपाटं अररि लोहपारं लोहापट्टगृहं भूमिगृहं निरोधस्तेषु प्रवेशनं, कूपो जलभृतगर्ता चारको बन्दीगृहं, खाणुकाः कीलकाः, युपा, युगचक्राणि रथांगचितत्वं बन्धनं प्रमदितं बाहुजङ्घाशिरःसंयन्त्रणं स्तम्भास्फालनं IN आलिंगणं पुनः उर्ध्वचलनस्य यत् बन्धनं एतेषां पदानां सर्वत्र द्वन्द्वः विधर्माणः धर्महीनाः नराः विविधा या कदर्थना ता कदर्थनाभिः विहेडयंति,त्ति विहेठ्यमाना बाध्यमानाः संकोटितमोटिताः क्रियन्ते इति सम्बन्धः । अवकोटनेन अवोनयनेन वा गाढं-अत्यर्थ उरसि हृदये शिरसि-मस्तके च ये बद्धास्तेन तथा ते च ते उर्ध्वपूरिताः-श्वासपूरीतोकायाः उविस्थिता धल्या पूरिता वा पाठान्तरे अथवा उर्ध्वपुरीयत्ति अन्त्राणि स्फुरदुरःकटकाश्च-कम्पमानाः चक्षुःस्थला इति द्वन्दुस्तादृशा अशुभपरिणता अशुभाशयाः सन्तः किं प्राप्नुवन्ति पाठान्तरे उद्धपुरीय उरुकडगमोडणाहिं पाठः तत्र व्याख्यानं पूर्वपदे व्याख्यातं पुनः कीदृशाः 1 दडा इति लोकभाषा. 2 गळा दामणा इति भाषा. 3 भुहरु लोक भाषा. OMOMOMOMOMOM M // 51 // Page #109 -------------------------------------------------------------------------- ________________ सीसावेढउरुयावलचप्पडगसंधिबंधण-तत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडयतितनाव. णजायणाकारणसयाणि बहुयाणि पावियंता, उरक्खोडोकादिन्नगाढपेल्लण अढिकसंभग्गसुपंसुलीगा, गलकालकहै लोहदंडौरौदरवत्थिपरिपीलिता, मच्छितहिययसंचुण्णियंगमंगा, आणत्तीकिंकरेहिं, केति अविराहिय्ः। 4 स्फुरंतो दीप्यमानाः उरवो महत्तमा ये कटकामोटना गात्राणां तैः कृत्वा तथा बद्धाश्च सन्तो निःश्वासान् विमुञ्चतः । शिरोवेष्टनं उर्वोः जंघयोर्यत दारणं विदारणं ज्वालावत् ज्वलनं यः स तथा । पाठान्तरे उरुयावलत्ति तत्र उरूणां कायस्य च वलनं उरुकायांवलनं यथा भवति तथा च कपाटानां काष्ठविशेषाणां सन्धिषु-जानुकुप्रादिषु यद्वन्धनं तप्तलोहशलाकानां या शुचिकावत । तीक्ष्णानि यानि 'यंत्राणि तेषां कुट्टनानि अंगप्रवेशनानि ते। तैक्ष्णं काष्ठस्यैव विमाननानि कदर्थनानि मर्मस्थानपीडनानि क्षाराणि । है तिलपर्पटक्षारादीनि कटुकानि मरीचादीनि तिक्तानि निम्बादीनि तैः कृत्वा यत् नावणं तस्य दानं तदादीनि यानि यातनानां पीडोत्पादकानां कारणशतानि कदर्थनाहेतुशतानि बहकानि पाप्यमाणाः सन्तः । तथा उरसि वक्षसि खोडत्ति महाकाष्ठं तस्यादत्ता या वेदना तस्याः पेलणं प्रेरणं गाढपहरणं वा तेन अस्थिकानि-हड्डकानि तेन संभग्नानि । पंसुलिकानि पार्थास्थीनि येषां ते 4 तथा, गल इव बडिश इव घातकः स चाऽसौ कालकलोहदण्डकश्व-कालायसयष्टिः तेन कृत्वा उरसि-वक्षसि उदरे-जठरे वस्तौ-गुह्य । TA प्रदेशे पृष्टौ च पृष्ठे परिपीडिता ये ते तथा । मच्छित्ति मध्यमानं हृदयं येषां ते तथा संचूर्णितानि निशीर्णविशीर्णकृतानि अङ्गानि । 1 उरक्खाडा pra0 1 अग्राणि0 pra0 2 तांच्बु भाषा. Page #110 -------------------------------------------------------------------------- ________________ अधर्मद्वारे चौरिका सू-12 फलं प्रश्नव्याक- वेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेला वज्झपट्ट पाराइंछिव-कस-लत्तावरत्तनेत्त- रूण ज्ञान /प्पहारसयतालियंगमंगा, किवणा, लंबंत चम्मवणवेयणविमुहियमणा, घणकोटिमनियलजुयलसंकोडिय- vi0 वृत्तिः मोडिया य कीरंति, निरुच्चारा असंचरणा एया अन्ना य एवमादीओ वेयणाओ पावा पावेंन्ति । ॥ 52 ॥ येषां ते त्था। आज्ञा ग्राहितैः किंकरैर्यथादेशकारिभिः वैरिगणैरपराधिताः केचन इह चकारस्य छांदसत्वात् छकारादेशा यथा पुण्णस्स कच्छईत्यत्र अनपराद्धा एव केऽपि वैरिगणैः यमपुरुषसदृशैः रैरित्यर्थः, प्रकर्षेण हताः, तत्र नारकगतिसदृशचारकबन्धने ते अदत्तहारिणो मन्दपुण्या निर्भाग्याः चंडवेलाः चपेटाः, वर्धपट्टश्चर्मविशेषा पैट्टिका पागरा lohkushiivishessaa| छिवित्ति तक्षणलोहशस्त्रं । कषश्चर्मयष्टिका लत्ता-पाद दाम वस्त्रा कण्ठबन्धनं चर्ममयीमहारज्जुः वेत्रो जलवंशः तेषां द्वन्दः पभिर्ये प्रहारास्तेषां यानि शतानि तेस्ताडितानि अङ्गोपाङ्गानि येषां ते तथा । कृपणा दुःस्थाः तथा लम्बमानचर्माणि यानि अगानिक्षतानि तेषु या वेदना। पीडा तया विमुखीकृतं चौर्याद्विरतं मनो येषां ते त्था। घनेन-अयोमयेन मुद्गरेण कुट्टनं, येषां ते तथा निगडयुगलेन श्रृखलाद्वयेन संकोटिताः संकुचिता मोटिताश्च-भग्नांगा येषु ते क्रियन्ते इति पदं किङ्करैः सह योज्यं तैः कीदृशास्ते क्रियन्ते निरुच्चाराः निरुद्धपुरीपोत्सर्गाः अविद्यमानसंचरणा वचनोच्चारेणाऽपि किं पुनर्निर्गमनायेति । एता व्यावर्णिता अन्या अपि 1 प्रत्यन्तरे नास्ति 2 पाशा इति भाषा. 3 नीकोर वंश इति भाषा. ॥ 52 ॥ Page #111 -------------------------------------------------------------------------- ________________ अदन्तिंदिया वसट्टा, बहुमोहमोहिया, परधणंमि लुद्धा, फासिंदियविसयातिव्वगिद्धा, इत्थिगयरूवसद्दरसगंधइट्ठरतिमहितभोगतण्हाइया, य धणतोसगा, गहिया य जे न्र्ग्न्ना। पुणरवि ते कम्मदुव्वियद्धा उवणीया रायकिंकराण तेसिं वहसत्थगपाढयाणं, विलौलीकारकाणं, लंचसयगेण्हगाणं, कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाण, बहुविहालियसतजंपकाणं, परलोकपरम्मुहाणं, निरयगोतगामियाणं तेहि य आणत्तजीयदंडा %E5 एवमादिकाः-एवं प्रकाराः वेदनाः-दुःखत्वेन वेद्यरूपाः पापाः-पापफलभूताः पापकारिणो वा प्राप्नुवन्ति । अदमितानि इन्द्रियाणि येषां ते अदान्तेन्द्रिया वशवर्तिनः विषयपारतन्त्र्येण पीडिताः वशार्ताः बहुमोहमोहिताः प्रचूराज्ञान-मूढाः, परेषां यत् । धनं तत्र लुब्धाः-गृद्धाः, स्पर्शनेन्द्रियविषये स्त्रीकलेवरादौ तीव्र-अत्यर्थ गृद्धाः-अध्युपपन्ना येते त्था। स्त्रीगता ये रूपशब्दगन्धरसाः । तेषु वांछिता या रति तथा स्त्रीगत एव मोहितः-ईप्सितो यो भोगो निधुवनं तयोः या तृष्णा-आकांक्षा तया अर्दिता बाधिता, तथा, धनेन तुष्यन्ति ते धनतोषकाः तथा स्तेनाश्चौराः तत्कर्मस्तैन्यं तेन कृत्वा यद्धनं तेन तुष्टहृदयाः, गृहीताश्च राजपुरुषरिति गम्यते ये केचन मान्व्स्मूहाः। पुनरपि ते कर्मदुर्विदग्धाः कर्मसु-पापक्रियासु विषये फलपरिज्ञानं प्रति दुर्विद्ग्धाः। उपनीताः ढौकिताः केषां राजनराणां अर्पिताः ये निर्दयादिधर्मयुक्तास्तेषां, तथा वधशास्त्रपाठकारिणां, विटपोल्लकनृणां विटला न्यायवर्जिता तत्कारणभूतानां लश्चाशतग्राहकाणां । कूट-मानादीनामन्यथाकरण कपट-वेषभाषादिना वैपरीत्यकाणं माया-विप्रतारणं निकृतिः-बुद्ध्यात्मदोषप्रच्छादनार्था एतासां यदाचरणं प्रणिधिना वञ्चनं तत्र विशारदा दक्षाः येते तथा तेषां बहुविधं बहुप्रकारं यत् अलीकशतं-मिथ्याभाषणं तत्प्रतिजल्पकानां A4% Page #112 -------------------------------------------------------------------------- ________________ अधर्मद्वारे चौरिकाफलं sU012 प्रश्न व्याक, तुरियं उग्घाडिया पुरवरे सिंघाडग तिय-चौ-चच्चर-चउम्मुह-महापहपहेसु वेत्तदंडलौडकट्ठलेहु-पत्थर- रण ज्ञान-3 पणालि-पणोल्लि-मुट्ठिलया-पादपण्हि-जाणु-कोप्पर-पहारसंभग्गमहियगत्ता, अट्ठारसकम्मकारणा, जाइयंग- वि. वृत्तिः परलोकपराङ्मुखानां नरकगतिगामिकानां तैश्च राजपुरुषैः आज्ञप्तं-आदिष्ट 1दुष्टनिग्रहविषयगोचरेण दण्डः प्रतीतः जीतदण्डो वा रूढदंडो जीवदण्डो वा-जीवितनिग्रहलक्षणो वा येषां ते । तथा त्वरितं शीनं उद्घाटिता:-प्रकाशिताः पुरवरे शृङ्गाटिकादिषु वा ये ॥ 53 ॥ ते तत्र शृङ्गाटकं, त्रिकरथ्यामीलनस्थानं त्रिकोण, चत्वरं चतुरथ्यामीलनस्थानं, चच्चरं-रासमण्डलस्थानं गायकानां, चतुर्मुखं तथा विधदेवकुलिकादि, महापथो राजमार्गः, पन्थाः-सामान्यमार्गः किंविधाः सन्तः? वेत्रं- रज्जुः दंडो-लकुटः काष्ठं लेष्ठु मृक्तिकामयदढखंडः, प्रस्तरः पाषाणः, पणाल्लित्ति प्रकृष्टा शरीरप्रमाणा नाली दीर्घतरा यष्टिः पणोल्लिका ताडनदण्डः, मुष्ठिः-संपिण्डिताङ्गलिहस्तः, अश्वभ्रमणमत्रतो रज्जुग्रहणार्थ । पाणिः-पदपश्चाद्भागः, जानु:-कोपरः, कूणिका एभिर्यैः प्रहारास्तैः सभग्नानि-मर्दितानि मथितानि वा विलोडितानि गात्राणि येषां ते तथा । अष्टादशकर्मकरणात्-अष्टादशचौरप्रसूतयः तासां लक्षणमिदं प्रज्ञाप्यते । चौरः1 चौरापको 2मन्त्री 3, भेदज्ञः4 कान्न्क्क्र्यी|अन्न्द्ः6 स्थानद 7shcaiv,चउर्ःस्प्त्विध्ःस्मृत्ः॥1॥त्त्र् काणकक्रयीति कोऽर्थः बहुमूल्यं वस्तु चौरानीतं काणकं-हीनं कृत्वा स्वल्पमूल्येन गृह्णाति स काणकक्रयीति । तत्र अष्टादशप्रसूतियथा भलनं 1 कुशलं 2 तर्जा 3, राजभागो' 4 वलोकनं 5 / अमार्गदर्शनं 6 शय्या 7, पदभङ्ग 8 स्तथैव च ॥ 1 ॥ विश्रामः9 पादपतन 1. मासनं 11 गोपनं 12 त्था। खण्डस्य खादनं 13 चैव, त्थाऽन्य्न्माह्राजिक्म्14॥2॥ पद्या'15 उयु 16दक 17 रज्जूनां 18, प्रदानं ज्ञानपूर्वकं । एताः प्रसूतयो ज्ञेयाः, अष्टादश मनीषिभिः ॥ 3 ॥ 1 नीतं दुष्टनिमहविषयगोचरितं 1 राहु इति भाषा ॥ 53 ॥ Page #113 -------------------------------------------------------------------------- ________________ मंगा, कलुणा, सुक्कोट्टकंठगलकतालुजीहा, जायंता, पाणीयं विगयजीवियासा, तण्हादिया, वरागा तंपिय ण लभंति वज्झपुरिसेहिं निधाडियंता? तत्थ य खरफरुसपडहयद्वितकूडग्गह-गाढरुट्ठनिसहपरामुट्ठा, वज्झकरकडिजुयनियत्या, सुरत्तकणवीरगतत्र भलनं न भेतव्यं भवता अहमपि तद्विषये भलिस्यामीत्यादिवचनैः चौरस्य प्रोत्साहनं 1 कुशलं-मुखदुःखपृच्छा 2 ता-हस्तादिभिश्चौराणां संज्ञाकरण 3 'राजभागाऽप्रदानं 4 अवलोकनं-हरतां चौराणां दर्शितानामप्युपेक्षा 5 बुद्ध्या चौराणामुन्मार्गादिदर्शनं 6 चौराणां शय्यादानं पदभङ्गः-खात्रमुखे पशुप्रचारादिनाटतथैव विश्रामणं9पादपतनं10आसनदानं11गोपनं वार्तादिना तत्करणाच्छादनं 12खण्डखादनं मण्डकादिभक्तदानप्रयोगः13माहाराजिकं लोकप्रसिद्धया परराष्ट्रे गत्वा विक्रयः142पद्या मार्गदानं 15 अनिदानं 16 उदकदानं 17 पश्वादिबन्धनार्थ रज्जुप्रदानं 18 चौर इति ज्ञात्वा यत्पदानं तत् ज्ञानपूर्वकमिति चौरप्रसूतयः तैः कारणैर्हेतुभिः कृत्वा श्यापिता-कदर्थिताङ्गोपाङ्गाः बाहूरुपृष्टि-उर-उदर-शिरः प्रभृतीन्यङ्गानि अङ्गुल्यादीनि उपाङ्गानि कचश्मश्रु-अंत्र-वसाप्रभृतीनि अङ्गोपङ्गानीति ज्ञेयं राजपुरुषैरिति गम्यं । कलुणा-करुणा दीनत्वेन वा कलुणा पापेन मलिनाः, शुष्कौष्ठगलतालुजिह्वाः, याचमानाः पानीयं-नीरं विगतजीविताशाः, तृष्णार्दिताः-पिपासापीडिताः, वराकादीनां तदपि नीरमात्रमपि न लभन्ते । पुनः कीदृशाः वध्येषु नियुक्ता ये पुरुषाः वध्या वा पुरुषा येषां तैः निर्धाब्यमानाः प्रेर्यमाणाः, तत्र च धाडनेन खरपुरुषोऽत्यर्थ यः कठिनः पटहको-डिंडिमकः तेन प्रचलनार्थ पृष्ठदेशे घट्टिताः प्रेरिता येते, कूटे ग्रहः कूटग्रहत्वैनससलोप्तृधनाकिंतेन गाढा-अत्यर्थ ये रुष्टास्तैनिःभृष्टं 1 दाणचोरी इति भाषा 2 पर्व उष्णजलतैलादि तस्य दानं प्रत्यन्तरे 3 कम्पिता क प्रतौ 4 रांकडा इति भाषा Page #114 -------------------------------------------------------------------------- ________________ सू-12 13हिय-विमुकुलकंठेगुण-वज्झदूतआविद्धमल्लदामा,मरणभयुप्पण्णसेदआयतणेहुत्तुपियकिलिन्नगत्ता,चुपणगुंडियस- र प्रश्न व्याकन रण ज्ञान-18 रीर-रयरेणुभरियकेसा,कुसुमगोरवन्नमुद्धया [कुसुंभगोकिन्नमुद्धया]छिन्नजीवियासा,घुन्नंत्ता,वज्झपाणपीया, तिलं चौरिकाफलं vi0 वृत्तिः । तिलं चेव छिन्जमाणा, सरीरविभिन्तलोहिओलित्तकागणिमंसाणि खावियंता,पावा,खरकरसएहिं तालिजमाणदेहा, मा वातिकनरनारिसंपरिखुडा, पेच्छिज्जंता य नागरजणेण बज्झनेवत्थिया पणोजंति नयरमज्झेण किवणकलुणा, a॥54॥ अपगतधनं यथा स्यात्तथा परामृष्टा-गृहीता ये ते तथा कर्मधारयः सर्वत्र । वध्यसम्बन्धिनी यत्करकटीयुगं वस्त्रयुगलं तन्निवसिताः-परिहिताः, तथा सुरक्तकणवीरैः--कुसुमविशेषैः ग्रथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव कण्ठेगुणः knntthsuutrsdRshmityrthH| वध्यदूतमिव इत्यर्थः आविद्धं-परिहितं माल्यदाम-कुसुममाला येषां ते। मरणभयात् उत्पन्नो यः स्वेदस्तेन आयतमाऽऽयामवद्यथा भवति तथा स्नेहेन उत्तुपितानीव स्नेहितानीव क्लिन्नानि चाईकृतानि गात्राणि येषां ते तथा! चूर्णेनाऽङ्गारादीनां भसना गुण्डितं शरीरं येषां ते तथा । रजसा-वातायनस्थेन रेणुना धूलीक्षेपणेन भरिताः केशा येषां ते तथा । कुसुमवत् गौरवर्णमुर्द्धजाः कुसुमं गौरवणं यथा स्या त्तथा, उद्धताः पापकर्मणा उत्कटाः छिन्ना छेदिता जीवितव्यस्य आशा यैस्ते तथा, घूर्णमानाःभयविह्वलत्वात्, वध्याः हन्तव्या एव प्राणा एव प्रीताः-सन्तुष्टभावेन येषां ते, तिलंतिलं छिजमाणा इति व्यक्तं । शरीराद्विकृतानि लोहितावालिप्तानि रक्तलिप्तानि यानि काकिणीमांसानि-श्लक्ष्णखण्डपिशितानि तानि खाद्यमानाः पापाः-पापिनः, खरकरशतैः श्लक्ष्णपाषाणभृतात-चर्मकोशकविशेषैः स्फुटितवंशशतैर्वा ताड्यमानदेहाः, वातो रोगो येषां ते वातिकाः, अनियन्त्रिता इत्यर्थः तैनरनारीभिः समन्तात् परिवृताः, प्रेक्ष्यमाणाश्च दृश्यमानाः नागरिकजनेन, वध्यनेपथ्यं-घातयोग्यवस्त्रं येषां ते वध्यनेपथ्यकाः,प्रणोद्यन्ते-नीयन्ते नगरमध्येन-संनिवेशमध्यभागेन GALACHCHCHACHESCANCSCHOCO Page #115 -------------------------------------------------------------------------- ________________ त्ताणा, असरणा, अणाहा, अबंधवा, बंधुविप्पहीणा, विपिक्खिता, दिसोदिसिं मरणभयुब्बिग्गा, आघायणपडिदुवारसंपाविया, अधन्ना, सूलग्गविलग्गभिन्नदेहा, ते य तत्थ कीरंति परिकप्पियंगमंगा उल्लंबिर्जति रुक्खसालासु, केइ कलुणाई विलवमाणा, अवरे चौरंगधणियबद्धा पव्वयकडगा पमुच्चंते दूरपातबहुविसमपत्थरसहा, अन्न य गयचलणमलणयनिम्मदिया कीरंति, पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहिं, केइ उक्त्तकन्नोहनासा, उप्पाडियनयणदसणवसणा, जिभिदियकृपणानां मध्ये करुणाः कृपणकरुणाः अत्यन्तं करुणा इत्य्र्थ्ः। अत्राणा अनर्थप्रतिघातकाऽभावात, अशरणाः-गतस्वामिनो अगृहा वा, | अनाथाः-योगक्षेमकारिरहितत्वात्, अबान्धवाः-अहितकारित्वात् बान्धवैविरहितत्वात् बन्धुभिः प्रहीणाः, विप्रेक्ष्यमाणाः पश्यन्तः एक- | स्या दिशः सकाशात् अन्यां दिशं पलायनायेति शेषः । मरणभयेन उद्विग्नाः ये ते तथा, आघातनस्य-वध्यभूमिमण्डलस्य प्रतिद्वारमेव समापिता येते तथा, अधन्याः-क्षतसुकृतयः शूलिकाया अग्रं प्राप्तं शूलिका तसिन् विलग्नः प्रोतः तेन भिन्न-दारितं देहं येषां ते, तत्र आघातने क्रियन्ते ते कीदृशाः ? क्रियन्ते राजपुरुषैरित्याहू-परिकल्पिताङ्गोपाङ्गाः च्छिन्नावयवाःपुरुषैरित्याह-उल्लम्ब्यन्ते वृक्षशाखासु, केपि-केचन करुणानि वचनानि हे तात! मातेत्याक्रन्दखरं विलपवन्तः तथा, अपरे पुनःचतुष्काङ्गेषु हस्तपादलक्षणेषु धणियं-गाढं बद्धा येते, पर्वतकटकात-भृगोः मुच्यन्ते दुरापातं-पतनं बहुविषमप्रस्तरेषु-अत्यन्तविषमपाषाणेषु सहन्ते ये तथा,अन्येऽपिपुनः गजचलण-करिचलणमलनेन ताड्यन्ते तथा, पुनः कीदृशाः क्रियम्ते? निर्मर्दिता-दलिता ये ते तथा, पुनः कीदृशाः क्रियन्ते ? पापकारिणश्चौर्यविधायिनः अष्टादशस्थानेषु खण्डिता येते, ते च क्रियन्ते? कैरित्याहा~ कुण्ठ-भग्नधारकुठारेण तीक्ष्णैतिभिः शस्त्रै!त्य Page #116 -------------------------------------------------------------------------- ________________ & सू-12 प्रश्नव्याक- छिया, छिन्नकन्नासरा पणिजंते छिजन्ते य, असिणा निब्बिसया छिन्नहत्थपाया पमुच्चंते, जावज्जीवबंधणा य अधर्मद्वारे रण ज्ञान- कीरंति, केइ परदब्वहरणलुद्धा, कारग्गलनियलजुयलरुद्धा, चारगावहतसारा, सयणविप्पमुसा मित्तजणनिरक्खि-13/चौरिकाफलं vi0 वृत्तिः या, निरासा, बहुजणधिकारसद्दलज्जायिता [अलज्जाविया] अलज्जा, अणुबद्धखुहा, पारद्धा, सीउण्हतण्हवेयण दुग्घघट्टिया, विवन्नमुहविच्छविया, विहलमलिनदुब्बला, किलंता, कासंता, वाहिया य आमाभिभूय गत्ता. ॥ 55 ॥ न्तवेदनोत्पद्यते इति, मुंडेति पदं कुण्ठवाचकं केपि च उत्कीर्णा कृन्ताः च्छिन्नाः कौष्ठनासाः, च्छिन्नश्रवणदशनच्छदघाणाः, उत्पाटितानि नयनदशनवृषणनि जिह्वा-रसना आञ्छिता-आकृष्टा, च्छिनौ कौं शिरश्च शिरा वा-नाड्यो वा येषां ते तथा, प्रणीय हन्ते आघातस्थानमिति गम्यन्ते, च्छिद्यन्ते असिना-खड्नेन तथा निर्विषयाः-देशान्निष्काशिताः, च्छिन्नहस्तपादाश्च प्रमुच्यन्ते-राज किङ्करस्त्यज्यन्ते, तथा यावजीवं बन्धनाश्च क्रियन्ते । केचित् अपरे के इत्याह ? परद्रव्यहरणलुब्धा इति प्रतीतं, कारार्गलया-चारकपरिपेन निगडयुगलैश्च रुद्धाः-नियन्त्रिता ये ते तथा, चारके-गुप्तौ किंविधाः सन्तः इत्याह ? हृतसाराः-खकीया ज्ञातयस्तै रहिताः, मित्रजनैः निराकृता-धिकृता इत्यर्थः, अतएव निर्गताशा:-अप्राप्तेष्टफलाः, बहुजनधिक्कारशब्देन लजापिताः-प्रापितलज्जा ये ते, परं अलजा-विगतलजा धृष्टत्वात् पापं नैव मुञ्चन्तीत्यर्थः, अनुबद्धक्षुधा-सततं बुभुक्षया प्रारब्धा-अभिभूता अपराद्धा वा शीतोष्णपिपासावेदन ॥ 55 ॥ या दुर्घटितघट्टिताः दुराचारैघट्टिताः चेष्टासजाः, विवर्णाः-श्यामिकायुक्तमुखाः, विगतच्छवि-शरीरत्वग् येषां ते तथा, विफला अत्र अनिष्टफला मलिना-मलिमसाः दुर्बला-असमर्थाश्चेति, क्लिश्यमानाः, तथा किंभृताः? काशरोगविशेषेण कुत्सितशब्दं कुर्वाणाः तथा स्पर्शमानाः पापकर्मभिःव्याधिता:-संजातकुष्ठादिरोगाः,तथा आमेन-अपक्वरसेन अभिभूतानि गात्राणि येषां ते,रसमूलाश्च व्याध्य्ः। Page #117 -------------------------------------------------------------------------- ________________ परूढनहकेसमंसुरोमा छगमुत्तमि णियगंमि खुत्ता ॥ तत्थेव मया अकामका, बंधिऊण पादेसु कड्ढिया खाइयाए छढा, तत्थ य विग-सुणग-सियाल-कोल-म॥ जार चंडसंदंसगतुंडपक्खिगण-विविहमुहसयलविलुत्तगत्ता, केइ विहंगा, केइ किमिणा य कुहियदेहा, अणिट्ठव यणेहिं सप्पमाणा, सुटु कयं जं मउत्ति पावो तुट्टेणं जणेण हम्ममाणा, लज्जावणका च होंति सयणस्सविय। दीहकालं मया संता, पुणो परलोगसमावन्ना नरए गच्छंति निरभिरामे अंगारपलित्तककप्प-अच्चत्थसीतवेदण प्ररूढानि-वृद्धि प्राप्तानि अनिबद्धानि संस्काराभावात् नख-केशश्मश्रु-कूर्चरोमाणि येषां ते, छगं-पूरीष मूत्र-प्रस्रावस्ते खकीये तसिन निक्षिसा-निमग्नाः तत्रैव चारकबन्धने मृता अकालमरणे न तदभिलाषात्, तसात् चारकबन्धनात् कर्षिता रज्ज्वा पादौ बन्धयित्वा निष्काशिताः, 'खातिकायां प्रक्षिप्ताः, तत्राऽपि वृकाः, शूनकाः, शृगालाः, कोला-महदंदिराः, मार्जाराः तेषां वृन्दं तस्य सन्दंशकतुण्डपक्षिगणस्य कृपारहितकादिभिः खण्डशः कृता इत्यर्थः, विविधमुखशतैः विलुप्तानि खुरखुरेति कृत्वा भक्षितानि गात्राणि येषां ते तथा । केपि विहङ्गाः गृध्रश्येनादयः, केऽपि कृमिवन्तो कुथितदेहाः जीवन्त एव विनष्टशरीराः, अनिष्टखरपुरुषवचनैः 3शा प्यमानाः, कथमित्याह ? सुष्टु सम्यकृतं अस्य कदर्थनं यतो हेतोः अयं मृतो मारितोवा, एषः पापः-पापात्मा, तुष्टेन जनेन हन्यमानाः, अयं पापो मारणीय एवेति तुष्टत्वं लजापनका-लज्जावहा भवन्ति, न केवलं अन्येषां किन्तु स्वकीयसम्बन्धिकुटुम्बजनस्यापिदीर्घकालं यावत् कुलांगाराः मृताः सन्तोऽपि पुनः परलोकं समापन्नाः--परभव प्राप्ता अपि नरके निर्गतरमणीये-अमनोज्ञे एवेत्यर्थः, 1 खाई इति लोकभाषा 2 वरगडा इतिभाषा 3 श्रापा इति लोकभाषा 4 लजुयाला इति लोकभाषा कुललज्जा मा हार इति भाषा Page #118 -------------------------------------------------------------------------- ________________ -अस्साउदिन्नसय-तदुक्खसयसमभिदुते । ततोवि उव्वटिया समाणा पुणोवि पवजंति तिरियजोणिं, तहिंपि प्रश्नव्याक-8 163अधर्मद्वारे निरयोवमं अणुहवंति वेयणं, ते अणंतकालेण जति नाम कहिंवि मणुयभावं लभंति णेगेहिं णिरयगतिगमण-तिरण ज्ञान चौरिकाफलं vi0 वृत्तिः । रियभवसयसहस्सपरियट्रेहिं ॥ sU012 तत्थविय bhamaMta'NAriyA नीचकुलसमुप्पण्णा आरियजणेवि लोगबज्झा तिरिक्खभूताय अकुसला काम्भोग्॥56॥ तिसिया जहिं निवंधति निरयवत्तणिभवप्पवंचकरणपणोल्लिया पुणोवि संसार(रा)वत्तणेममूले धम्मसुतिविवज्जि पुनः कीदृशे ? अङ्गारः-धूमज्वालारहितवह्निः तत्प्रदीपकल्पं तत्तुल्यस्तदुपमो यः पुनः कीदृशे ? अत्यर्थ शीतवेदना-हिमकालोद्भवशीतस्य वेदना तेन रूद्धोत्श्वासनिःश्वासकर्मणा तेभ्यः उदीर्ण प्रगटीभूतं यद् दुःखशतं तैः समभिभूतः-उपद्रुतो यः स तसिन्. ततः नरकात् उद्भूताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि तत्र गताऽपि नरकोपमा वेदनां अनुभवन्ति पूर्वोदितां एव वेदनां अदत्तग्राहिणः । ते पुनः अनन्तकालेन यदि कदाचित् नाम निश्चितं कथमपि महता कष्टेन मनुष्यभावं लभन्ते-प्राप्नुवन्ति,न एकेषु किंतु अनेकेषु भवेषु निरयगतौ यानि गमनानि तिरश्चां ये भवास्तेषां शतसहस्रसंख्यापरिवर्तन-भ्रमणं तेषु अतिक्रान्तेषु सखिति ग्म्य्ते। तत्रापि भ्रमन्तो ये (मनुजत्वलाभे) लाभा भवन्ति तानाऽऽह-अनार्याः-शक-यवन-बर्बरादयः, किंभूताः? नीचकुलसमुत्पन्नाः आर्यजनेऽपि मगधादौ समुत्पन्ना इति शेषः, तत्रापि लोकबाह्या-जनवर्जनीया भवन्ति, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, निर्विवेकत्वात् अकुशलास्तत्त्वे ॥ 56 ॥ षु अनिपुणाः कामभोगेषु दृषिता इत्यर्थः, नरकादिप्रवृत्तौ यदि मनुजत्वं लब्धं यस्मिन् समनुजत्वेऽपि निबन्धन्ति-चिन्वन्ति, नरकमार्गे एव भवप्रपञ्चकरणेन तत्रैव गमनहेतुकारणतःमृगापुत्रवत् जन्मप्राचूर्यकरणतः प्रणोदिताःप्रेरिताः पापकर्मभिरिति शेषः, अत्र पणो Page #119 -------------------------------------------------------------------------- ________________ * * * या अणज्जा कूरा मिच्छत्तसुतिपवन्ना य होंति एगंतदंडरुइणो वेढेता कोसिकारकीडोब्व अप्पगं अट्ठकम्मतंतुघणबंधणेणं एवं नरगतिरियनरामरगमणपेरंतचकवालं जम्मजरामरणकरण-गम्भीरदुक्खपखुभियपौरसलिलं, संजोगवियोगवीचीचिंतापसगपसंरिय-वह-बंधमहल्लविपुलकल्लोलकलुणविलवित-लोभकलकालतबोलबहुलं, अल्लित्ति तत्प्रवर्तकानि करणानि अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः आर्षत्वात् । पुनरपि संसारो भवति तदेव निमी-मूलधननिमित्तं । येषां तानि दुःखानीति भावः मूलानि तानि तथा कर्माणीत्यर्थः, तानि बध्धन्तीति स्त्त्क्ः। इह चमूलाई इति वाच्ये मूल इति उक्तं,प्राकृतत्वेन लिङ्गव्यत्ययः ते कीदृशाः सन्तो बध्नन्ति धर्मश्रुतिविशेषेणवर्जिताः, योगेऽपि अनादरपरा, मत्सरग्रस्तत्वात्, वर्जिता-धर्मशास्त्रविकलाः, अनार्या आर्येतराः, क्रूराः जीवोपघातदेशकत्वात्, पुनः कीदृशाः ? मिथ्यात्वप्रधाना-विपरीततत्त्वोपदेशकाः श्रुतिः-सिद्धान्तस्तां प्रपन्नाः--अभ्युपगतास्ते कीदृशाः भवन्ति? एकान्तदण्डरुचयः-सर्वथा हिंसनश्रद्धाः, ते किं कुर्वन्तो वेष्टयन्तः ? कोशिकाकारकीट । इव आत्मानं अष्टकर्मलक्षणैस्तन्तुभिर्यत् धन-निबिडं बन्धन-दमनं तेनेत्यर्थः, एवं अनेन आत्मनः कर्मभिर्बन्धनेन नरकतिर्यग्-म- | नुष्य-देवगमनेन यद्गमनं गत्यादिप्ररूपणं तदेव पर्यन्तचक्रवालबाहा-परिधिर्यस्य स तं संसारसागरं भ्रमन्तीति सम्बन्धः । जन्मजरा-मरणकारणानि-साधनानि यस्य तं, तच तद्गम्भीरं दुःखं च तदेव प्रक्षुभितं-संचलितं प्रचुर सलिलं यत्र त्ण्। तथा संयोगवियोगा एव विचय-स्तरंगा यत्र स तथा, चिन्ताप्रसङ्गश्चिन्तासातत्यं तदेव प्रसृतं-प्रसरो यस्य स तथा,वधा हननानि,बन्धाः-संयमनानि तान्येव महान्तो TU दीर्घतया विपुला विस्तीर्णतया कल्लोलाः महोर्मयो यत्र स तथा, कलुणो-दीनः विलपितः एव लोभकलकलः एव कलकलायमान-आक्रन्दको ध्वनिलक्षणो यो बोलः श्रोतृणामसुखकारित्वात् स बहुल:-प्रचुरो यत्र स तथा तं ततः संयोगादिसर्वपदानां कर्मधारयः । * GAAAAAAAACARE * * * Page #120 -------------------------------------------------------------------------- ________________ प्रश्नव्याक वमाणणफेणं, तिब्वखिंसणपुलंपुलप्पभूयरोगवेयण-पराभवविणिवातफरुसधरिसणसमावडिय-कठिणकम्मपत्थ- 43अधर्मद्वारे रण ज्ञान रतरंगरंगंतनिच्चमच्चुभयतोयपटुं, कसायपायालकलससंकुलं, भवसयसहस्सजलसंचयं, अणंतं, उव्वेवणयं, a- चौरिकाफलं vi0 वृत्तिः णोरपारं, महन्भयं, भयंकर, पैभयं, अपरिमियमहिच्छकलसमतिवाउवेगौद्धम्ममाण-आसापिवासपायाल सू-12 कामरतिरागदोस-बंधणबहुविहसंकप्पविपुलदगरयरयंधकारं, मोहमहावत्तभोगभममाण गुप्पमाणुच्छलंत भुग्॥57॥ पुन कीदृशे ? अपमानमेवाऽपूजनमेव फेनो यत्र तं, तीव्रखिसनं अत्यर्थनिंदा पुलत्ति अनवरतोद्भूताः प्रभूता-बहुला या रोगवेदनास्ताश्च परिभवः-पराभवं तस्य विशेषेण विनिपातः पतनं तस्य स्पर्शः-प्रसभं घर्षणानि निष्ठुरवचनानि निर्भर्त्सनानि तानि समापतितानि-समापन्नानि येभ्यस्तानि तथा च तानि, कठिनानि कर्कशानि दुर्भेदानीत्यर्थः कर्माणि-ज्ञानावराणीयादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणाः तैः कृत्वा तरङ्गवत् चलनं नित्यं-ध्रुवं मृत्युमरणं भयश्चेह लोकादि तदेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा ततः क्र्म्धार्य्ः। अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणं तथा बहुव्रीहिः कार्य्ः। कष्यन्ते हिंस्यन्ते प्राणिन इति कषः संसारः तस्य आयो लाभः कषायाः-क्रोधादयस्त एव पातालाः-पातालकलशाः महत्तमाश्च केयूर 1 यूप 2 इश्वर 3 वडवा 4 प्रमुखास्तैः संकुलो यः स तथा तं, भवसहस्राण्येव जलसंचयो यत्र स तं । अनन्तं-अक्षयं नित्यत्वात् अनन्तं, उद्वेगजनक-उद्वेगकर,न अकि तटवत् परतटमिति अणोरपारं, महाभयजनकं दुस्तरत्वाद, भयकर-मत्स्यादिबाहुल्या प्रतिभयं विशेषणत्रयं एकार्थ्। पुन कीशं? अपरिमिता-अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरतजनास्तेषां कलुषा-अशुद्धा या मतिः स एव वायुवेगस्तन उद्धम्ममाणत्ति ॥ 57 ॥ 18 उत्पाटथ[य]मानं यत् तथा तस्य,आशा अप्राप्तार्थस्य संभावना पिपासा-लब्धार्थकाक्षास्ता एव पातालं जलबहुलं पातालाः वातेभ्यःया कामरतिः Page #121 -------------------------------------------------------------------------- ________________ भवासपच्चोणियत्तपाणियं, पधावितवसणसमावन्न - रुन्नचंडमारुयसमाहया-मणुन्नबीचीवाकुलित-भग्गफुहंतनकल्लोलसंकुलजलं, पमातबहुचंडदुट्ठसावय-समायौद्धायमाणग-पूरघोरविद्धंसणत्थबहुलं, अण्णाणभमंतमच्छपरिहत्थं अनिहुतिंदिय - महा मगर - तुरियचरियखोखुग्भमाण-संतावनिचयचलंत - चवलचंचल- attANa'saraNa- शब्दादिष्वभिरतिरागद्वेषबन्धनेन बहुविधसंकल्पाचेति द्वन्द्वः, तल्लक्षणस्य विपुला अनर्वाक् पारं विस्तीर्णस्वरूपस्य उदकरजसः - उदकरे - णोर्यो रयो - वेगस्तेनाऽन्धकारो यः स तथा तं । मोह एव महा आवर्त्तः पयसां भ्रमस्तत्र भोगा एव भ्राम्यन्तो - मण्डलेन सञ्चरन्तो गुप्यन्तो-व्याकुलीभवन्तः उच्छलन्तः बहुलाः प्रचुराः, गर्भवासे मध्यभागे विस्तारं प्राप्ताः सन्तः पश्चात् प्रत्यवनिवृत्ताश्च - उत्पत्य-निपतिताः प्राणिनो - जीवा यत्र जले तत् तथा तं । प्रधावितानि इतस्ततः प्रकर्षेण गतानि यानि व्यसनानि तानि समापन्नाः प्राप्ता ये ते पाठान्तरेण प्रबाधिताः पीडिता ये व्यसनसमापन्ना- व्यसनिनस्तेषां यद्रुदितं - प्रलपितं तदेव चण्डमारुतस्तेन समाहताः परस्परं हन्यमाना या वीचयस्तरङ्गास्तेन व्याकुलितं भङ्गैस्तरङ्गैः स्फुटन्- विदलन् अनिष्ठितैः कल्लोलैर्महोर्मिभिः संकुलं जलं तोयं यत्र स तथा तं । तथा मोहमहावर्त्त - भोगरूपादिविशेषणानि द्वन्द्वैः योज्यानि पुनः कीदृशं ? प्रमादा-मद्यादयस्ते बहवस्त एव चण्डा-रौद्राः दुष्टाः क्षुद्राः श्वापदाः - व्याघ्रादयस्तैः समाहता - अभिभूता ये उद्धायमाणत्ति विविधचेष्टासु उत्तिष्ठन्तो ये मत्स्यादयः समुद्रपक्षे संसारपक्षे पुरुषास्तेषां यः पुरस्समुहस्तस्य ये घोरा - रौद्रा विध्वंसा अनर्था - विनाशलक्षणा अपायास्तैर्बहुलो यः स तथा तं । अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति दक्षाः यत्र स तथा तं । अनिभृतानि अनुपशान्तानि यानि इन्द्रियाणि तान्येव महान्तो मकरास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेष्टितानि खोखुग्भमाणत्ति भृशं क्षुभ्यमानो यः स तथा, सन्ताप एकत्र शोकादिना कृतः अन्यत्र वाडवाऽग्निना कृतो नित्यं यत्र स तथा, चपलश्वश्च **+++++9616 Page #122 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञानवि0 वृत्तिः अधर्मद्वारे चौरिकाफलं सू-12 ॥ 58 ॥ व्वकयकम्मसंचयोदिन्न-यजवेइजमाण-दुहसयविपाकघुन्नंतजलसमूह, इड्ढिरससायगारवोहार-गहियकम्मपडि- बद्धसत्तकड्ढि जमाणनिरयतल-हुत्तसत्ताविसन्नबहुलं, अरैरैभयविसायसोगमिच्छत्तसेलसंकडं, अणातिसंताणकम्मबंधणकिलेस-चिक्खिल्लसुदुत्तारं, अमरनरतिरियनिरयगतिगमण-कुडिलपरियत्तविपुलवेलं, हिंसालियादत्तादाणमेहुणपरिग्गहारंभ-करणकारावणाणुमोदणाट्ठविहाणिट्टकम्मपिंडितगुरुभारकंत-दुग्गजलोघदूरनिबोलिजमाण-उम्मुग्गनिमग्गदुल्लभतलं,सारीरमणोमयाणि दुक्खाणि उप्पियंता. सातस्स य परित्तावणमयं उब्बुड्डुलः यः स तथा अतिचपल इत्यर्थः, आत्राणानां अशरणानां पूर्वकृतकर्मसंचयानां प्राणिनामिति गम्यं, उदीर्ण-उदयमानं यत् अवयंपापं तस्य यो वेद्यमानः अनुभूयमानः दुःखशतरूपो यो विपाकः स एव घूर्णन्-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानां कर्मधारयोऽतस्तं । ऋद्धि-रस-सातलक्षणानि यानि गौरवाणि-अशुभाऽध्यवसायविशेषास्त एवं अपहाराः-जलचरविशेषास्तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धाः समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः, कट्टिजमाणत्ति आकृष्यमाणा नरका एव तलं-पातालं हुत्तत्ति तदाभिमुखं सन्ना इति सत्वकाः-प्राणिनः खिन्नाः-खेदं प्राप्ताः, विखिन्नाः-शोकं प्रापितास्तैः बहुलो य स तथा तं । अरति-अनिष्ट। प्राप्ती, रतिः इष्टप्राप्तौ, भयं प्रतीतं, विषादो दैन्यं, शोक इष्टवियोगजन्यः, तदेव प्रकर्ष मिथ्यात्वं-विपर्यासः, एतान्येव शैला:-पर्व तास्तैः सङ्कटो-विषमो यः स तथा तं । अनादिसन्तानो यस्य कर्मबन्धनस्य तत्तथा, तत्र क्लेशाश्च-रागादयः, तदेव यत् चिक्खिल्लं-कर्दमस्तेन सुष्टु दुरुत्तारो यः स तथा कर्मधारयः, अमर-नर-तिर्यग्-निरयगतिषु यत् गमनं सैव कुटिलपरिवर्तना-बक्रपरिवर्तना विपुलाविस्तीणो या वेला-जलवृद्धिलक्षणा यत्र स तथा तं । हिंसाऽलीकाऽदत्तादान-मैथुन-परिग्रहलक्षणा ये आरम्भा-व्यापाराः खयं कृतानि परः सह कारापितानि परकृतबहुमतचित्तालादकतया अनुमोदनानि तैः अष्टविधं अष्टप्रकारं ज्ञानावरणीयादि यत कर्मपिण्डितं संचितं SHAHARASWARGALASS Page #123 -------------------------------------------------------------------------- ________________ *** निबुड्यं करेंता, चौरंतमहंतमणवयग्गं, रुई, संसारसागरं अढियं, अणालंबणमपतिट्ठाणमप्पमेयं, चुलसीतिजोणिसयसहस्सगुविलं, अणालोकमंधकार, अणंतकालं, निचं उत्तत्थ-सुण्ण-भयसण्णसंपउत्ता वसति । उब्वितदेव गुरुभारस्तेन आक्रान्ता उत्क्रान्ता येते तथा तैर्दुर्गाण्येव-व्यसनान्येव यो जलौघो-जलपूरस्तेन दूरं-अत्यर्थ निबोल्यमानैनिमजमानैः जनैरिति गम्यं यत्र स तं । उन्मग्ननिमग्नरुवाऽऽधोजलगमनानि तैर्दुर्लभं-दुःप्राप्यं तलं प्रतिष्ठानं यस्य स तं । तत्र शरीरमानसानि दु:"खानि उत्पिबन्तः-आसादयन्तः, सातं च सुखं असातपरितापनं दुःखं तेन जनितो यस्तन्मयं, उब्बुडनिब्बुडेत्ति उन्मग्नं निमग्नं च कुर्वन्तः, तत्र सातं उन्मनत्वं असातं निमग्नत्वमिति बोध्यं । चतुरन्तं-चतुर्दिग्विभागगतिभेदाभ्यां महान्तं अनवदनं अनन्तं रुद्र-विस्तीण संसारसागरमिति प्रतीतं । किंभृतं इत्याह ? अस्थितानां असंयमस्थितानां अविद्यमानं आलम्बनं-प्रतिष्ठानं त्राणकारणं यत्र तथा तं, एतावता असंयमाधारमित्यर्थः, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं अननुभूतमित्यर्थः 'चतुरशीतियोनिशतसहस्रगुपिल-व्याप्तं, तत्र-योनयो जीवानां उत्पत्तिस्थानानि तासामसंख्यातत्वेऽपि समवर्णगन्धरसस्पर्शानामुत्पत्तिकाले एकत्वविवक्षणादुक्तसङ्ख्याया अविरोधत्वं द्रष्टव्यं, ओजाहारापेक्षया कार्मणेन सह मिश्रत्वं योनिरित्यर्थः, तत्र गाथेपुढवि 7 दग 7 अगणि 7 मारुय 7 एकेक सत्त जोणिलक्खाओ । वणपत्तेय अणंते, दस चौदह जोणिलक्खाओ ॥ 1 ॥ विगलिंदिएसु दो दो, चौरो चौरो य नारय सुरेषु । तिरिएसु hu~ti चौरो, चौदस लक्खा य म्न्नुएसु॥2।||| इति योनिविचारः प्रज्ञापनाया योनिपदादवसेयः तथा च स्तजसकार्मणवन्तो, युज्यन्ते यत्र जन्तवः स्कन्नः, औदारिकादियोग्यैः स्थानं तद्योनिरित्याहुः ॥ 1 ॥ 1 ऊचा नीचा बुडता इति भाषा 2 चोराशी लक्ष जीवा योनि इति भाषा 3 द्रव्यलोकप्रकाशे 1545555 Page #124 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञानवि0 वृत्तिः ॥ 59 ॥ तथाच - - ' व्यक्तितोऽङ्खयभेदास्ताः, संख्याही नैव यद्यपि । तथापि समवर्णादि--जातिभिर्गणनां गताः ॥ 2 ॥ तथोक्तं प्रज्ञापनावृत्तौ - "केवलेमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयो, जातिमधिकृत्य एकैव योनिर्गुण्यन्ते । लक्षाश्चतुरशीतिश्च, समान्येन भवन्ति ताः । विशेषात्तु यथास्थानं, वक्ष्यन्ते स्वामिभावतः ॥ 3 ॥ पुनस्त्रिविधा योनिः संवृता विवृता चैव योनिर्विवृतसंवृता । विस्पष्टमनुपलक्ष्यमाणा संवृता, स्पष्टमुपलक्ष्या जलाशयादिवदिति विवृता ॥4॥ उक्तो भयस्वभावा तु योनिर्विवृतसंवृता, बहिर्द्दश्यादृश्यमध्या नारीगर्भाशयादिवत् ॥ 5 ॥ तृतीययोनयः स्तोकास्तेभ्योऽसंख्यघ्ना द्वितीययोनयः, तेभ्योऽनन्तगुणिताऽयोनयस्तेभ्योऽनन्तगुणिताः प्रथम योनयः ॥ 3 ॥ अथ पुनस्त्रिविधा योनयः- शीता, उष्णा, शीतोष्णाः पूर्ववद्भाव्याः 3 एवं सचित्ता अचित्ता मिश्राः, तत्र जीवप्रदेशैः परस्परमनुगमेनोररीकृता जीवदेहादिः सचित्ता, तदितरा शुष्ककाष्ठादिवदचित्ता, अतएवांगिभिः सूक्ष्मैर्निखिलपूरिते लोके तत्प्रदेशैरचित्तानां योनीनां सचित्तता न भवति, सचित्ता अचित्ता तु मिश्रा नृतिरश्चां योनिः योनौ यथा शुक्रशोणितपुद्गलाः ये आत्मसात्कृतास्ते सचित्ता अपरे अचित्ता अतो मिश्रा, यथा- स्त्रीणां नाभेरधस्तात् शिराद्वयं पुष्पमालावैकक्षकाकारमस्ति, तस्याऽधस्तादधोमुखसंस्थितकोशाकारा योनि, तस्याश्च बहिश्श्रूतकलिकाकृतयो मांसमंजर्यो जायन्ते । ताः किलाऽसृक्स्पन्दित्वात् ऋतौ स्रवन्ति, तत्र केचिदसृजो लवाः कोशाकारकां 3 अधर्मद्वारे चौरिकाफलं sU0 12 ॥ 59 ॥ Page #125 -------------------------------------------------------------------------- ________________ योनिमनुप्रविश्य संतिष्ठन्ते, पश्चात् शुक्रसंमिश्रांस्तानाहारयन् जीवस्तत्रोत्पद्यते । तत्र ये योन्या आत्मसात्कृतास्ते सचित्ताः कदाचिमिश्रा इति । न ये तु पुनः स्वरूपतामापादयन्तस्तेऽचित्ताः, अपरे वर्णयन्ति असृक् सचेतनं शुक्रमचेतनं, अन्ये ब्रुवते शुक्रशोणितमचित्तं योनिप्रदेशाः सचित्ता इत्यतो मिश्रा इति ॥ तत्त्वार्थवृत्तौ द्वितीयाध्याये ॥ पुनयनिस्त्रिधा - शङ्खावती 1 कूर्मोन्नता कूर्म्मपृष्टमिवोन्नता 2 वंशीपत्रा c-vNshiiptraakaaraa| स्त्रीरत्नस्य 1 अर्हच्चक्रीवासुदेव- बलदेवाम्बानां 2 तृतीया पुनरन्यासां स्त्रीणां योनिः 3 / इदं च योनीनां त्रिधा त्रैविध्यं स्थानाङ्गतृतीयस्थाने आचाराङ्गवृत्तौ शुभाशुभभेदेन योनीनामेकत्वमेव गाथाभिः प्रदर्श्यते सीयादीजोणीओ, चौरासीती अ सयसहस्सेहिं । असुहाओ य सुहाओ तत्थ सुहाओ इमा जाण ॥ 1 ॥ असंखाउ मणुस्सा, राइसर संखमादियाऊणं । तित्थयरनामगोअं सव्वसुहं होइ नायव्वं ॥2॥ तत्थवि य जाइसंपन्नयाइ सेसाओ हुंति असुहाओ । देवेसु किव्विसाई सेसाओ हुंति असुहाओ ॥ 3 ॥ पंचिदियतिरिए, हयगयरयणा हवन्ति उ सुहाओ । सेसाओ असुहाओ सुहवन्नेगिंदियादीया ॥ 4 ॥ देविंदचकवत्तिणाई मोत्तुं च तित्थयरभावं । अणगारभावियाविय, सेसाओ अनंतसो पत्ता ॥ 5 ॥ 1 इति योनिस्वरूपं लेशतो लिपीकृतमिति ॥ अनालोकानां-अज्ञानानां अन्धकारो यः स तथा तं, अपर्यवसितकालं यावत् अनन्तम्, नित्यं सदा उद्गतत्रासाः- उत्त्रासाः, शून्याः 1 विस्तरतो प्रज्ञापना- स्थानान-तत्त्वार्थवृत्तौ दर्शितम् Page #126 -------------------------------------------------------------------------- ________________ प्रश्नाव्याकन ग वासवसहिं जहिं आउयं निबंधंति पावकम्मकारी अधर्मद्वारे रण ज्ञान बंधवजणसयणमित्तपरिवजिया, अणिट्टा भवंति, अणादेजदुब्विणीया कुठाणासण-कुसेज-कुभोयणा, 18|चौरिकाफलं vi0 वृत्तिः 3/ असुइणो, कुसंघयणकुप्पमाण-कुसंठिया, कुरूवा, बहुकोहमाणमायालोभा, बहुमोहा, धम्मसन्नसम्मत्तपरि परि-15 sU0 12 भट्ठा, दारिद्दोवद्दवाभिभूया, निच्चं परकम्मकारिणो, जीवणत्थरहिया, किविणा. परपिंडतकका, दुक्खलद्धाहारा, ॥ 60 ॥ | अरसविरसतुच्छकयकुच्छिपूरा, परस्स पेच्छंता, रिद्धिसकारभोयणविसेससमुदयविहिं निंदता, अप्पकं कयंतं च । कर्तव्यतामूढाःभयेन संज्ञाभिःआहार-मैथुन-परिग्रहादिभिः संप्रयुक्तास्ततः कर्मधारय, इह च वसेनिरुपसर्गस्याऽपि सकर्मकत्वं छांदसत्वात् वसन्ति-अध्यासते संसारसागरमिति । पुनः कीदृशानां उद्विग्नानां वासं-वसतिस्थानं यः तथा तं यत्र यत्र ग्रामकुलादौ आयुर्निबध्नन्ति सपापाःपापकारिणा ये ते बान्धवजन-स्वजनविवर्जिता भातृखजनपुत्रमित्रपरिवजिता भवन्तीति क्रियास्त्त्न्ग्क्। जनस्य अनिष्टा भवन्ति, अनादेयनामगोत्रत्वाच दुर्विनीताः प्रतीतं । कुत्सितं शरीरस्य स्थानं वा आसनं येषां ते, कुशय्याः-कुत्सितशयनाः कुभोजनाः-कदशनास्ततो द्व्न्द्व्ः। अशुचयो जुगुप्सनीया अश्रुतयो वाकुसंहननाः-सेवा दिसंहनेन युक्ताः, कुप्रमाणा-अतिदीर्घा अतिहस्खा वा, कुसंस्थिताः-हुंडादिसंस्थानाः, कुरूपाः-कुत्सितवर्णाः, बहुक्रोधमानमायालोमा इति प्रतीतं, बहुमोहा-अतिकामा अत्यार्थाऽज्ञाना वा, धर्मसंज्ञायाः-धर्मबुद्धेः सम्यहै क्त्वाद्वा परिभ्रष्टाः, दारिद्रयोपद्रवाऽभिभूता, नित्यं-सदा परेषां गृहे नीचकर्मकरा:-कचवराऽपनयनादिकारिणः, जीवनोपायं यत् अर्थ-द्र व्यं तेन रहिताः, अथवा जातिः प्रतीतं इते-गते प्राप्ते अर्थेच्छया जातिजीवनमपि गते तेन रहिते इत्यर्थः, कृपणा:-रङ्काः, परिपिंडित। ककाः-परदत्तभोजनगवेषकाः, दुःखेन-कष्टेन लब्धः-प्राप्त आहारो यैस्ते तथा, अरसं-हिन्वादिभिरसंस्कृतं, विरसं-पुराणं तुच्छं यद ॥ 6 ॥ Page #127 -------------------------------------------------------------------------- ________________ परिवयंता, इह य पुरेकडाई कम्माइं पावगाइं विमणासो सोएण डज्झमाणा, परिभूता होति । सत्तपरिवजिया है य छोभा-सिप्पकला-समयसत्थपरिवज्जिया, जहाजायपसुभृया, अवियत्ता, णिचनीयकम्मोवजीविणो, लोय कुच्छणिज्जा, मोघमणोरहा, निरासबहुला, आसापासपडिबद्धपाणा, अत्थोपायाणकामसोक्खे य लोयसारे होति। ल्पं तादृशैः कृतं कुक्षेः उदरस्य पुरः पूर्तियैस्ते तथा, परसम्बन्धिनं-परसत्कं प्रेष्यन्तः-पश्यन्तः कमित्याह ? ऋद्धिः-सम्पत् सत्कारः पूजा भोजनं-अशनं एतेषां ये विशेषा-विविधाः प्रकाराः तेषां यः समुदयः उदयवत्तित्वं तस्य यो विधिविधान-अनुष्ठानं स तथा त्ण्। निन्दन्तो जुगुप्समानाः, आत्मानं पुनः कृतांतं च दैवं-भाग्यं च विलापयन्तः कानि परिदेवितानीत्याही इहैवमक्षरघटना-इह संसारे वा पुराकृतानि पूर्वजन्मोपार्जितानि-कर्माणि, इह जन्मनि पापकानि-अशुभानि, विमनसो-दीनाः शोकेन दह्यमानाः प्राप्त गते शोकः अप्राप्ते 6 प्रार्थनाऽभिलाषः शोकः, परिभूताः भवन्तीति योगः । सत्त्वपरिवर्जिताः छोभत्ति निस्सहायाः क्षोभणीया वा कुत्राऽपि छलत्ति पाठः, शिल्प-चित्रादि कला धनुर्वेदादिःसमयशास्त्रं-जिनबौद्धादिसिद्धान्तशास्त्रं एभिः प्रिव्र्जिताः। यथाजातपशुभूताः शिक्षाभरणादिवर्जितबलीवर्दादिसाः , निर्विज्ञानत्वादिसाधात्, अप्रतीत्युप्तादका अवियत्ता इत्यर्थः, नित्यं नीचानि-अधमजनोचितानि कर्माणि उपजीवन्ति तैर्वृत्तिं कुर्वन्ति ये ते तथा, लोककुत्सनीयाः-लोकगर्हणीयाः चौराः । मोघा-निःफला मनोरथा अभिलाषा येषां ते तथा, मोहमणो रहा पाठेतरमाह अज्ञानमयत्वात् मोहकाराभिलाषा इत्यपि, निराशा:-अप्राप्तत्वात तदेव निर्गतेष्टफलरूपं येषां ते तदेव बहुलं येषां ते । तथा । आशापाशेषु प्रतिबद्धाः इच्छापाश एव बन्धनं येषां ते तथा, तदेव प्राणा येषां ते तथा । अर्थोपादानं-द्रव्योपार्जनं, कामसौ ख्यं इन्द्रियाजातं ते, द्वे लोकसारे-लोकप्रधाने भवन्ति अर्थकाम एव लोके मान्यं भवति, ते द्वे प्रति अफलवन्तः-अप्राप्तकामसुखा Page #128 -------------------------------------------------------------------------- ________________ अधर्मद्वारे सू-12 प्रश्न व्याक । अफलवंतका य सुद्धविय उज्जमंता, तद्दिवसेसुज्जुत्तकम्मकयदुक्खसंठवियसिथपिंडसंचया पक्खीणदव्वसारा, रण ज्ञान- निच्च अधुवधणधण्णकोसपरिभोगविवज्जिया, रहियकामभोगपरिभोगसब्वसोक्खा, परसिरिभोगोवभोगनिवि0 वृत्तिः । | इत्यर्थः, यदुक्तं-- यस्यास्तिस्य मित्राणि, यस्यार्थास्तस्य बान्ध्वाः। यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च प्न्न्द्दित्ः॥1॥ ॥ 6 ॥ राज्ये सारं वसुधा, वसुन्धरायां पुरं पुरे सौधां । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वमिति ॥ 2 ॥ लोकसारता अर्थकामयोरिति । सुष्टु अपि सम्यग्तया उद्यमवन्तो-यतमानाः उक्तं च-- यद्यदारभते कर्म, नरो दुस्स्क्र्म्स्न्य्च्य्ः। तत्तद्विफलतां याति, यथा बीजं महोषरे ॥ 1 ॥ तेषु तेषु दिवसेषु उद्युक्तैः-उद्यमवद्भिः सद्भिः कर्मणा व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः, सिक्थानां पिण्डस्तस्याऽपि सञ्चये पराः-प्रधाना येते तथा, पुनः कीदृशाः 1 एतावता पर्युषितकदशनसंग्रहपरा आयतिसमये तादृशाशनाऽलाभादित्यर्थः, क्षीणद्रव्यसाराः । नित्यं-सदा अध्रुवाणां-अस्थिराणां धनानां-गणिमादिचतुर्दानां धान्यानां शाल्यादीनां कोशस्तदाश्रयः-भाण्डागारः तेषां स्थिरत्वेऽपि तत्परिभोगवर्जिताः । तथा रहिता-विरहिताः कयोः कामयोः-शब्दरूपयोः भोगानां च गन्धरसस्पर्शानां परिभोगे-आसेवने यत्सौख्यमानन्दो यैस्ते तथा । परेषां श्रियो लक्ष्म्यस्तासां भोगोपभोगस्तयोर्यत् निश्राणं-निश्रा तस्य मार्गणपरागवेषणपराः एतावता मृतकद्रव्येच्छवः, अथवा परसक्तवस्तुप्रापणेच्छवः सकृदेव भुज्यते इति भोगः, अन्नस्रगादिकः पुनः पुनः भुज्यते 1 वराङ्गनास्वपि धन Page #129 -------------------------------------------------------------------------- ________________ स्साणमग्गणपरायणा, वरागा, अकामिकाए विणेति । दुक्खं व सुहंणेव निव्वुर्ति उवलभंति, अच्चतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ, पारलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ बहुरयप्पगाढो, दारुणो, ककसो, असाओ, वाससहस्सेहिं मुञ्चति, न य अवेयस उपभोगः-अङ्गनावस्त्रगृहादिकः यतः 1सइ भुजैत्ति भोगो, सो पुण आहारपुप्फमाइयो, उवभोगो पुणो ण उवभुज व्त्थ्निल्याइ॥1॥ वराकास्तपखिनः कदापि अमिलनात्, अकामिकया-अनिच्छया विनयन्ति-प्रेरयन्ति दुःखं अतिवाहयन्तीत्यर्थः । किं तत् दुःख-असुखमित्याह-नैव सुखं नैव निर्वृत्ति-स्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति, अत्यर्थ-विपुलं-विस्तीर्ण यतदुःखं-खमनोरथाऽसंप्राप्ति परमनोरथापूर्णप्राप्तिरूपं असुखं तेषां शतसहस्रं तेन संप्रदीप्ता-ज्वलिताः तादृशाः सन्तो नैव सुखं लभन्ते परद्रव्यैः कृत्वा । पुनः कीदृशाः ? ये अविरताः अदत्तादानात् एषः विवक्षितः अदत्तादानस्य अत उर्ध्व सूत्रं पूर्वव्याख्यातमस्ति परं स्थानाशून्यफलविपाकताहेतोः अतो लिख्यते ॥ इह लौकिकः, पारलौकिकश्च, अल्पसुखः, बहुदुःखः, महद्भयकृत, बहुपापकर्मप्रगाढो-व्याप्तः, दारुणो-भयकरः, कर्कशः--कठिनः, वर्षसहस्रैरपि मुच्यन्ते न तत् पापकर्म अवेदयित्वा हु निश्चितं अस्ति मोक्षो-निर्जरणारूपः कर्मणां वेदयित्वा मोक्षः एवममुना प्रकारेण आख्यातवान्, ज्ञानकुलनन्दनः महात्मा जिनः वीर इति प्रधाननाधेयः महावीरः कथितवान् अदत्तादानस्य महाश्रवस्य फलविपाक एतकं तृतीयं प्राणातिपात-मृषावादापेक्षया अदत्तादानं हरणं दहनं मरणं भयं कलुष-मालिन्यं त्रासनं अकस्माद्भयोत्पादकं परसत्कं भेसकृभुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुन पुनरुपभुज्यते वस्त्रनिलयादि ॥ 1 ॥ Page #130 -------------------------------------------------------------------------- ________________ प्रश्न व्याकन 8 इत्ता अस्थि उ मोक्खोत्ति, एवमाहंसु णायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अदिण्णादारण ज्ञान- णस्स फलविवागं एयं तं ततियंपि अदिनादाणं हर-दह-मरण-भय-कलस-तासण-परसंतिकमेन्जलोभमूलं एवं vi0 वृत्तिः जाव चिरपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि ॥ 3 ॥ (sU0 12) // 6 // द्यन्ते भेदनीयलोभमूल एवं यावत् चिरपरिचितं अनन्तं दुरन्तमित्यादि पाठो ग्राह्यः, तृतीयं अधर्मद्वारं स्माप्त्। ब्रवीमिति कक्ष्यामि तीर्थकरोपदेशेन ज्ञात्वा स्वबुद्धयेति ज्ञेयं ॥ 3अधर्मद्वारे चौरिकाफलं sU012 SCARICIAS OMOMOMOMk ||इति श्रीदशमाङ्गस्य प्रश्नाव्याकरणनामरूपस्य तृतीया श्रवस्य विवरणमेतलिखितं स्मासेन्॥ इति तृतीयं द्वारं व्याख्यातं तृतीयमध्ययनं । ॥ 62 ॥ Page #131 -------------------------------------------------------------------------- ________________ अथ चतुर्थमब्रह्माध्ययनम् RA+ AOMOMOM*** व्याख्यातं तृतीयमध्ययनं साम्पतं चतुर्थमारभ्यतेजंबू! अबभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्ञं, पंकपणयपासजालभूयं, थीपुरिसनपुंसवेद अस्य चाऽयमभिसम्बन्धः-अत्र निर्देशानुक्रमेण अदत्तादानं प्रायोऽब्रह्मसक्तचित्ता विदधन्तीति अनेन सम्बन्धेनाऽऽयातस्य चतुर्थाध्ययनस्य अब्रह्माश्रवनामरूपस्याऽस्य यादृशादिपञ्चद्वारप्रतिपन्नस्येदमादिसूत्रम्&A जम्बूरिति शिष्यामन्त्रणं अब्रह्म-अकुशलं कर्म चतुर्थ-प्राणातिपात-मृषा-अदत्तादानापेक्षया चतुर्थ तन्मिथुनमिति नामकं विवक्षितं । सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं-अभिलषणीयं यतःहरिहरहिरण्यगर्भप्रमुखे भुवने न कोऽप्यसौ shuurH। कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनाद्न्य्ः॥1॥ 'नवि किंचि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभावं जं विणा रागदोसेहिं ॥ 1 ॥ पङ्कः कर्दमो महान् पनकः स एव प्रतलः सूक्ष्मः तदेव पाशबन्धहेतुत्वात् जालभूतं जालसदृशं यतः1 नैव किञ्चिदनुसातं न च प्रतिषिद्धं वाऽपि जिन्ध्रेन्द्रैः। मुक्त्वा मैथुनभावं यद् विना रागद्वेषाभ्यां Page #132 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञान vi0 वृत्तिः ॥ 63 ॥ चिंधं, तवसंजमवंभचेर विग्धं, भेदायतणबहुपमादमूलं, कायरकापुरिस सेवियं, सुयणजणवज्जणिज्जं, उड्डनरयति। रियतिलोकपइट्ठाणं, जरामरणरोग सोगबहुलं, वधबंधविघातदुव्विधायं दंसणचरित्तमोहस्स हे भूयं चिरपरि सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 1 ॥ तथा स्त्रीपुरुष नपुंसक वेदानां चिन्हं - लक्षणं स्त्रियं प्रत्यभिलाषः पुंवेदः पुमांसं प्रत्यभिलाषः स्त्रीवेदः उभयं प्रत्यभिलापः नपुंसकवेदः, पुनः कीदृशं तपो - अन्नादित्यागः संयमो - अहिंसा ब्रह्मचर्यं तेषां विघ्नभूतं पुनः कीदृशं ? भेदस्य चारित्रजीवितनाशस्य आयतनानि - आश्रया ये बहवः प्रमादा- मद्यविकथादयस्तेषां मूलं तल्लक्षणं । आह किं किं ण कुणै किं किं न भासए चिंतए वियन किं किं ? पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ॥ 1 ॥ इति वचनप्रामाण्यादिति कातराः-परीषहभीरवः अत एव कापुरुषाः कुत्सितनरास्तैः सेवितं यद्यपि धीः सेवितं तत्तु त्यागदृष्टा तदेवाऽऽह सुजनानां-पापविरतानां यो जनस्तस्य वर्जनीयं परिहरणीयं, ऊर्ध्वलोकस्सुरलोकः नरकलोकोऽधोलोकः तिर्यग्लोकस्तल्लक्षणं यत् त्रैलोक्यं तत्र प्रतिष्ठानं अवस्थितिः मैथुनस्येति ज्ञेयं, जरा-वयोहानिः मरणं - प्राणव्यपरोपणं प्रेत्यभवप्राप्तिर्जन्म रोगाः - ज्वरादयः शोकस्ते बहुला यस्मिन् तत् - 1 किं किं न करोति, किं किं न भाषते चिन्तयत्यपि च न किं किम् ? / पुरुषो विषयासक्तो मत्त इव मद्येन ॥ 1 ॥ अधर्मद्वारे अब्रह्मनामानि सू-13 ॥ 63 ॥ Page #133 -------------------------------------------------------------------------- ________________ कम्पः स्वेदः श्रमो मूर्छा भ्रमिग्लानियलक्षयः, राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥ 1 ॥ तथा-जो सेवै किं लहई थाम हारेइ दुब्बलो होइ, पावेइ वेमणसं दुक्खाणि अ अत्तदोसेणं ॥ 1 ॥ इति वचनात् । पुनः कीदृशं ? वधस्ताडनं संयमनं विघातो-मारणं एभिः दुष्करो विघातो यस्य तत् गाढरागाणामपि कामतीवेच्छा नोपशाम्यति यतःकृशः खञ्जः काणः श्रवणरहितः पुच्छविकलो, व्रणैः पूयक्लिन्नैः कृमिकुलशतैरावृततनुः । क्षुधाक्षामो जीर्णः पिठरककपालापितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥1॥इति पुनः कीदृशं ? दर्शनचारित्रमोहस्य हेतुभूतं-तद्वन्धननिमित्तं, ननु चारित्रमोहस्य हेतुस्तत्प्रतीतं यदागमःतिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधै चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ 1 ॥ द्वैविध्यं कषायनोकपायभेदात् परं यत् दर्शनमोहस्य हेतुरुक्तं तत् कथं संजाघटीति ? सत्यं तथाहि-तद्धतुकां गाथामाहरिह्ण्त्सिद्ध्चेईअत्व्सुअगुरुसाहुस्ण्घ्प्द्द्न्नीओ। बन्धति दसणमोहं अणंतसंसारिओ जेणं ॥ 1 ॥ भवतीति शेषः, स्वरूपपक्षाऽब्रह्मसेवनेन या संघप्रत्यनीकता तया दर्शनमोहं बध्नतो अब्रह्मचर्य दर्शनमोहनीयहेतुतां न व्यभिच1 यः सेवते किं लभते स्थाम हारयति दुर्बलो भवति । प्राप्नोति वैमनस्यं दुःखानि चात्मदोषेण ॥ 1 ॥ 2 अस्मिन् पद्ये द्वितीय-तृतीयपादौ प्रत्यन्तरे विपर्यस्तौ दृश्यते । 3 तीवकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः । बध्नाति चारित्रगुणघातिनं द्विविधमपि चारित्रमोहं ॥ 1 ॥ 4 अर्हत्सिद्धचैत्यतपस्विश्रुतगुरुसाधुसङ्घप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको येन ॥ 1 ॥ Page #134 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञान vi0 वृत्तिः ॥ 64 ॥ गयमणुगयं दुरंतं चउत्थं अधम्मदारं (सूत्रं 13) तरस य णामाणि गोन्नाणि इमाणि होंति तीसं, तं जहा-अबंभं 1 मेहुणं 2 चरंतं 3 संसग्गि 4 सेवणाधि रति कथितं च स्वपक्षाऽब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा तस्यागमे दुर्लभबोधितोक्ता यथा 'संजइच उत्थभंगे चेइयदव्वे य पवयणुड्डा हे । रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ॥ 1 ॥ इति । तथा चिरपरिचितमनादिकालसेवितं वा पाठः अनुगतं - अनवच्छिन्नं, दुरन्तं दुष्टफलं, चतुर्थमधर्मद्वारमाश्रवद्वारमिति तस्याऽब्रह्मस्य स्वरूपमुक्तं अथ तदेकार्थिकद्वारमाह तस्य अब्रह्मस्य नामानि गोण्णाणि गुणनिष्पन्नानि त्रिंशद्भवन्ति तद्यथा अब्रह्म - अकुशलानुष्ठानं ।1। मैथुनं युग्मस्य कर्म मिथुनं द्रव्यतो द्वयोः संयोगेन भावतो आत्मपरभावाभ्यां ।2। 'चरन्तं' विश्वतो व्यापि । 3| संसर्गिः संपर्कः स्त्रीपुंससंगविशेषात् यतः - नामाऽपि स्त्रीति संह्णादि विकरोत्येव मानसं । किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः 1 ॥ 1 ॥ 4 ॥ सेवनानां चौर्यादिप्रतिसेवनानामधिकारो नियोगः, अब्रह्मकृत् प्रायचौर्यादिप्रतिसेवापरो भवति आह चसर्वेऽनर्था विधीयन्ते, नरैरर्थैकलालसैः । अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः ॥ 1 ॥5। तथा संकल्प-विकल्पस्तत् प्रभवच्चात् यतः काम! जानामि ते रूपं, संकल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥ 1 ॥ इति 6 / 1.संयतीचतुर्थभङ्गे चैत्यद्रव्यभक्षणादौ च प्रवचनोड्डाहे । ऋषिघाते च चतुर्थे मूलेऽग्निर्बोधिलाभस्य ॥ 1 ॥ अधर्मद्वारे अत्रह्मनामानि सू-14 ॥ 64 ॥ Page #135 -------------------------------------------------------------------------- ________________ कारो5 संकप्पो 6 वाहणा पदाणं 7 दप्पो 8 मोहो9 मणसंखोभो 10 अणिग्गहो 11वुग्गहो 12 विघाओ 13 बाधना बाधाहेतुत्वात् केषां ? पदानां संयमस्थानानां प्रजानां वा-लोकानां यतः- - यह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुर्न्य्ः॥1॥इति । देहदृप्तत्वात् दर्पः अथवा तजन्योन्मादसेवनात् दर्पः सौभाग्यायभिमानवच्वात् दर्पः दीप्तरससेवनात् दर्पः, यथा रसा पगामं न निसेवियव्वा पायं रसा दित्तिकरा हवंति दित्त च कामा समभिद्दवन्ति दुमं जहा साउफलं तु पक्खी ॥ 1 ॥ नहि प्रशमाद् दैन्यादा पुरुषस्याऽत्र प्रवृत्तिः संभवति दर्पत एव भवति, यदुक्तंप्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः। मैथुनव्यतिरेकिण्यो, यदि रागंन मैथुनम् ॥1॥इति 8 मोहो मोहनं वेदरूपमोहोदयं वेद्यमानरूपत्वात् अज्ञानरूपत्वाद्वा मोह उच्यतेदृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽव्स्थित्ण्। रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति ttpshyti॥ कुन्देन्दुदगवर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु य्न्मोद्ते॥1॥9॥ 10संखेवो क संक्षिके 2 रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति द्रुमं यथा स्वादु फलं tu pkssinnH॥1॥ Re-UGARCAUSAUGAILOR SALES Page #136 -------------------------------------------------------------------------- ________________ prazna व्याक रण ज्ञानवि0 वृत्तिः । अधर्मद्वारे अब्रह्मनामानि सू-14 ॥ 65 ॥ विभंगो 14 विन्भमो 15 अधम्मो 16 असीलया 17 गामधम्मतित्ती 18 रती 19 रागचिंता 20कामभोगमारो मनःसंक्षोभश्चित्तचलनाद्विनेदं न जायते चरणधर्मस्येति गम्यं yaduktaM'nikkaDakaDanikkhevappahAraninbhinnajogasaMnAhA / महारिसिजोहा जुवईण जंति सेवं विगयमोहा 1 ॥ 10 अनिग्रहो-अनिषेधो मनसो विषयेषु प्रवर्त्तनात् तस्येति शेषः 11 / विग्रहः-कलहस्तद्धेतुत्वात् उक्तं चये रामरावणादीनां सङ्ग्रामा ग्रस्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन तेषु कामो निबन्धनम् ॥ 1 ॥ अथवा व्युद्ग्रहो-विपरीतोऽभिनिवेशस्तत् प्रभवत्वात् व्युद्ग्रहं उच्यते, पुनः उक्तं कामिनामिदं स्वरूपं दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःख्बुद्धिः। उत्कीर्णवर्णपदपङ्क्तिरिवाऽन्यरूपा । सारूप्यमेति विपरीतगतिप्रयोगात् ॥ 1 ॥ 12 ॥ 'विधाओ' विघातो नाशो गुणानां संयमस्येति शेषः जैइ ठाणी01 तो पढिअं0 2 इति गाथाद्वयं व्याख्येयं 13, विभङ्गो-विराधना एव गुणानां संयमस्येत्यध्याहार्य 14, विभ्रमोभ्रान्तिमत्वं अनुपादेयेष्वपि कामभोगेषु परमार्थबुद्ध्या सारत्वेनादरणीयत्वात् तथा विभ्रमाणां-कामविकाराणां आश्रयत्वात् विभ्रमः 1 निकृष्टकटाक्षनिक्षेपप्रहारनिभिन्नयोगसन्नाहाः । महर्षयो योद्धारो युवतीनां सेवां यान्ति विगतमोहाः ॥1॥2jN na सेवंति 'क' प्रती 2 जै ठाणी जै मोणी जै मुंडी बक्कली तबस्सी वा । पत्थंतो अ अबभं बंभावि न रोयप मज्झं ॥ 1 ॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओऽवि जै न कुणै अकजं ॥ 2 ॥ 4 ॥ 65 // Page #137 -------------------------------------------------------------------------- ________________ 421 वेरं 22 रहस्सं 23 गुझं 24 बहुमाणो 25 बभचेरविग्यो 26 वावत्ति 27 विराहणा 28 पसंगो 29 कामगुणो 30 त्ति विय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सूत्रं 14) तं च पुण निसेवंति सुरगणा साच्छरा मोहमोहियमती, असुर-भुयग-गरुल-विज्जु-जलण-दीव-उदहि|15, अधर्मः अचारित्रधर्मत्वाद् 16, अशीलता चारित्रवर्जितत्वात् आशयेऽप्यब्रह्मचरणवारणं वारकरहितत्वं 17, ग्रामधाः -शद्वादयः । कामगुणास्तेषां गवेषणं लम्भं च ग्रामधर्मतृप्तिः [तप्तिः] अब्रह्मसेवनत्वाद् अब्रह्मेत्युच्यते 18, रतिः-रङ्गधर्ममिथुनमित्यर्थः 19, रागो। रागानुभूतिः रागचिन्तनं शृङ्गारादीनां कल्पना 20, कामभोगौ प्रतीतौ ताभ्यां सह मारो-मदनः मरणं वा कामभोगमारः 21, | वैरहेतुत्वाद्वैरं 22, एकान्ताचरणत्वात् रहस्यं 23,गोपनीयत्वाद् गुह्यं 24,बहूनां माननीयत्वात् बहुमानः 25, ब्रह्मचर्य-मैथुनविरमणं । तस्य विनो व्याघात:26, व्यापत्तिः भ्रंशो गुणानामिति गम्यं 27, विराधना चारित्रधर्मस्य 28, प्रसंगः कामेषु प्रसजनमभिष्वंगः 29, कामगुणो मदनकरणकार्य 30, तस्य अब्रह्मचर्यस्य एतानि नामानि एवमादिकानि पूर्वोक्तानि नामधेयानि-नामानि भवन्ति-वर्तन्ते त्रिंशसंख्याकानि, इदं काक्वा व्याख्येयं, केवलं नैतानि किन्त्वन्यान्यपि भवन्ति । तच्च अब्रह्म पुनः के के निषेवन्ते तानाऽऽह-सुरगणाः-वैमानिकदेवसमुदायाः अप्सरोभिः सहिताः सदेवीका इत्यर्थः, देव्योऽपि सेवन्ते इत्यर्थः । कीदृशास्ते मोहेन मोहिता-विपर्यासिता मतिर्येषां ते|त्था असुरा:-असुरकुमाराः, भुजगाः-नागकुमाराः,गरुडध्वजाःगरुडाः सुपर्णकुमाराः, विद्युत्कुमाराः, ज्वलनाः अग्निकुमाराः, द्वीपकुमाराः, उदधिकुमाराः, दिशिकुमाराः, पवनाः-चायुकुमाराः, स्तनित 1 रतधर्मे मिथुनमित्यर्थः CA- MANESAREECIRCLOS Page #138 -------------------------------------------------------------------------- ________________ ROC अधर्मद्वारे मैथुनसेविनः सू-15 दिसि-पवण-थणिया, अणवंनि-पणवंनिय-इसिवादिय-भूयवादिय-कदिय-महाकदिय-कूहंड-पयंगदेवा, प्रश्न व्याक रण ज्ञान पिसाय-भूय-जक्ख-रक्खस-किंनर-किंपुरिस-महोरग-गंधव्वा, तिरियजोइसविमाणवासि-मणुयगणा, जलवि0 वृत्तिः । यरथलयरवहयरा य, मोहपडिबद्धचित्ता, अवितण्हा, कामभोगतिसिया, तण्हाए बलवईए महइए समभिभूया ॥ 66 ॥ कुमाराः एते दश भुवनपतिभेदाः कुमारवत् क्रीडनशीलत्वात् कुमाराः स्वनामसदृशचेष्टाविशेषत्वात् भिन्नदण्डका ज्ञेयाः एषां द्वन्दू। समासः । अणपनिकाः 1 पणपत्रिकाः 2 ऋषिवादिकाः 3 भूतवादिकाः 4 ऋन्दिताः 5 महाक्रन्दिताः 6 कूष्माण्डाः 7 पतङ्गाः 8 एतेऽष्टौ व्यन्तरनिकाया व्यन्तरजातिविशेषाः । उपरिवर्तिनः वनादीनामन्तरस्थानवर्तिनः प्रायो वानमंतर इति भाषा एषामपि द्वन्द्वः ते पाच ते देवाश्चेति क्र्म्धार्य्ः। तथा पिशाचादयोऽष्टौ-व्यन्तरभेदाः अधस्तात् पूर्वोक्तानामिति, पिशाचाः1 भूताः 2 यक्षाः 3 राक्षसाः । 4 किन्नराः 5 किंपुरुषाः 6 महोरगाः 7 गन्धर्वाः 8 तिर्यग्लोके यानि ज्योतिष्कविमानानि तेषु निवसन्ति येते ज्योतिष्कविमानवा। सिनः असंख्येयाः ज्योतिष्का इत्यर्थः, मनुजा मानवा एषां पदानां द्वन्द्वः तेषां ये गणास्समूहाः । जलचराः मत्स्यादयः, स्थलचराः चतुष्पदादयः, खेचराः-विहंगमादयः, मोहेन अज्ञानेन रागद्वेषविपर्यासहृदयेन तेषु वा प्रतिबद्धं निविष्टं चित्तं येषां ते, तथा अवितृप्ताः है प्राप्तेष्वपि कामेष्वविगततृष्णा इत्यर्थः, कामभोगे तृषिता-स्तृष्णालवः अप्राप्तकामभोगेच्छवः एतदेव प्रपंचयन्नाह-वृष्णया-भोगा भिलाषेण बलवत्या तीव्रया महत्या महाविषयतया समभिभूताः पराभूताः, ग्रथिताः विषयैस्सह सम्बद्धाः, अतिमूञ्छिताः विषयदोषदर्शनं प्रति मृढतां प्राप्ताः "न मांसभक्षणे दोषो, न मद्ये न च मैथुने। सेविताः शान्तिमायान्ति, असेव्या गृद्धिवर्द्धिनः ॥ 1 ॥ HALISA%A954554 CROSORROREOGROCEROk // 66 // Page #139 -------------------------------------------------------------------------- ________________ गढिया य अतिमुच्छिया य, अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का, देसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्नं सेवमाणा, __ भुजो असुर-सुर-तिरिय-मणुअ-भोगरतिविहारसंपउत्ता य चक्कवट्टी सुरनरवतिसक्कया, सुरवरुव्व देवलोए । इत्यादि भाषामुपजीव्य तेष्वेव प्रवर्तन्त इत्यतिमूच्छिताः, तद्धेतोः अब्रह्मणि अवसन्नाः शिथिलाः पङ्क इव निमग्नाः, तामसेन । भावेन अनुन्मुक्तास्तद्भावेनैव प्रवर्त्तमानाः ज्ञानभावेन रहिता इत्यर्थः, तादृशाः नराः दर्शनचारित्रमोहस्य-द्विरूपसकलमोहनीयकर्मणः पञ्जरं शकुनेबन्धनस्थानं, आत्मानं बन्धनस्थानं कुर्वन्ति-विदधति सूरादयः पूर्वोक्ता इति । अन्योन्यं परस्परं अब्रह्मसेवमानाः सन्तो 4 | भूयः पुनःपुनः असुरसुरतिर्यग्मनुष्येभ्यो ये भोगाः शब्दादयस्तेषु या रतिः-रागस्तत्प्रधाना ये विहारा:-क्रीडाविविधप्रकाराश्चेष्टास्तैः । संप्रयुक्ताः संयुता ये, ते के इत्याह-चक्रवर्तिनो राजातिशायिनः-ससागरां महीं मंडलिकत्वेन भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽपि धीराः भोत्तण भारहवासं अतुलं शब्दादींश्चाऽनुभूय कामभोगेष्ववितृप्ता सन्तो मरणमुपनयन्ति इति संटङ्कः, के ते ? किंविधाः ? इत्याह-सूरेशेनरेशैः सत्कृताः पूजिताः के इव अनुभूयमाना इत्याह-सुरवरा इव देवप्रवरा इव यथा देवप्रवरा देवलोके सुखमनुभवन्ति तद्वत्तेऽपीति, भरतक्षेत्रसम्बन्धिनां नगानां-पर्वतानां, नगराणां-कररहितस्थानानां, निगमानां वणिगजनप्रधानस्थानानां, जनपदानां-देशानां, पुरवराणां-राजधानीरूपाणां, द्रोणमुखाना-जलस्थलपथयुक्तानां, खेटानां-धूलीपाकाराणां, कर्बटानांकुनगराणां, मडम्बानां-दुरस्थितसनिवेशान्तराणां, संवाहानां धान्यादिरक्षार्थ संवहनोचितदुर्गविशेषाणां, पत्तनानां जलपथस्थलपथयोरेकतरयुक्तानां, सहः मंडिता या सा तादृशी तां, अत्र चक्रवर्तिऋद्धिविस्तरस्तु ग्रन्थान्तरादबसेयः परं किञ्चिद् अत्र Page #140 -------------------------------------------------------------------------- ________________ चक्रवर्ति वर्ण सू-15 भरह-णग-णगर-णियम-जणवय-पुरवर-दोणमुह-खेड-कब्बड-मडंब-संवाह-पट्टणसहस्समंडियं थिमियमेप्रश्नव्याकरण ज्ञानवि0 वृत्तिः । लिख्यते चक्रिऋद्धिस्वरूप यक्षाणां षोडशसहस्री सेवावी, तत्र चतुर्दशसु रत्नेषु एकैकः सहस्रः, चक्रिणः स्कन्धयोद्वौ, तथा द्वात्रिंशत् सहस्राश्च मुकुत्त्ब्द्ध्॥67॥ * राजानः सेवाकर्तारः, चतुःषष्ठिसाहस्रयः अन्तःपुरपुरन्ध्रथः एकलक्षाऽष्टाविंशतिसहस्राश्च वाराङ्गनास्तस्यैव भोग्याः, द्वात्रिंशत्सहस्राणि देशानां, द्वासप्ततिसहस्राणि महापुराणि, अष्टाचत्वारिंशत्सहस्राणि पत्तनानि, नवनवतिसहस्राणि द्रोणमुखानि, षट्त्रिंशत्सहस्राणि वेला। कूलानि, चतुर्दशसहस्राः जलपथाः, एकविंशतिसहस्राः संनिवेशाः, द्वात्रिंशत्सहस्रथः महानगर्यः, षोडशसहस्रयः राजधान्यः, षोडशस। हस्राणि खेटानि, चतुर्विंशतिसहस्राणि मडम्बानि, तावन्ति एव कर्बटानि, चतुर्दशसहस्राणि संशधनानि, षोडशसहस्राः रत्नाकराः, नवनवतिसहस्राः सुवर्णाद्याकराः, विंशतिसहस्राः सामान्याकराः, षोडशसहस्राणि द्वीपाः, षट्पञ्चाशदन्तरद्वीपाः, षण्णवतिकोटयो ग्रामाः, एकोनपश्चाशत्सहस्राण्युद्यानानां, एकोनपश्चाशत् कुराज्यानि, पोडशसहस्राणि म्लेच्छराज्यानि, चतुरशीतिलक्षाणि प्रत्येकं गजाश्वरथानां, षण्णवतिकोव्यः पत्तयः, सर्वसैन्ये त्वष्टादशकोटयोऽश्वाः, मन्त्रीश्वराणां चतुर्दशसहस्री, पण्डितानामशीतिसहस्री, तलारक्षाः सूत्रधाराश्च प्रत्येकयोः चतुरशीतिसहस्री, नियोगिनां कोटित्रयं, कौटम्बिकानां कोटिसप्तकं, त्रिणि शतानि षष्ठिश्च सूपकाराश्चक्रिभोज्यार्थ, अन्ये षट्त्रिंशत्कोट्यः सूपकाराः, षट्त्रिंशत्कोटथश्चाभरणधारकाः, चतुःषष्टिसहस्राः कल्याणमहाकल्याणकारकाः, षट्त्रिंशत्कोटयोऽङ्ग मर्दाः, त्रिलक्षाः शस्त्रधराः, पञ्चलक्षा दीपिकाधराः, तिस्रः कोटय आतोद्यानि, चतुरशीतिलक्षाणि निःस्वानानि, दशकोटयः पताकाः, RECHGXXCA5% ARARININ // 67 // Page #141 -------------------------------------------------------------------------- ________________ यणियं एगच्छत्तं ससागरं भुंजिऊण वसुह, नरसीहा, नरवई, नरिंदा, नरवसभा, मरुयवसभकप्पा, अब्भहियं रायतेयलच्छीए दिप्पमाणा, सोमा,रायवंसतिलगा रवि-ससि-संख-वरचक्क-सोत्थिय-पडाग-जव-मच्छ-कुम्मरहवर-भग-भवण-विमाण-तुरय-तोरण-गोपुर-मणिरयण-नंदियावत्त-मुसल-णंगल-सुरैयवरकप्परक्खद्वात्रिंशत् सहस्राणि द्वात्रिंशद्बद्धनाटकानि, त्रिलक्षाणि भोजनस्थानकानि, द्वात्रिंशत्कोटयः कुलानि, एककोटिगोकुलानि, कोटिहलानि, अष्टादश श्रेणयः, प्रश्रेणयश्चाष्टादश, श्रेष्ठि-सार्थवाह-माडम्बिक-महत्तर-अङ्गारक्षक-स्थगिकादित्त-सौविदल्ल-महामल्ल-मल्ल-प्रतीहारमहामात्राचारोह-सारथि-कथक-नर्तक-दूतादयोऽनेककोटिसंख्याः, गङ्गासिन्धुदेव्यौ, खण्डमपात-तमिस्राद्विगुहादेव्यौ, मागधवरदाम-प्रभासतीर्थत्रयसुराः, हिमगिरिऋषभकुटाधिष्ठायको सुरौ ॥ इत्यादि चक्रिऋद्धिस्वरूपं ज्ञेयम् ॥ तादृशी स्तिमितां-निश्चलां निर्भयत्वेन स्थिरजनाश्रितां-भृतामित्यर्थः, मेदिनी-यां पृथवीं एकमेव छत्रं यत्र सा तां एकराजत्वमिव, ससमुद्रान्तां यावत् चतुर्दिशं तां भुक्त्वा पालयित्वा परेभ्यः, वसुधा पृथ्वी, अत्र हिमवन्तं सागरंतं धीरो भोत्तूण भा. रहवासमिति, अत एव नरेषु सिंहा:-शूरत्वात् , नरपतयस्तत् स्वामित्वात् , नरेन्द्रास्तेषां मध्ये ईश्वरत्वात् , अङ्गीकृतकार्यभारनिर्वाहकत्वात् नरवृषभाः, मरुद्वृषभकल्पाः, मरुतो देवता-नाग-भूत-यक्षाः वृन्दारकास्तेषु वृषभकल्पाः, तथा स्वदेशोत्पन्नगवादिरत्नभो ग्यत्वावृषभकल्पाः, अभ्यधिकं-अधिक राजतेजोलक्ष्म्या दीप्यमानाः, सौम्या अदारुणा नीरुजा वा, raajvNshtilkaastnmnnddnbhuutaaH| है रविः-सूर्यः, शशी-चन्द्रः शङ्खस्त्रिरेखः, वर-प्रधानं यच्चक्र, स्वस्तिकः, पताकाः-ध्वजाः, यवाः-मध्यपृथुला उभयतस्तीक्ष्णाः, 1 साधीओ भाषा Page #142 -------------------------------------------------------------------------- ________________ 4 चक्रवर्ति प्रश्नव्याक रण ज्ञानवि0 वृत्तिः वर्णनं 15HRESS ॥ 68 ॥ मिगवति-भद्दासण-सुरूचि-थूभ-वरमौड-सरिय-कुंडल-कुंजर-वरवसभ-दीव-मंदर-गरुल-ज्झय-इंदकेउ-| दप्पण-अट्ठावय-चाव-बाण-नक्खत्त-मेह-मेहल-वीणा-जुग छत्त-दाम-दामिणि-कमंडलु-कमल-घंटा-वरपो. त-सूइ-सागर-कुमुदागर-मगर-हार-गागर-नेउर-णग-णगर-वैर-किन्नर-मयूर-वररायहंस-सारस-चकोर । मत्स्याः -मीनाः, कूर्माः कच्छपाः, रथवरः-प्रधानस्यन्दनः, भगो-योनिः, भवनं-गृहं, विमानं-देवगृहं वैमानिकानां, तुरगः-अश्वः, तोरणं गोपुरं च प्रसिद्धानि, मणिश्चन्द्रकान्तादि रत्नानि-कर्केतनादीनि, नन्द्यावों-नवकोणकस्वस्तिका, मुशलं-कगखण्डनं, लागलं देवहलं वा, सुष्टु रचितः कृतो वरः प्रधानो यः कल्पद्रुमः, मृगपतिः-सिंहः, भद्रासनं-सिंहासनं, सुरुचिः-आभरगविशेषः, स्तूपः, वरः-प्रधानो मुकुटः, मुक्तावली, कुण्डल-कर्णाभरणं, कुञ्जरो-हस्ती, वरवृषभः-प्रधानगौः, द्वीपो-जलान्तस्तटं, मन्दरो-मेरुः, गरुडःसुपर्णः, ध्वजो-लघुपताका, इन्द्रमहोत्सवयष्टिः, दर्पण:-आदर्शः, अष्टापदं-द्युतफलकं, कैलाशः पर्वतविशेषो वा, चापं-धनुः, बाणः । शरः, नक्षत्रं-तारकः, मेघो-धनः, मेखला-कांची, वीणा-तंत्री, युगं-खट्वाइं, छत्र-आतपवारणं, माला-त्र, दामिनी-आश-12 रीरावलम्बिनी माला, कमण्डलु:-कुण्डिका, कमलं-पन, घंटा प्रधानपोतः-प्रवहणं, सागरः-समुद्रः, शूची-सीवनोपकरणं तदाकारं । भूषणं वा, [सागरः समुद्रः] कुमुदवनं कुमुदाकरः, मकरा:-मत्स्याः , हारः प्रतीतः, गागरत्ति स्त्रीणामाभरणविशेषः गगरीकलशोवा, नू पुरं-पादाभरणं, नगः पर्वतः, नगरं-भूरिनरावासः, वज्र, किंनरो-वाद्यविशेषो देवविशेषो वा, मयूरो-बहिः, प्रधानराजहंसः, | सारसः-क्रौञ्चः, चकोरः पक्षी, चक्रवाको द्वन्द्वचरः एतेषां यस्मिथुनं-युग्मं, चामरं-वालव्यजनं, खेटकं-फलकं,पव्वीसको-वाद्यविशेषः, 1 सुरूवि 2 थुम इति भाषा 3 घंट इति भाषा 4 चक्वा भाषा 5 खेहुं भाषा SISUS ॥ 68 ॥ Page #143 -------------------------------------------------------------------------- ________________ -चक्कवागमिहुण - चामर - खेडग - पव्वीसग - विपंचि-वरता लियंट-सिरियाभिसेय- मेइणि-खग्गंकुस - विमलकलस- भिंगार - वद्धमाणगपसत्थउत्तमविभत्तवरपुरिस लक्खणधरा, बत्तीसं वरराय सहस्साणुजायमग्गा, चउसट्ठिईसहस्सपवरजुवतीण णयणकंता, रत्ताभा, पउमपम्ह कोरंटगदाम चंपकसुतयवरकणकनिहसवन्ना, सुवण्णा, सुजायसव्वंगसुंदरंगा, महग्घवरपट्टणुग्गय-विचित्तरागएणिमेणिणिम्मिय - दुगुल्लवरचीणपट्टको सेज्ज-सोणीसुत्तकवि विपञ्ची - सप्ततन्त्री वीणा, प्रधानं तालवृन्तं, लक्ष्म्याः अभिषेकः, मेदिनी - पृथ्वी, खङ्गः - असिः, अङ्कशो- हस्तिशिक्षणशस्त्रं, निर्मल:| उज्वलः कलशः, भृङ्गारस्तदेव प्रतिष्ठान युक्तः, वर्द्धमानकं - पुरुषारूढः पुरुषो वा शरावसंपुढं, प्रशस्तानि - उत्तमानि माङ्गल्यानि विभक्तानि वराणि - प्रधानानि पुरुषाणां लक्षणानि तानि धारयन्ति ये ते । द्वात्रिंशता राजवराणां सहस्रैः अनुयातो - अनुगतो मार्गो येषां ते तथा । चतुःषष्टिप्रधानयुक्तीनां नयनकान्ता - लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा - कान्तिर्येषां ते । पद्मगर्भः कोरटकदाम - कोरण्टकाऽभिधानपुष्पत्रक्, चम्पकः- पुष्पविशेषो, सुतप्तवरकनकस्य यो निकषो- रेखा स तथा तत एतेषामिव वर्णो येषां । ते, तथा सुष्ठु शोभनो वर्णो येषां ते तथा, सुष्ठु निष्पन्नानि सर्वाङ्गेन- सर्वप्रकारेण सुन्दराणि - शोभनानि अङ्गानि - अवयवा येषां ते । तथा महार्घाणि महामूल्यानि प्रधानक्षेत्रोत्पन्नानि - पत्तननिष्पन्नानि, विविधरागाणि, एणी - हरिणी प्रेणी च तत्प्रधाना जातिविशेषा । मृगी तच्चर्मवत् मृदुनि यानि दुकूलानि वल्कलवस्त्राणि वा तच्चर्मजातानि, तथा दुकुलो - वृक्षविशेषः तस्य वल्कलं-त्वचं लात्वा उदूखले, जलेन सह कुट्टयित्वा - चूर्णीकृत्य सूत्रीकृत्य वूयन्ते तानि दुकूलानीत्युच्यन्ते, वरचीनान्यपि तान्येव वल्कलवृक्षस्यैव यानि अभ्यन्तरत्व1 वींजणो भाषा 2 हीर इति भाषा Page #144 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञानवि0 वृत्तिः ॥ 69 ॥ *** 6 भूसियंगा, वरसुरभि - गंधवरचुण्णवासवरकुसुमभरियसिरया, कप्पियछेयायरियसुकयरैतमालकडगंगयतुडि। यपवर भूसणपिणद्धदेहा एकावलिकंठसुरैयवच्छा पालंबलंबमाणसुकयपडउत्तरिज्जमुद्दियापिंगलंगुलिया, उज्जलने वत्थरैयचेलगविरायमाणा, तेएण दिवाकरोव्व दित्ता सारयनवत्थणिय महुरगंभीरनिद्धघोसा, उत्पन्नसमत्तनिर्मितानि - निष्पाद्यमानानि सूक्ष्मतरकोमलानि भवन्ति, तथा चीनदेशोत्पन्नानि चीनानीत्युच्यते, षट्टसूत्रमयानि पट्टानि कुत्रापि वाचनान्तरे निर्मितस्थाने क्षौमिक इति पाठस्तत्र क्षौमिकानि - कार्पासिकानि वृक्षेभ्यो निर्गतानि इति अन्ये, अतसीमयानीत्यपरे इति बृहद्वृत्तिकारः कौशेयाकारोद्भवानि कौशेयकानि यानि वस्त्राणि तथा श्रोणिसूत्रकं - कटिसूत्रकं तेन भूषितं शोभितं अङ्गं येषां ते तथा । प्रधानमनोज्ञपुटपाकलक्षणाः सुरभयो गन्धास्तादृशः चूर्णवासश्चन्दनादीनां पिष्टं वरकुसुमानि मालत्यादिप्रतीतानि तैर्भरितानि -भूतानि वा शिरांसि मस्तकानि येषां ते तथा । कल्पितानि - रचितानि छेकै - दक्षैः कृतानि आर्यजनपरिधानयोग्यानि, शिल्पिना सुष्ठु कृतानि रतिदानि-सुखकारीणि तादृशानि माला - आभरणविशेषः, कटकानि वलयानि कङ्कणानि, कुण्डलानीत्यपि पाठः, अङ्गदानि - भुजाभरणानि त्रुटिता बाहुरक्षिका प्रवरभूषणानि च मुकुटादीन्येव भूषणानि तैः पिनद्धं व्याप्तं देहं येषां ते तथा । एकावलीस्त्वेकसरिको हारः, कण्ठे-गले सुष्ठु रचितः - परिहितः वक्षसि-हृदये येषां ते तथा । प्रालम्बं झुमणकं तद्वत् प्रलम्बमानो-लम्बायमानः सुकृतः - सुरचितः पटः - परिधानार्हशाटिकाविशेषः उत्तरीयकं उपरिकायवस्त्रं, मुद्रिका - अङ्गुल्याभरणं तैः कृत्वा पिंगला पीतछायिकाऽङ्गुलयो येषां ते तथा, सर्वत्र पदे कर्मधारयो ज्ञेयः । उज्वलः - निर्मलः नेपथ्यो- वेषः रतिदः सुखकृतरचितो वा, चिल्लगत्ति वस्त्राभरणं वा 1 कणदोरो इति भाषा 2 उत्तरासण इति भाषा अधर्मद्वारे । चक्रवर्त्ति वर्णनं सू-15 ॥ 69 ॥ Page #145 -------------------------------------------------------------------------- ________________ रयणचक्करयणप्पहाणा, नवनिहिवइणो, समिद्धकोसा, चाउरंता, चाउराहिं सेणाहिं समणुजातिजमाणमग्गा, | लीन चिल्लगं ज्ञेयं तैः शोभमानं वा तदेव राजमानं-दीप्तमानं येषां ते त्था। तेजसा कृत्वा दिवाकर इव दीप्ताः-मासुराः। शरत्का लोत्पन्नं नवं उत्पद्यमानास्वथं यत् स्तनितं मेघगर्जितं तद्वत् मधुरः-श्रोत्रसुखकृत् गम्भीरो भूरिकालस्थायी स्निग्ध-स्नेहल इष्टतरो । घोषः-खरो येषां ते तथा । वाचनान्तरे सागरनवे वरसागरनिनाया दृश्यते । उत्पन्नानि-प्राप्तानि समस्तरत्नानि तैःप्रधानाः, रत्नानि चतुर्दश तद्यथा 'सेणावै 1 गाहावै 2 पुरोहिय 3 तुरग 3 वडई 5 / ___ गय 6 इत्थी 7चकं 8 छत्तं 9 चम्म 10 मणि 11 कागणि 12 खग्ग 13 दंडोय 14 ॥ 1 ॥ चतुर्दश रत्नानि पुनः सेनापत्यादीनि । तत्र सेनापतिर्गङ्गासिन्धुपरपारविजयसमर्थः परैरप्रतिहतशक्तिः ॥ 1 ॥ गृहपतिहोचितशाल्यादिसर्वधान्यानां फलानां शाकानां च तत्कालमेव कर्ता सकलचक्रिसैन्यस्यापि पुरयिता च प्रस्तावे ॥ 2 ॥ पुरोधाः सर्वक्षद्रोपद्रवशांतिकृत् ॥ 3 ॥ गजवाजिनौ प्रकृष्टवेगपराक्रमौ ॥ 4 ॥ 5 ॥ वर्धकिरवसरे सत्त्वरमेव समग्रसार्वभौमसैन्यस्याऽपि यथा । विलोक्यमानभवनविरचनाद्यलंकर्मीण उन्मग्ना-निमग्नायुग्मनिम्नगासुगमपद्याकृच्च ॥ 6 ॥ स्त्रीरत्नं सर्वातिशायिकामसुखनिधानं ॥ 7 ॥ चक्रं सहस्रारं व्यामप्रमाणं सर्वायुधप्रधानममोघं च ॥ 8 ॥ ब्याममात्रं छत्र प्रभुहस्तस्पर्शात् द्वादशयोजनविस्तारि बैताढयोत्तरभाग-4 वतिम्लेच्छानुरोधि मेघकुमारोपसृष्टवारिधारानिवारि नवनवतिसहस्रकाञ्चनशलाकाग्रथितं काञ्चनमयोद्दण्डदण्डमण्डितं, बस्तिपदेशे 1 मुद्रित प्रवचनसारोद्धारपृष्ठ 50 तमे न्यस्तगाथाविवरणमेतद् SAKAALCHIROSCALA Page #146 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञान-1 vi0 वृत्तिः ॥ 7 ॥ पञ्जरविराजितं अर्जुनाभिधानप्रधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं तपनातपवातवृष्टयादिदोषनाशकं च ॥ 9 ॥ चर्म द्विहस्तप्रमितं वैता. 6 अधर्मद्वारे ढयपर्वतोत्तरदिग्वति म्लेच्छकारिताऽतुच्छजलदवृष्टौ स्वामिकरामर्शात द्वादशयोजनविस्तृतं व्योम्नि स्थितमुपरि छत्ररत्नाच्छादित चक्रवर्तिसकलचक्रिसेनाजनानां वसुधारावदाधाररूपं प्रातरुप्तापराह्नः निष्पाद्यमानशाल्याद्युत्पत्तिनिमित्तं च ॥ 10 ॥ मणिरत्नं चतुरङ्गुलप्रलम्ब 18 वर्णन द्वयङ्गुलपृथुलं वैडूर्यमयं व्यस्रं षडंशं छत्रतुम्बस्थं हस्तिस्कन्धस्थं च द्वादशयोजनानि प्रकाशयति, क्षुद्रोपद्रवान् विद्रावयति, हस्तस्थे । सू-15 तस्मिन् स्थितयौवनः स्यात् अवस्थितकेशनखश्च ॥ 11 ॥ काकिणीरत्नं अष्टसौवर्णिकं चतुरङ्गुलं समचतुरस्रं सर्वविद्यापहारि तिमिस्राखण्डप्रपातागुहयोर्द्वादशयोजनावधितिमिरहरं चक्रिणा रजन्यां सैन्यान्तरन्यस्तं सूर्यवत् प्रकाशकरं चक्री च तिमिस्रागुहायां पूर्वपश्चिमभित्योः प्रत्येकं योजनान्तराणि पञ्चधनुःशतायामविष्कम्भाणि योजनं यावद्द्योतकानि चक्रनेम्याकाराणि वृत्तानि गोमत्रिकाक्रमेगैकस्यां भित्तौ पञ्चविंशतिः, परस्यां भित्तौ चतुर्विंशतिः एवं एकोनपञ्चाशतं मण्डलानि तेन काकिणीरत्नेन खटिकावत् सुखोल्लेखेन लिखति भरताऽपरार्द्धदिग्विजयाय यावत् चक्री तावत्तान्येव तिष्ठन्ति, गुहाऽपि च तावदिवोद्घाटा तिष्ठति, एवं खण्डप्रपातगुहायामपि ज्ञेयं ॥ 12 ॥ खड्गो द्वात्रिंशदङ्गुलप्रमाणः संग्रामेऽप्रतिहतशक्तिः ॥ 13 ॥ दण्डरत्नं रत्नमयं पश्चलताकं वज्रसारं व्यामप्रमाणं शत्रुसे। नावित्रासकं विषमोन्नतभूमिभागसमत्वकारकं शांतिकरं मनोरथपूरकं सर्वत्राऽप्रतिहतं योजनसहस्रमप्यधः प्रविशति ॥ 14 ॥ चतुर्दशाऽपि चैतानि प्रत्येकं यक्षसहस्राधिष्ठितानि, एषु च सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि, चक्रादीनि सप्तैकेन्द्रियाणि पृथ्वीरूपाणि । / इति चतुदेशरत्नस्वरूपं लेशतो लिखितं विस्तरस्तु ग्रन्थान्तरादवसेयः । निधिस्वरूपप्रतिपादका गाथाश्येमाः जम्बूदीपपन्नत्तीप्रवचनसारोद्धारगता:- ॥ 7 ॥ नवनिधिपतयः, निधयश्चैवं Page #147 -------------------------------------------------------------------------- ________________ nesappe 1 पण्डुयए 2 पिंगल ए 3 सव्वरयणे 4 तहा महापउमे 5 काले य 6 महाकाले 7 माणवग 8 महानिही संखे 9 / ग्रन्थान्तरे संस्कृतभाषया श्लोको यथा महापद्मश्च 1 पद्मश्च 2, शङ्को 3 मकरकच्छपी 4-5 / मुकुन्द 6 कुन्दनीलाश्च 8, खर्बश्च 9 निधयो नव ॥ 1 ॥ इति नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । द्रोणमुहमडंयाणं खंधावाराण गिहाणं च ॥ 2 ॥ गणियस्स य गीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं, उप्पत्ती पंडुए भणिया ॥ 3 ॥ सव्वा आहरणविही, पुरिसाणं जा य जा य महिलाणं । आसाणय हस्थीण य, पिंगलगनिहिम्मि सा भ्न्निया॥ रयणाई सव्वरयणंमि चौदस पवराइं चक्कवट्टीणं । उप्पज्जंति एगिदियाइं पश्चिंदियाइं च ॥ 5 ॥ चक्कासिछत्तदंडा, आउहसालाई हुंति च्त्तारि। चम्म-मणी-कागिणी-निही, सिरिगेहे चक्किणो हंति ॥ 6 ॥ सेणावै गाहावई, purohio vaDDaio niyanayare / थीरयणं रायकुले, वेयड्डगिरिओ करितुरया ॥ 7 ॥ वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धाऊणय सव्वा एसा महापउमे ॥ 8 ॥ काले कालन्नाणं, भव्वपुराणं च तेसुवि वंसेसु । सिप्पसयं कम्माणि य, तिन्नि पयाए हियकराइं ॥ 2 ॥ 1 मुद्रित प्रवचनसारोद्धारपृष्ठाङ्क51तमन्यस्तनवनिधिस्वरूपविवरणतोकिञ्चित्संगृहितं ग्रन्थसारेण Page #148 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः । अधर्मद्वारे नवनिधि वर्णनं ॥ 7 ॥ HAIOMOMOM4%A1 लोहस्स य उप्पत्ती, होइ महाकालिआगराणं च । रूप्पस्स सुवण्णस्स य, मणि-मोत्तियसिलपवालाणं ॥ 10 ॥ जोहाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीई माणवगे दंडनीई य ॥ 11 ॥ . नदृविही नाडयविही, कव्वस्सय चउव्विहस्स निस्स्फ्त्ती|स्ण्खेम्हानिहिम्मि u, तुडियंगाणं च सव्वेसिं ॥ 12 ॥ चक्कट्ठपइट्ठाणा, अट्ठस्सेहा य यनव य विक्खंभे । बारस दीहा मंजससंठिया जण्हवीई मुहे ॥ 13 ॥ वेरुलियमणिकवाडा, कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्क लक्षण, अणुसमवयणोववत्तीया । / पलिओवमट्टिईया निहि सरिनामा य तत्थ खलु देवा । जेसिं ते आवासा, अक्किजा आहिवचा य ॥ 15 ॥ .. एतासां किश्चित् क्रमात् व्याख्या नैसप्पैनवस्सु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति तेषु च विश्वस्थितिराख्यायते, तत्र यस्मिन्निधौ यदाख्यायते तत्तदाहदशकुलसाहसिको ग्रामः सन्ति बुझ्यादिगुणानिति ग्रामः, आकरो-यत्र लवणादि उत्पद्यते, नगर-राजधानी कररहितं वा, पत्तनजलपथस्थलपथयोरेकतरयुक्तं, द्रोणमुखं-जलपथस्थलपथयुक्तं, मडम्ब-अर्धतृतीयगव्युतान्तर्गामान्तररहितं स्कन्धावारः कटकनिवेशनं च शब्दात् आपणादीनां ग्रामादीनां च स्थापनमन्ये कुर्वन्ति व्याख्यानं-यदुक्तं ग्रामो वृत्त्यावृतः स्यान्नगरमुरुचतुर्गोपुरोभासिशोभ, खेटं नद्यद्रिवेष्टयं परिवृतमभितः कटे पर्वतेन । ग्रामैर्युक्तं मडम्बं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिन्धुवेलावलयितमथ सम्बाधनं caadrishRngg॥1|| गणितस्य दीनारपुगफलादिलक्षणस्य गीतानां खरपाटवकरणादीनां प्रबन्धानां, मानं सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि ॥ 7 ॥ Page #149 -------------------------------------------------------------------------- ________________ 34-3454 तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा, सारयससिसकलसोमवयणा, सूरा, तेल्लोकनिग्गयप । मेयमिति भावः, उन्मानं तुलाकर्षादि, बीजादीनां शाल्यादीनां deshkaalaucityenotpttinisspttiH||3|| चतुर्थ्यादिगाथाचतुष्कमुत्तानार्थ । ॥ 7 ॥ सर्वभक्तीनां सर्वेषां वस्त्रादिगतानां भक्तिविशेषाणां रंगाणां मञ्जिष्टा-कुसुम्मादीनां धातूनां लोहादीनां ॥ 8 ॥ जगति त्रयो वंशा|स्तीर्थकर 1चक्रि2 बलवासुदेव3सत्का एषु यद्भाव्य-भावि पुराणमतीतं, उपलक्षणत्वाद्वर्तमानं च शिल्पशतं-घट 1 लोह 2 चित्रक 3 वस्त्र 4 नापित 5 शिल्पानां प्रत्येकं विंशतिभेदत्वात् , कर्माणि-कृषिवाणिज्यादीनि जघन्यमध्यमोत्कृष्टभेदेन त्रीणि 9 शिलाः स्फाटि। कादयः10 आवरणानां खेटकादीनां सर्वापि युद्धनीतिःव्यूहरचनादिलक्षणा दण्डनीतिः सामादिच्तुर्की॥11॥ त्रुटिताङ्गानामातोयानां । एषामुत्पत्तिराख्यायते-अन्ये च ते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषूत्पद्यन्ते साक्षादेवेति व्याख्यानयन्ति ॥ 12 ॥ प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानमवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चस्त्वं येषां ते वैडूर्यमणिकपाटाः मञ्जूषासंस्थानसंस्थिताः सदैव गङ्गामुखेऽवस्थिताः भरतविजयानन्तरं चक्रिणा सह पाताले चक्रिपुरमनुगताः ॥ 13 ॥ शशिसूरचक्राकाराणि लक्षणानि चिह्नानि येषा ते शशिसूरचक्रलक्षणाः, प्राकृतत्वाजसु लोपः, अनुरूपा समाऽविषमा वदनोपपत्तिआरघटना येषां तेऽनुसमवदनोपपत्तिकाः ॥ 14 ॥ आवासा-आश्रया आधिपत्याय-आधिपत्यनिमित्तमक्रेयाः नाऽधिपत्यं क्रयेण लभ्यं इति । भावः ॥ 15 ॥ इति नवनिधिस्वरूपं प्रवचनसारोद्धारवृत्तितो वर्णितमिति ॥ समृद्धो-भृतो विभूतिभिः कोशो भाण्डागारं येषां ते तथा त्रयः समुद्राश्चतुर्थो हिमवान् तान् यावत् अन्तःवरूपं आज्ञा येषां ते । तथा, चतुर्भिः अंशः हस्त्यश्वरथपदातिलक्षणैः सेनाभिः समनुगम्यमानो मार्गों येषां ते तथा । पुनस्तदेव दर्शयति तुरगाणां अश्वानां 5 45454-%-5 Page #150 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञानवि0 वृत्तिः ॥ 72 ॥ भावलद्धसद्दा समत्तभरहाहिवा, नरिंदा, ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू, पवररायसीहा, पुत्र्वकडतवप्पभावा, निविट्टसंचियसुहा, अणेगवाससयमायुक्तो भज्जाहि य जणवय। पहाणाहिं लालियंता अतुलसहफरिसरसरूवगंधे य अणुभवेत्ता तेवि उवणमंति मरणम्मं अवितत्ता कामाणं । भुजो भुजो बलदेववासुदेवा य पवरपुरिसा, महाबलपरकमा, महाधणुवियहका, महासत्तसागरा, दुद्धरा, पतिः, गजानां - हस्तिनां पतिः, रथानां स्यन्दनानां पतिः, नराणां मनुष्यानां पतिः, विपुलं - विस्तीर्ण कुलं येषां ते तथा, विश्रुतं यशो येषां ते तथा, शरत्काले जातो यः शशी सकलः परिपूर्णस्तद्वत् सौम्यं वदनं येषां ते तथा, शूराः स्वप्रतिज्ञापालने शौण्डीराः, त्रलोक्ये निर्गतः प्रकटीभूतो यः प्रभावो महिमा इति लब्धशब्दाः प्राप्तजयवादा इत्यर्थः, संपूर्ण भरतक्षेत्राधिपाः, नरेषु सामान्यराजसु इन्द्राः दीप्यमानतेजसः, सह शैलैः पर्वतैः वनैः सामान्यवनखण्डैः काननैर्नागरजननिम्मितवनैः नगरासन्नैर्वा हिमवान् पर्वतं यावत् सागराणां यावत् धीराः बुद्धिमन्तः सङ्ग्रामादौ वा अप्रतिहतशक्तयो धीराः उच्यन्ते, मुक्त्वा भरतक्षेत्रं, अत एव जितशत्रवः, प्रवराः । प्रधाना ये ये राजानः मण्डलिकास्तेषु सिंहा इव सिंहा- दुर्द्धर्षत्वात् एतादृशः केन हेतुना पूर्वकृततपःप्रभावाद, निर्विष्टं - उपभुक्तं । सञ्चितं चार्जितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः, भार्याभिः - स्त्रीभिः कीदृशीभिः जनपदेषु देशेषु प्रधानाभिः प्रकृष्टाभिः स्त्री। रत्नाभिश्च लाल्यमानाः विलास्यमानाः, अतुला निरुपमा ये शब्दस्पर्शरूपरसगन्धास्तान् अनुभवन्तः सन्तो न परैः उपभुज्यन्ते, ते तादृशा अपि उपनमन्ति प्राप्नुवन्ति, मरणधर्म मृत्युलक्षणं पर्याय अतृप्ताः असंपूर्णाऽभिलाषाः कामार्था अब्रह्माङ्गानाम् । " भूयः पुनः पुनः बलदेवाः - हलधराः, वासुदेवास्तु हरयः भरतार्द्धाधिपास्तेऽपि कामानां अतृप्ता मरणं प्राप्नुवन्तीति सम्बन्धः, ते अधर्मद्वारे मैथुनसेविनः बलदेव वासुदेववर्णनं सू- 15 ॥ 72 ॥ Page #151 -------------------------------------------------------------------------- ________________ धणुद्धरा, नरवसभा, रामकेसवा, सभायरो सपरिसा, वसुदेवसमुद्दविजयमादियदसाराणं पज्जुन्नपतिव-संबानिरुद्ध-निसह-उम्मुय-सारण-गय-सुमुह-दुम्मुहादीण जायवाणं अट्ठाणवि कुमारकोडीणं हिययदयिया, देवीए रोहिणीए देवीए देवकीए य आणंदहिययभावनंदणकरा, सोलसरायवरसहस्साणुजातमग्गा, सोलसदेवीकिम्भूताः प्रवरपुरुषाः प्रधाननराः, कीदृशाः महाबलपराक्रमाः बलं शारीरं प्राणः पराक्रमस्तु साधनाभिमतफलः पुरुषाकारस्ते विद्य न्ते येषां तेषु पुनः कीदृशाः? महाधनुर्विकर्षकाः सारङ्गादयस्ते विकर्षयन्ति चटापयन्तीति शेषः । महासत्वस्य सागरा इव सागराः, & सवानामनिवार्याः, दुर्द्धराः परशत्रुणा, धनुर्द्धराः प्रधानधानुष्काः, नरवृषभाः-नरेषु वृषभाः, बलदेव-वासुदेवा वर्तमानायामप्यस्यामवसर्पिण्यां नवाऽऽसन् तथाऽपि बलदेववासुदेवेषु मध्ये नवमस्थानवर्तिनौ बहुजनप्रतीतौ इति कृत्वा तयोर्वर्णनं कीदृशास्ते ? सभ्रातरो द्वन्द्वापेक्षया सपरिच्छदाः सपर्षदः-सपरिवाराः, तथा वसुदेवसमुद्रविजयौ आदी येषां ते वसुदेवसमुद्रविजयमादिकास्ते च ते दशाश्चि तेषां दशार्हाणां मध्ये समुद्रविजय आदिमः वासुदेवश्च दशमः आह च यता' "समुद्रविजयो' 1 क्षोभ्यः 2 स्तिमितः3 सागरस्तथा 4 / हिमवान 5 चलश्चैव 6धरणः 7 पुरणस्तथा ॥ 1 ॥ अभिश्चन्द्रश्च 9 नवमो वसुदेवश्च 10 वीर्यवान् इति । प्रद्युम्नप्रतिव-शंब-अनिरुद्ध-निषध-उल्मुक-सारण-गज-सुमुख-दुर्मुखादीनां यदोरपत्यानां-यादवानां अध्युष्टाना-अर्द्धाधिकतिसृणां अपि कुमारकोटीनामपि हृद्य्द्यिताः-चेतोव्ल्ल्भाः। एतद्विशेषणं एतदाश्रित्य समुदायस्याऽपि विशेषणं, यथा राजताः सौवर्णाः कुलपर्वता भवन्ति इत्युक्तं परं सौवर्णो मेरुर्गृह्यते तद्वत् ज्ञेयं । देवकराज पुन्याः देवक्या कृष्णमातुः रोहिण्या बलदेवमातुः तस्याः आनन्दलक्षणो यो भावस्तस्य नन्दनं वृद्धिस्तं करणशीलाः । तथा पोडश राज SARKARI Page #152 -------------------------------------------------------------------------- ________________ सहस्सवरणयणहिययदैया, णाणामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा, हयगयरहार प्रश्न व्याक रण ज्ञानसहस्ससामी, मैथुनसेविवि0 वृत्तिः गामा-गर-नगर-णेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सहस्सथिमियणिबुयपमुदित-जणवि- नः बलदेव विहसासनिफजमाण-मेइणिसरसरियतलागसेलकाणणआरामुजाण-मणाभिरामपरिमंडियस्स दाहिणड्डवेयड्ड वासुदेव्व्॥73॥ र्णन सू-15 | गिरिविभत्तस्स लवणजलहिपरिगयस्स छब्विहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका, धीरकित्तिपुरिसा, वरसहस्रानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हृदयवल्लभाः, इदं विशेषणं वासुदेवापेक्षया ज्ञेयं, पुनः कीदृशाः? नानाविधा मणयश्चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, प्रवालानि विद्रुमाणि, धनं गणिमादि चतुर्विधं तथा धान्यं चतुर्विंशति& विधं तस्य सञ्चयः-समूहस्तस्य ऋद्धिः तया समृद्धो भृतः कोशो-भाण्डागारो येषां ते तथा, हयगजरथानां सहस्रास्तेषां स्वा मिनः, ग्राम-आकर-नगर-क्षेटक-कर्षट-मडम्ब-द्रोणमुख-पत्तन-आश्रम-संवाहानां सहस्राणि एतेषामर्थाः पूर्वव्याख्याता स्तेषां स्वामिनः, स्तिमिता-निश्चला निर्भयत्वात् प्रमुदिताः ये जनाः हर्षवन्तः, विविधानि-अनेकजातीयानि यानि शस्यानि । धान्यानि तैः निष्पाद्यमाना मेदिनी यत्र तथा, सरोभिर्जलाशयविशेषैः सरितो-नद्यः, तटाका-महत्सरांसि, शैला-गिरयः, काननानि-सामान्यवृक्षोपेतानि नगरासन्नवर्तिनः, आरामा-दम्पतीरतिस्थानलतागृहोपेताः, उद्यानानि-पुष्पादिमवृक्षाः मनोभिरामास्तैः ॥ 73 ॥ परिमण्डितं यद्भरतार्द्ध तत्तथा तस्य, दक्षिणा वैतादयगिरिस्तेन विभक्तं चेति विग्रहस्तस्य, लवणसमुद्रेण परिगतं वेष्टितं तस्य, पविध 1 ऋतुषट्कं द्वादशमासैज्ञेयं वर्षा-शरत्-हेमन्त-शिशिर-वसंत-ग्रीष्माभिधानाः SRIMARCHIRAAMAC Page #153 -------------------------------------------------------------------------- ________________ ओहबला, ऐबला, अनिहया, अपराजियसत्तुमद्दणरिपुसहस्समाणमहगा, साणुकोसा, अमच्छरी, अचवला, अचंडा, मितमंजुलपलावा, हसियगंभीर महुर भणिया, अब्भुवगयवच्छला, सरण्णा, लक्खणवंजणगुणोववेया, माणुम्माणपमाणप डिपुन्नसुजायसव्वंगसुंदरंगा, ससिसोमागारकंतपियदंसणा, अमरिसणा, पर्यडडडप्पयारकालस्य ऋतुपकरूपस्य ये गुणाः कार्याणि तैः क्रमेण परिपाट्या कामं अत्यर्थं सुखं तेन युक्तस्य, अर्द्ध भरतस्य भरतार्द्धस्य स्वामिकानाथाः । धीराणां वीराणां या कीर्त्तिस्तत्प्रधानाः पुरुषाः ओघेन - प्रवाहेण अच्छिन्नं अत्रुटितं बलं प्राणो येषां ते अतिशायिबलाः, पुरुषान्तर बलान्यतिक्रान्ताः, अनिहताः न केनाऽपि मारिताः, अतएव परैः शत्रुभिः न निर्जिताः तान् शत्रून् मर्दयन्ति ये ते तथा, रिपूणां सहस्रं तस्य मानो-दर्पः तं मर्दयन्ति ते रिषुसहस्रं तस्य मानमर्दनाः, सानुक्रोशाः आश्रितानां सदयाः अमत्सरिणः - परगुणग्राहिणः, | कायिकादिचापल्परहिता अचपलाः, अनिमित्तको परहिताः अचण्डा, परिमितः कार्योत्पन्ने तदपि मञ्जुलो - मधुरः प्रलापो - जल्पनं येषां ते, तेषां पाठान्तरे मधुरपरिपूर्णसत्यवचना इत्यर्थः । हसितं ईषत् स्मितं गम्भीरं अतुच्छं मधुरं आयतिशुभं भणितं येषां ते तथा, अङ्गीकृतं वात्सल्यं हितं यैस्ते तथा, शरणदायकत्वात् शरण्याः शरणागतवज्रपञ्जरविरुदधारकाः, लक्षणानि यथा - 1 अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सच्चे प्रतिष्ठितम् ॥ 1 ॥ तथा व्यञ्जनानि मषीतिलकादीनि तयोर्यो गुणस्तेनोपेता ये ते। मानमष्टोत्तरशताङ्गुलिविंशत्याधिकं वा, उन्मानं - जलद्रोगार्द्धमारतुलारोपितेन जलभृतकुंडिककोटितः प्रमाणोपेतः प्रतिपूर्णः इन्द्रियावयवादिभिः तेन सुजातं सुविभक्तं तैः सर्वाङ्गैः सुन्दराणि अङ्गानि 2 प्रत्यन्तरे मानं जलद्रोणप्रमाणता उन्मानं तूलारोपितस्यार्द्ध भारप्रमाणता Page #154 -------------------------------------------------------------------------- ________________ 4 अधर्मद्वारे मैथुनसेविन: बलदेव वासुदेववनं मू-15 गंभीरदरिसणिज्जा, तालद्धउव्विद्धगरुलकेऊ, बलवगगजंतदरितदप्पितमुट्टियचाणूरमूरगा, रिट्ठवसभधातिणो, प्रश्न व्याकर रण ज्ञान केसरिमुहविप्फाडगा, दरितनागदप्पमद्दणा, जमलज्जुणभंजगा, महासौणिपूतणारिवू , कंसमौडतोडगा, vi0 वृत्तिः चाहरुकट्यादीनि येषां ते तथा, शशिवत् सौम्याकार आह्लादकत्वात् कान्तं-मनोहरं प्रियं-प्रेमकथकं दर्शनं येषां ते तथा । अमर्षणा ॥ 74 ॥ अपराधाऽसहिष्णवः, अथवा अमसिणा कार्येषु अनलसा-समसृणाः, प्रकाण्डः प्रचण्डो वा दुःसाध्यसाधनीयत्वात् प्रचण्डदण्डप्रकार आज्ञाविशेषो येषां ते तथा । अलक्ष्यमाणहृदयत्वेन गम्भीरं दर्शनीयं दृश्यं येषां ते, गुढाकारेङ्गितत्वात् गुप्तमन्त्राः सर्वत्र क्र्म्धार्य्ः। तालो-वृक्षविशेषः ध्वजः-केतुर्येषां ते तथा, उच्छ्रितो-उन्नतो गरुडकेतुर्येषां ते तथा द्वन्द्वः । रामकेशवाः बलवन्तः गर्जन्तः अस्माकं को प्रतिमल्लः ? इति शब्दं कृतवन्तः, दरितानां दप्तानां मध्ये सञ्जातदपिका ये ते तथा । मुष्ठिकनामानं तथा चाणूराभिधानं मल्लं मृरयन्ति चूर्णयन्ति ये ते तथा, पूर्व बाल्यावस्थायां कंसेन कृष्णवधार्थ राजसमक्षं मल्लौ मुक्ती, तत्र बलदेवेन मुष्ठिकमल्लो, कृष्णेन चाणूरमल्लो हतः, इतश्चान्यान्यपि विशेषणानि कानिचिद् ज्ञेयानि बलहरिसम्बधीनि । कंससत्कं रिष्ठाभिधानवृषभं घातयन्तीति, केशरिमुखविस्फाटका:-विदारका इदं विशेषणं प्रथमहरिमाश्रित्य स हि त्रिपृष्टाभिधानो हरिजनपदोपद्रवकारिणं विषमगिरिगुहावासिनं सिंह उत्तरा धरोष्ठग्रहणेन विदारयामासेति श्रुतिः अथवा कंससत्ककेशिनामा दुष्टाश्वस्तन्मुखदारकाः कृष्णः कूपरप्रक्षेपेण दारितवान् । दृप्तनागदपमथनाः स हि यमुनाहृदवासिनं घोरविषं नागं पद्मग्रहणार्थ तत्राऽवतीर्यमथितवान् इदमपि कृष्णमाश्रित्य विशेषणं । यमलार्जुनभञ्जकाः इदमपि कृष्णमाश्रित्य विशेषणं स हि पितृवैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्वितौ यमलार्जुन वृक्षरूपौ रथस्य मध्येन गच्छतस्तौ चूर्णिगतवानिति । तथा महाशकुनि-पुतनारिपुमर्दका इदमपि कृष्णस्य विशेषणं कृष्णपितृवैरिण्योर्महाशकुनिपुतना AAAAAAA ॥ 74 ॥ Page #155 -------------------------------------------------------------------------- ________________ -SGASAROSAR | जरासिंघमाणमहणा, तेहि य अविरलसमसहियचंदमंडलसमप्पभेहिं सूरमिरीयकवयंविणिम्मुयंतेहिं सपति। भिधानयोर्विद्याधरयोषितोः विकुर्वितप्रलम्बगारयोर्कालावस्थकृष्णपक्षपातिदेवतया विनिपातिते इति shrutiH। कंसमुकुटमोटका इदमपि कृष्णविशेषणं-यदा कृष्णेन मल्लो निपातितस्तदा मथुरेशः केशवाऽमर्णतस्तमाकारितवान् सोऽपि पर्षद्यागत्य युयुत्सुः व्युद्गीर्णखड्गो । मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य पातितवान् । तथा जरासङ्घमानमथनाः राजगृहेशं जरासङ्घ नवमप्रतिहरिं संग्रामप्रवृत्तं ते । कंसमारणकुपितं मारितवानिति । तथा तैरातपत्रैर्विराजित इति सम्बन्धः । अविरलानि-धनानि शलाकावत् समानि-तुल्यानि एकत्वेन । सहितानि तादृशानि यानि चन्द्रमण्डलानि शशधरबिम्बवत् प्रभा येषां तानि चन्द्रमण्डलसमप्रभाणि तैः चन्द्रमण्डलसमप्रभैः, पुनः । कीदृशैः ? सूरमरीचयः-आदित्यकिरणास्ते इव सूरमरीचयस्तेषां कवचं परितस्तेजसः प्रसरात तं प्रति विनिमुश्चद्भिः । वाचनान्तरे पुनरातपत्रवर्णकं एवं दृश्यते . 'अब्भपडल पिंगुलुञ्जलेहिं अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् , पिङ्गलानि-कपिशानि सौवर्णशलाकामयत्वात् , | उज्वलानि-निर्मलानि यानि तथा तैः । अविरलसमसहियचन्दमण्डलसमप्पहेहि-अविरलं घनसहित सम्पूर्ण यत् चन्द्रमण्डलं चन्द्र बिम्बं तद्वत समा-सदृशा प्रभा येषां तानि तैः। मंगलसयभत्तिच्छेयचित्तियखिखिणिमणिहेमजालविरइयपरिगय-पेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि-माङ्गल्यानां या शतसङ्ख्यास्तासां भक्तयो रचना छेकेन-निपुगशिल्पिना चित्रितानि यानि तानि तथा किंकिणीभिक्षुद्रघण्टिकाभिर्मणिहेमजालेन-वररत्नकनकजालकेन कृतेन विशिष्टरतिदेन वा परिगतानि-सम 1 गन्त्रीरूपयोः गन्त्रीसमारोपितबाल्यावस्थकृष्णयोः 2 उत्कीर्ण O ADCASS Page #156 -------------------------------------------------------------------------- ________________ & न्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघंटिकाभिः कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः शुचिः-पवित्रो प्रश्नव्याक अधर्मद्वारे रण ज्ञाननिरवद्यश्च श्रुतिसुखश्च यः शब्दस्तेन अलं-अत्यर्थ शोभितानि तैः। सपयरगमुत्तदामलंबंतभूषणेहिं-सप्रतरकाणि-आभरणविशेषाणि । P विवि0 वृत्तिः यानि मुक्तादामानि-मुक्ताफलमाला लम्बमानानि-प्रलम्बमानानि भूषणानि तथा तैः। नरिंदवामप्पमाणरुंदपरिमंडलेहि-नरेन्द्राणां । नः बलदेव वामप्रमाणेन-प्रसारितेन भुजयुगलमानेन रुन्दानि-विस्तीर्णानि परिमण्डलानि यानि तैः, सीयायववायवरिसविसदोसणासएहि-शीतात- वासुदेव्॥75॥ पवातवर्षविपदोषाणां naashkaiH। तिमिररयमलबहुलपडलधाडणपहाकरेहि-तमो-ध्वान्तं रजो-रेणुः मलोऽशुचिरजस्तेषां बहुलं-घनं यत्प वर्णनं सू-15 | टलं वृन्दं तस्या धाडिनी-नाशिनी या प्रभा-कान्तिस्त त्कराणि तत्कारीणि यानि तथा तैः। मुद्धमुहसिवच्छायसमणुबद्धेहि-मू - मस्तकं मुख-वक्त्रं तयोः शिवा-निरुपद्रवा या छाया-आतपनिराकरणलक्षणा तया समनुबद्धानि अनवच्छिन्नानि यानि तानि तैः। [वरुलियदंडसजिएहिं-वैडूर्यमयदण्डेषु सज्जितानि-वितानितानि यानि तानि तथा तैः|] वैरामयवित्थिण्णणिउणजोइयाडसहस्स। वरकंचणसिलागनिम्मिएहिं-वज्रमयविस्तीर्णा शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिता अष्टोत्तरसहस्रसंख्या । याः काञ्चनशलाकास्ताभिनिर्मितानि तथा तैः। सुविमलरययसुठुच्छइएहिं-सुष्ठु विमलेन रौप्येन-रजतेन सुष्ठु छदितानि छादितानि यानि तथा तैः, / निउणोवियमिसिमिसिंतमणिरयणमूरमंडलवितिमिरकरनिग्गयपडिहयपुगरवि पचोवयंतचवलमरीइकवयं विणि4म्मुयंतेहि-निपुणैः कुशलैः शिल्पिभिनिपुणं यथा भवति तथा ओपितानि मिसिमिसायमानानि-चिकिचिकायमानानि यानि मणयश्च । रत्नानि तेषां सम्बन्धि यन्मरीचिकवचं-किरणवृन्दैः सन्नाहमिव भृतं, किंभूतं ? सूरमण्डलस्य वितिमिरा-विहतान्धकाराः किरणा ॥ 75 ॥ निर्गता:-अवपतिता विप्रतिहताः-प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः-प्रतिनिवर्तमाना यतः तत्तथा-तच्च तच्चञ्चलमरीचिकवचमित्यर्थे । 655555555ARS RECASEACOCAL Page #157 -------------------------------------------------------------------------- ________________ RECEROSURESCARRA दंडेहिं आयवत्तेहिं धरिजतेहिं विरायंता, ताहि य पवरगिरिकुहरविहरणसमुट्टियाहिं, निरुवहयचमरपच्छिमसरीरसंजाताहिं अमैलसेयकमलविमुकुलुज्जलित-रययगिरिसिहरविमलससिकिरण-सरिसकलहोयनिम्मलाहिं पवणाहय-चवलचलियसललियपणच्चियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरि। समासो ज्ञेयः । तद् विनिर्मुश्चद्भिरित्यधिकृत्येति वाचनान्तरार्थो लिखितः ग्रन्थकृता shriimdjnyaanvimlmuurinneti| पुनः किंविशिष्टैः सप्रतिदण्डैः अतिमहान्तत्वात् एकेन दण्डेन धारयितुमशक्यत्वात् प्रतिदण्डोपेतैः तादृशः आतपत्रैः छत्रैधियमाणैर्विराजमाना इति व्यक्तं, तैश्च अतिशयवद्भिश्चामरैः कलिता इति सम्बन्धः । किम्भूतैः प्रवरगिरेर्यत् कुहरं तत्र यत् विचरणं । गवामिति अध्याहारः, तस्मिन् समुद्धृतानि-उत्क्षिप्तानि कण्टकशाखिनि च लग्नभयतो यानि तानि तथा तैश्चामरैः सूत्रे तु चामरशब्दस्य स्त्रीत्वं विवक्षितं दृश्यते । निरुपहतं-निरोगत्वेन निरुपद्रवं चमरीगवां यत् पश्चिमशरीरं-देहपश्चाद्भागः पुच्छप्रदेशस्तत्र जातानि-उत्पन्नानि तथा तैः। अमलिन-निर्मलं पाठान्तरे आमलित-आमृदितं सितं-श्वेतकमलं पुण्डरीकं, विमुकुलं-विकसितं उज्वलितं द्र दीप्तं यत् रजतगिरिशिखरं विमलाश्च ये शशिनश्चन्द्रस्य किरणाः-रश्मयः तत्सदृशानि वर्णतो यानि तानि, तथा कलधौतवत्-रजतवत् निर्मलानि यानि तैः सर्वत्र कर्मधारयः ततस्तैः । पवनाहतो-वायुना ताडितः सन् चपलं यथा भवत्येवं चलितः सललित प्रवृत्त इव । सललितप्रवृत्तः-प्रवर्तितः वीचिभिर्महत्कल्लोल्लैः उत्स्यूताः क्षोरोदस्य-प्रवरसागरस्य य उत्पूरो-जलपूर इव तद्वत् चञ्चलानि यानि तथा तैः । एतादृशानि चामराणि हंसवधूपमयन्नाऽऽह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितोऽभ्यस्त आवासो-निवासो विशदश्च-धवलो वेपो-नेपथ्यं यासां तास्तथा ताभिः, knkgirishikhrsNshritaabhiH| अवपात-उच्चैर्भूत्वा न्यगपतनं, उत्पातो-न्यग्भूय MEMORRORMONDAUCRACEBCACROCOM Page #158 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञानवि0 वृत्तिः ॥ 76 ॥ **% *%* 6 चियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं उवायउप्पातचवलजयिण सिग्द्यवेगाहिं हंसवधूयाहिं चेव कलिया, नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरु-पवरकुंदुरुक्क - तुरुक्क धूव वसवासविसदगंधुद्रयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्विप्पमाणाहिं सुहसीतलवातवीतियंगा, अजिता, अजितरहा, हलमुसलकणगपाणी, संखचक्कग यसत्तिणंदगधरा, पवरुज्जलसुकतविमलकोथूभतिरीडधारी, कुंडल उज्जोवियाणणा, | उच्चैर्भवनं तयोश्चपलवत् जविनो - वेगवन्तस्तद्वत् शीघ्रो वेगो-गतिर्यासां तास्तथा हंसवधूभिरिव - सहचरीभिरिव चैव निश्चितं नित्यं चामरधारिकाभिः कलिता - व्याप्ता वासुदेवाः प्रक्रमत्वात् । पुनरपि किंभूतैश्चामरैः नानाविधमणयो- रत्नानि कनकं - पीतवर्ण महार्घ्यं - बहूमूल्यं यत् तपनीयं - रक्तवर्णसुवर्ण एतेषां उज्वला विचित्रा दण्डा येषां ते तैः । सललितैः - लावण्ययुक्तः नरपतिश्री समुदयप्रकाशनकरैरेतादृशास्तैः कृत्वा राज्यलक्ष्मीर्लक्ष्यते, प्रवरपत्तनोद्गतैः - पत्तनविशेषनिर्मार्पितं हि शिल्पं प्रधानं भवति, समृद्धराजकुल सेविताभिः । एतावता असमृद्धराजकुलस्य तु तद्योग्यताऽपि नैव, कालागुरुः - कृष्णा गुरुः कुन्दरुक्कं श्वेतगन्धद्रव्यं प्रवरतुरुकं -चीडारसः सिल्हकंगन्धद्रव्यं एतल्लक्षणो यो धूपस्तद्वासनया यो विशदः शब्दः गन्धो-गुणविशेषः उध्धृत-उद्भूतो-अभिरामो रम्यो येषां तानि तथा तैः, चिल्लिकाहिंति - दीप्यमानैः, उभयोरपि पार्श्वयोः चामरैः उत्क्षीप्यमाणैर्वीज्यमानैः सुखशीतलवातदानेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा । अजिता - अपराजिताः परैरिति गम्यं । अजितरथा - अपराभूतरथा वर्त्मनि इति सर्वत्रास्खलितरथा इत्यर्थः, हलं- शीरं मुशलं - उदूखलं खण्डनकाष्टं तदाकारं शस्त्रं कनको- वाणस्ते पाणौ - हस्ते येषां ते बलदेवमाश्रित्य विशेषणमिदं । शंख: अधर्मद्वारे मैथुनसेवि नः बलदेव वासुदेव वर्णनं सू-15 ॥ 76 ॥ Page #159 -------------------------------------------------------------------------- ________________ | पुंडरीयणयणा, एगावलीकंठरतियवच्छा, सिरिवच्छसुलंछणा, वरजसा, सव्वौय सुरभिकुसुमसुरैय- पलंबसोहंतवियसंतचिल्लवणमालरतियवच्छा, अट्ठसयविभत्तलक्खण-पसत्थसुंदरविराइयंगमंगा, मत्तगयवरिंद-ललि । यविकमविलसियगती, कडिसुत्तगनीलपीतको सिज्जवाससा, पवरदित्ततेया, सारयनवथणियमहुरगंभीरनिद्धघोसा, पाञ्चजन्याऽभिधानः, चक्रं - सुदर्शनं, गदा - कौमुदिकी नाम्नी, शक्तित्रिशूलविशेषः नन्दकाभिधानः खड्गा एतान् धारयन्ति ये ते इदं च वासुदेवमाश्रित्योक्तं । पुनः प्रवरः प्रधानः उज्वलः सुकान्तः - सुष्ठुरम्यो विमलो - निर्मल: कौस्तुभो - वक्षोमणिः तथा तिरीटं मुकुटं तान् धारयन्ति ये ते तथा । कुण्डलेन - कर्णाभरणेन उद्योतितं द्योतितं आननं येषां ते तथा । पुण्डरीकं पद्मं तद्वद् नयने येषां ते तथा । एकावली कण्ठे रचिता - कृप्ता उरसि - वक्षसि हृदये येषां ते । श्रीवत्सः प्रतीतः स एव लाञ्छनं येषां ते उन्नतचतुरस्रोतर्वृत्तः श्रीवत्सः कथ्यते । वरं प्रधानं यशः सर्वदिग् प्रसरं येषां ते तथा, एकदिग्गामिनी कीर्त्तिः सर्वदिग्गामुकं यश इति वचनात् । | सर्वर्तुकैः - सर्वसामयिकैः सुरभिः सुगन्धिकुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती - विकचा फुल्लिता चिल्लिका - दीप्यमाना या वनमाला मालाभरणविशेषा रतिदा वा वक्षसि येषां ते तथा । अष्टशतेन विभक्तलक्षणानां स्वस्तिकादिचिन्हानां प्रशस्तानि - सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा । मत्तो-दृप्तो यो गजवरेन्द्र - ऐरावणस्तद्वत् ललितः - सविलासो यो विक्रमः चंक्रमणं गमनं तद्वत् विलासयुक्ता - विलसिता गतिर्येषां ते तथा । कटिसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि-वस्त्ररूपाणि वासांसि येषां ते तथा । एतावता नीलवस्त्राः बलदेवाः पीतवसनाः वासुदेवाः । पुनः कीदृशाः 1 प्रवरदीप्ततेजसः - प्रधानभासुरकान्तयः । शरदि भवः शारदः - शरत्कालोत्पन्नो नवीनो यो घनो - मेघस्तस्य स्तनितं - गर्जितं तद्वन् मधुरः - कर्णसुखकृतगम्भीरोऽगाधः स्निग्धो मन्द्रो घोषो - 1 % Page #160 -------------------------------------------------------------------------- ________________ नरसीहा, सीहविक्कमगई, अत्यमियपवररायसीहा, सोमा, बारवैपुन्नचंदा, पुव्वकयतवप्पभावा, निविट्ठसंचियप्रश्नव्याक अधर्मद्वारे रणबान- सुहा, अणेगवाससयमाउवंता भजाहि य जणवयप्पहाणाहिं लालियंता, अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता PHOTOS विवृत्ति 4 तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥ देवकुरूत्तर भुज्जो मंडलियनरवरेंदा, सबला, सतेउरा, सपरिसा, सपुरोहियामच्चदंडनायक-सेणावति-मंतिनीति कुरुवर्णनं ॥ 77 ॥ ध्वनिर्येषां ते तथा । नरेषु सिंहा-दुर्धर्षत्वात् सिंहस्य इव विक्रमश्च गतिश्च येषां ते तथा । अत्यमियत्ति-येषु बलदेवादिषु मध्ये अस्तं सू-15 गतौ रामकेशवौ येषां ते एतावता यस्मिन् वंशे बहवो राजानो रामकेशवाः इति व्याख्यानं, अन्यपक्षे तु अस्तमिता ययोरने प्रवरा राजसिंहा येषां ते तथा, 'दीर्घत्वं प्राकृतशैल्यात्' अथवा तेऽपि अस्तंप्राप्ता इति । सौम्याकृतित्वात् सौम्याः । द्वारावत्या आनन्दकत्वात् । पूर्णचन्द्रा ये ते तथा । पुनः कीदृशाः? पूर्वकृततपःप्रभावाः-पूर्वभवाचीर्णतपोमाहात्म्यवन्तः, निविष्टप्राक्तनपुण्योदगतः सञ्चितं-संभृतं । सुखं इन्द्रियजन्यं यैस्ते त्था। अनेकवर्षशतप्रमाणमायुष्मन्तः-अनेकपदेन वर्षसहस्त्रादि ग्राह्यं । भार्याभिः-स्त्रीभिः कीदृशाभिर्जनपदप्रधानाभिर्देशेषु रत्नतुल्याभिः ताभिआलितं-पालितं अङ्गं येषां ते त्था। अत एव अतुलान्-अनुपमानान् शब्दरूपरसगन्धस्पर्शान् अनुभवन्तो-यथायोग्यमापालयन्तः अनुभूय च ते अपि बलदेववासुदेवा यद् प्राप्नुवन्ति मरणधर्म-मरणसमयं, कीदृशाः सन्तः? | कामानां-विषयाणां अतृप्ताः सन्तो विषयपिपासिताः एव म्रियन्ते । भूयो वारंवारं तथा इत्यर्थः, मण्डालिकनरेन्द्राः-मण्डलाधिपतयः तद्वदेव, कीदृशाः ? सबलाः सकटका-बलसहिताः, सान्तः ॥77 ॥ लापुराः-स्त्रीसहिताः, सपर्षदः-सपरीवाराः, सपुरोहिताः-शांतिककर्मकारिणस्तैः अमात्यैश्च सहिताः, पुनः कीदृशाः ? सर्वे-सकला ये RELAR Page #161 -------------------------------------------------------------------------- ________________ कुसला, नाणामणिरयण-विपुलधणधन्नसंचयनिहीसमिद्धकोसा, रजसिरिं विपुलमणुभवित्ता विक्कोसंता, बलेण । मत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं । भुजो उत्तरकुरुदेवकुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा, भोगसस्सिरीया, पसत्थसोमपडिपुण्णरूवदरसणिज्जा, सुजातसव्वंगसुंदरंगा, रत्तुप्पलपत्तकंतकरचरणकोमलतला, सुपइट्ठियकुम्मचारुदण्डनायकाः-दण्डकर्तारः सेनापतयः स्कन्धावारस्थापनाधिकारिणः मत्रिगो-विचारकारकाः मत्रिणः, नीतिः सामदानभेददण्डादिकारकास्तस्यां kushlaa-प्र्वीन्नाः। नानाप्रकारा मणयश्चन्द्रकान्ताद्याः रत्नानि-कर्केतनादीनि विपुलं-विस्तीर्ण धन-धान्यानां सञ्चयैः। निधिभिश्च समृद्धः-परिपूर्णः कोशो-भाण्डागारो येषां ते त्था। विपुलां-महत्तमा राज्यश्रियं-राज्यलक्ष्मी अनुभूय च विक्रोशन्तःपरान् आक्रोशयन्तः, अथवा मानेन विकाशवन्तः तथा विगतकोशाः सन्तः, तथा बलेन मत्ताः दृप्तास्सन्तः, तेऽपि तादृशा अपि प्राप्नुवन्ति मरणधर्म-परलोकं अतृप्ताः कामानां भूयो भूयो वारंवारं । अथ युगलिकानामपि तदेवं दर्शयति-तथा उत्तरकुरुदेवकुरूणां क्षेत्राणां यानि वनविवराणि तेषु पादचारिणः-चरणचारिणः यानाऽभावात् ये ते नरगणा-युगलिकनरा देवकुरु-उत्तरकुरुग्रहणादन्येऽपि हेमवत्-रम्यक्-हरिवरण्यवतकादीनां ग्रहणं कृतं । | भोगैः उत्तमाः प्रधानास्तादृशाः नराः, भोगसूचकानि लक्षणानि स्वस्तिकादीनि घरन्ति ते भोगलक्षणधराः, भोगैः सश्रीकाः भोगैः शोभमानाः, प्रशस्तं-प्रतिपूर्ण सौम्यं आकृतिरूपं येषां ते, अतएव दर्शनार्हाः, ततस्सुजातं निर्मितं सर्वाङ्गेषु सुन्दरं प्रधानांगा इति पूर्व 1 अस्मिन् हि नरो युगलिको भवेत् Page #162 -------------------------------------------------------------------------- ________________ अधर्मद्वारे माण्डलिक देवकुरुत्तर कुरुवर्णन सू-15 चलणा, अणुपुव्वसुसंहयंगुलीया, उन्नयतणुतंबनिद्धनखा, संठितसुसिलिट्ठगूढगोंफा, एणीकुरुविंदवत्तवट्टाणुपुब्विप्रश्नव्याक जंघा, समुग्गनिसग्गगूढजाणू, घरवारणमत्ततुल्लविक्कम-विलासितगती, वरतुरगसुजायगुज्झदेसा, आइन्नहयरण ज्ञानवि0 वृत्तिः । वत् । पुनः कीदृशाः ? रक्तोत्पलपत्रवत् कान्तानि मनोज्ञानि करचरणानां हस्तपादानां तलानि येषां ते, चरग-नख-पाणि-रसना दन्तच्छद-लोचनान्ताः सप्तरक्ताः सप्ताङ्गलक्ष्मीदा इति वचनात् । पुनः कीदृशाः ? सुप्रतिष्ठिताः-सुप्रतिष्ठावन्तः सुस्थिराः कूर्मवत् ॥ 78 ॥ कच्छपवत् चारवः शोभनाश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमाना हीयमाना वा प्रतीतसत्यत्वेन सुसंहता घना-अविरलानिच्छिद्रा अङ्गुल्यो येषां ते तथा, वाचनान्तरे आनुपुब्बीसुजायपीवरंगुलिका पात्थ्ः। पुनः कीदृशाः? उन्नता तनवः-सूक्ष्माः ताम्रा ताम्रवत् अरुणा स्निग्धा झगझगायमाना नखाः करजा येषां ते, संस्थानविशेषतया सुस्थितौ सुश्लिष्टौ-सुघटितौ मांसलत्वात् है अनुपलक्षितौ गूढौ-गुप्तौ गुल्फो घुटको येषां ते तथा । एणी-मृगी तस्याः जङ्घा तथा कुरुविन्दस्तुणविशेषः तथा केशाभरणं वा वर्त्तवस्तत्र वलनको-दवरकविशेषः एतानीव वृत्ते-वर्तुले अनुक्रमेण स्थूलस्थूले जो येषां ते तथा, तथा एण्यो-स्नायवः कुरुविन्दाःकुटिलकाः व्यक्ता वृक्षविशेषाः तद्वद्वृत्ता जङ्घा येषां ते इत्यपि व्याख्या। समुद्गकं-सपिधानं पेटाभं तद्वत् निसर्गतः-स्वभावतो मांसलत्वात् गूढं-गुप्तं अनुपलक्षिते जानुनी येषां ते तथा, वरवारणस्य-मत्तेभस्य तुल्यः-सदृशो विक्रमो-विशिष्टकमन्यासः-पादन्यासस्तेन विलासिता-विलासेन युक्ता मन्थरा गति-गमनं येषां ते तथा । वरतुरगस्येव सुजात:-सुनिष्पन्नः गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, लघुगुप्तमेहना इत्य्र्थ्ः। आकीर्णो जात्यश्वस्तद्वत् निरुपलेपाः-पुरीपादिमलानाविलाः, प्रमुदितो-हृष्टो यो वरतुरगः सिंहश्च 1 नलीयानी परै इति भाषा 2 धुंटण इति भाषा . ASHORRORIES545513456 ACCORROR // 78 // Page #163 -------------------------------------------------------------------------- ________________ व्व निरुवलेवा, पमुइयवरतुरगसीहातिरेगवहियकडी, गंगावत्तदाहिणावत्ततरंगभंगुर-रविकिरणयोहियविकोसायंत-पम्हगंभीरविगडनाभी, साहतसोणंदमुसल-दप्पणनिगरियवरकणगच्छरुसरिस-वरवैरवलियमज्झा, उज्जुगसमसहिय-जच्चतणुकसिणणिद्धआदेज-लडहसूमालमौयरोमराई,झसविहगसुजातपीणकुच्छी,झसोदरा, | पम्हविगडनाभा[संनतपासासंततपासा, सुंदरपासा, सुजातपासा, मितमाइयपीणरैयपासा, अकरंडुयकणगरु। ताभ्यां सकाशात् अतिरेकेण अतिशयेन वर्तिता-वर्तुला कटियेषां ते त्था। गङ्गाया आवतः-पयसां भ्रमस्तद्वत् दक्षिणावर्ता-तरङ्ग। भङ्गुरा च रविकिरणैर्बोधित-विकाशीकृतं यत्पद्म-कमलं तद्वद्गम्भीरा विकटा घना नाभिर्येषां ते एतावता निम्ना अगाधा विकाशवती । अरोमा नाभिः। संहित-संक्षिप्तं यत् शोणदं-दन्तकाष्ठं, मुशलं प्रसिद्धं, दर्पणगण्डो-दर्पणहस्तः निगरियत्ति-निगरिका-भूषा तया। शोधितं यत् वर-प्रधानं कनकं तस्य यः सरुः-खगादिमुष्टिः एतेषां द्वन्द्वः तै सदृशो यः वरवज्रवत् वलित:-क्षामो मध्यो-मध्यभागो येषां - ते तथा । ऋजुकानां-अवक्राणां समाना आयामादिप्रमाणतः संहतानां घनानां सहजतस्तनूना-सूक्ष्माणां कृष्णानां स्निग्धानां आदेयानां । | प्रशस्यानां सौभाग्यवतां वा लडहानां प्रलम्बानां सुकुमालानां-कोमलानां कमलवत् मृदुकानां रोम्णां-तनूरुहाणां राजिः-श्रेणिर्येषां ते । तथा । झषविहगयोरिव-मत्स्यपक्षिणोरिव सुजातौ पीनौ कुक्षी-पाचप्रदेशौ येषां ते तथा । झपवत्-मत्स्यवत् उदरं येषां ते तथा, पद्मवत् । | विकटा नाभिर्येषां ते इदं विशेषणं न पौनरुक्त्यं पूर्वोक्तविशेषणस्य बाहुल्येनपाठात् । सन्नतौ-अधो नमन्तौ पाचउं प्रतीतौ येषां ते तथा, | | संगतपार्था-युक्तपार्था, अत एव मिलितं-सुघटितपार्धा, सुन्दरपा-इशोभनपार्था, सुजातपार्था-पार्श्वगुणोपेतत्वात् , मितौ-मानोपेतौ 1 दगठिति इति भाषा SCREENERICA Page #164 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञान vi0 वृत्तिः ॥ 79 ॥ %%%% | यगनिम्मल सुजायनिरुवहय देहधारी, कणगसिलातलपसत्थसमतल - उवैयविच्छिन्नपिहुलवच्छा, जुयसंनिभपी। रइयपीवर - पट्टसंठियसुसिलिट्ठ विसिहलह सुनिचित- घणथिरसुबद्धसंधी, पुरवरवरफलिहवहियभुया, भुय ईसरविपुल भोग आयाण- फलिउच्छूढदीहबाह, रत्ततलोवतिय-मौयमंसल सुजायलक्खणपसत्थ-अच्छिद्दजालपाणी मात्रिकौ प्रमाणयुक्तौ तथा मितौ दीर्घत्वेन मातृकौ - पंशुलिकादिभिः चउसट्ठि पिट्ठिकरंडया इत्यादिवचनात् पीनौ - पुष्टौ रचितौ कृतौ निर्माणनाम्ना पार्श्वो येषां ते तथा, अथवा मितौ मातृकौ एकार्थी शब्दौ इति अथवा तिदौ पार्श्वो येषां ते तथा । पुनः कीदृशाः ? अक। रण्डुकं मांसोपचितत्वेन अविद्यमानष्पृष्ठिपार्श्वास्थिकिकसं यथा भवति तद्वत् तथा कनकरुचकं स्वर्णाभरणं तद्वत् निर्मलं निरुपहतं रोगादि भिरनुपद्रुतं यत् देहं शरीरं तं धारयति ते तथा । कनकशिलातलमिव प्रशस्तं प्रधानं समतलं - अविषमरूपं उपचितं मांसलं विस्तीर्ण। विशालं पृथुलं गोपुरकपाटवत् वक्षो हृदयं येषां ते तथा । युगं - शकटाङ्गं तत् संनिभौ युपसदृशौ पीनौ-मांसेन पुष्टौ रतिदौ - रमणीयौ । पीवरौ - महान्तौ प्रकोष्ठौ कलाचिका देशौ तथा संस्थिता-विशेषसंस्थानवन्तः, सुश्लिष्टाः सुघटिता लष्टा - मनोज्ञाः सुष्ठु निचिता - घना नि । बिडाः स्थिरा निश्चलाः सुबद्धा वशांत्रादिभिः सुबद्धाः सन्धयोऽस्थिसन्धानानि येषां ते । पुरवर-फलिहनगरद्वारपरिघवद्वरार्गलावत् बचुलौवृत्तौ भुजौ - बाहू येषां ते तथा । भुजगेश्वराः - सर्पस्वामिनो शेषनागादयः तेषां यो विपुलो महान् विस्तीर्णो यो भोगः शरीरं कायस्तद्वत् । आदेयो रम्यो यः परिघाऽर्गला उछूढत्ति स्वस्थानादवक्षिप्तो निष्कासितस्तद्वद्दीर्घौ बाहूर्येषां ते तथा । रक्तं ताम्रं तलं अधोभागो यस्मिन् तादृशौ उपचितौ-मांसेन पुष्टौ मृदुकौ - कोमलौ मांसलौ सुजातौ सुनिष्पन्नौ लक्षणानि स्वस्तिकादीनि तैः कृत्वा प्रशस्तौ शोभनौ अच्छि - 1 कलाइ भाषा अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-15 ॥ 79 ॥ Page #165 -------------------------------------------------------------------------- ________________ HASHRSHERB पीवरसुजायकोमलवरंगुली, तंबतलिणसुइरुइलनिद्धनक्खा, निद्धपाणिलेहा, चंदपाणिलेहा, सूरपाणिलेहा, संखपाणिलेहा, चक्रपाणिलेहा, दिसासोवत्थियपाणिलेहा, रविससिसंखवरचक्कदिसासोवत्थियविभत्तसुविरइयपाणिलेहा, वरमहिस-वराह-सीह-सद्दल-रिसह-नागवरपडिपुन्नविउलखंधा, चौरंगुलसुप्पमाणकंबुवरसरिस। ग्गीवा, अवट्ठियसुविभत्तचित्तमंसू, उवचियमंसलपसत्थसहलविपुलहणुया, ओयवियसिलप्पवालबिंबफल द्रौ अविरलांगुलिसमुदायौ पाणी-हस्तौ येषां ते तथा । पीवरा:-पुष्टाः सुजाता:-सुनिष्पन्नाः कोमला-मृदुला वराः-प्रधाना अङ्गुलयो & येषां ते तथा । ताम्रा-अरुणाः तलिनाः-सूक्ष्माः शूचयो-निर्मला रुचिराः-दीप्ताः स्निग्धास्तेजस्विनो नखा येषां ते, स्निग्धा-अरूक्षाः हस्तरेखा येषां ते, चन्द्रवत् अविषमा हस्तरेखा येषां ते, सूर्यकिरणवत् झगझगायमाना पाणिरेखा येषां ते, शङ्खवत् उन्नते पाणिरेखे । येषां ते, चक्रवत वृत्ता पाणिरेखा येषां ते तथा, दिकस्वस्तिको दक्षिणावर्त इत्यर्थः तद्वत् कररेखा येषां ते, रविः-सूर्यः shshii-च्न्द्र्ः। | शङ्ख:-कम्बुः वर-प्रधानं चक्रं दक्षिणावर्ती दिग्वस्तिकः विभक्ताः-विरचिताः सुविरचिता-सुनिम्मिता पाणिरेखा येषां ते । वरा। | ये महिषाः-यमवाहनाः वराहाः-शूकराः सिंहाः शार्दूला:-व्याघ्रविशेषाः ऋषभाः-वृषभाः नागाः-गजवराः प्रधानहस्तिनः तद्वत प्रतिपूणो विपुल:--विस्तीर्णः स्कन्धो येषां ते तथा, चत्वार्यङ्गुलानि सुष्टु प्रमाणं यस्याः, कम्बुवरेण च-प्रधानशवेन सदृशीः उन्नतत्वा। वलियोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि वर्द्धमानानि सुविभक्तानि-विविक्तानि विचित्राणि च शोभयाऽद्भुतभूतानि श्मश्रणि-कूर्चकेशा येषां ते तथा, उपचितं-मांसलं प्रशस्तं शार्दलस्येव विपुलं हेनु:-चिबुकं येषां ते तथा । 1 हडपचीति भाषा ACCORRECEREMOIRROCURESS AR Page #166 -------------------------------------------------------------------------- ________________ प्रश्न व्याक रण ज्ञान ACC vi0 वृत्तिः ॥ 8 ॥ % EsAphasapharamara संनिभाधरोहा, पंडुरससिसकलविमल-संख-गोखीर-फेण-कुंद-दगरयमुणालिया धवलदंतसेढी, अखंडदंता, अधर्मद्वारे अप्फुडियदंता, अविरलदंता, सुणिदंता, सुजायदंता, एतदंतसे ढिब्व अणेगदंता, हुयवहनिद्वंत-धोयतत्ततव- माण्डलिक |णिज्जरत्ततला, तालुजीहा, गरुलायतौज्जुतुंगनासा, अवदालियपोंडरीयनयणा, कोकासियधवलपत्तलच्छा, A-18/देवकुरूत्तर णामियचावरुइल-किण्हन्भराजि-संठियसंगयाययसुजायभुमगा, अल्लीणपमाणजुत्तसवणा, सुसवणा पीणमं- 8 वर्णनं पुनः कीदृशाः 1 उपचिता-मांसला शिलाप्रवालं-विद्रुमं बिम्बफलं-गोल्हाफलं तद्वत् सन्निभाः-सदृशाः अधरोष्टा रक्तत्वेन । दन्तच्छदा येषां ते, तथा पुनः कीदृशाः ? पाण्डुरं यत् शशिशकलं-चन्द्रखण्डं तद्वत् विमलं शंखवद् गोक्षीरफेनवत् कुन्दपुष्पवत् दकरजोवत् मृणालिका-पद्मिनीपत्रलमजलबिन्दुवत् धवला दन्तश्रेणिर्येषां ते तथा, अखण्डाः परिपूर्णाः दन्ताः येषां ते, अस्फुटिता राजिरहिता दशना येषां ते, अविरला घना दन्ता येषां ते तथा, स्निग्धदन्ता-अरूक्षदन्ता, सुजात-सुनिर्मितदन्ताः इवोत्प्रेक्ष्यते एकदन्तश्रेणिवत् संबद्धाः अनेकदन्ता अपि द्वात्रिंशद्दशना अपि एकदन्तवत् दृश्यन्ते । पुनः कीदृशाः ? हुतं वहतीति हुतवहो-वहिस्तेन यत् । निधृतं-धमितं तदेव मलापनयनेन धौतं क्षालितं तप्तं तापितं यत् तपनीयं सुवणं तद्वत् रक्ततलं लोहितरूपं तलं तादृशं तालु । जिह्वा येषां ते तथा । गरुडस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा येषां ते तथा, अबदालित-विकसितं यत्पुण्डरीकंधवलकमलं तद्वत् नयने-अक्षिणी येषां ते तथा, कोकासिते प्रमुदिते धवले पत्रले-पक्ष्मणी तद्वती ईक्षणे येषां ते तथा, आ ईषत् आनामितं-वालितं यत् चापं-धनुः तद्वत् रुचिरे शोभने कृष्णा-श्यामा अभ्रराजिसंस्थिते-कृष्णाभ्रश्रेणिवत् संस्थितकालमेघलेखावत् । संगते आयते सुनिष्पन्ने भ्रवौ येषां ते तथा, भ्रमरौ आलीनौ-स्तब्धौ प्रमाणयुक्तौ प्रङ्खोलनवत् श्रवणौ-कों येषां ते तथा, सुष्टु RRECCASCA Page #167 -------------------------------------------------------------------------- ________________ सलकवोलदेसभागा, अचिरुग्गययालचंदसंठियमहानिलाडा, उडुवतिरिव पडिपुन्नसोमवयणा, छत्तागारुत्तम-2 गदेसा, घणनिचियसुबद्धलक्खणुन्नय-कूडागारनिभपिडियग्गसिरा, हुयवहनिदंतधोयतत्ततवणिजरत्तकेसंत-18 | केसभूमी, सामलीपोंडघणनिचियछोडियमिउविसतपसत्थसुहमलक्खणसुगंधिसुंदरभुयमोयगभिंगनीलकज ल-पहभमरगणनिद्धनिगुरुंबनिचिय-कुंचियपयाहिणावत्तमुद्धसिरया, सुजातसुविभत्तसंगयंगा, लक्खणवंज-| | श्रवणं-शब्दोपलम्भनं येषां ते, पीनमांसलकपोलदेशभागाः पुष्टकपोलगल्लात्परभागाः, अचिरोद्गतस्य नवचन्द्रस्य यत् संस्थानं । | तद्वत महान् ललाटं भालं येषां ते अष्टमीशशिमण्डलसदृशभाला इत्यर्थः, उडुपतिश्चन्द्रस्तद्वत्परिपूर्ण सौम्यवदनं येषां ते तथा, छत्राकारोत्तमांगदेशाः-उष्णीपोन्नतत्वेन उन्नतशिरसः, घनो-लोहमुद्गरस्तद्वन्निबिडं-निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं महालक्षणं कूटं-| कूटाकारनिर्भ-सशिखरभवनतुल्यं पिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः शिरोग्रे येषां ते तथा । हूतवहनिधूतधौतं तप्तं यत् । तपनीयं-रक्तसुवर्ण तद्वत् रक्ता-लोहिता केसंतत्ति-केशभूमिः-मस्तकत्वग् येषां ते तथा । शाल्मलिवृक्षविशेषः तस्य पौण्डं-फलं घनंनिचित-अत्यर्थं निबिडं छोटितं घट्टितं तद्वत् मृदवः-सुकुमारा विशदा-विस्पष्टाः प्रशस्ता-माङ्गल्याः सूक्ष्माः-लक्षणाः लक्षणवन्तः । सुगन्धयः सव्येण वासिता इव सद्गन्धाः, सुंदराः-शोभनाः भुजमोचको-रत्नविशेषस्तद्वत् भृङ्गः-श्यामभ्रमरः कीटकविशेषः, | नीलो-रत्नविशेषः, कजलमिव कजलं अञ्जनं प्रहृष्टो यो भ्रमरगणः-प्रमुदितमत्तमधुकरनिकरस्तेषां गणः-समुदयस्तद्वत्कान्तयः स्निग्धा निकुरम्बाः-समूहास्तादृशा निचिता-भृताः कुश्चिताः-वक्राः प्रदक्षिणावर्ताः तत्सदृशाः मृद्धजाः-शिरसिजाः केशा येषां ते तथा । 1 भीगोडिया इति भाषा 2 नीलक इति भाषा 3 चींटलीया इति भाषा GANGANAGACARCINECK Page #168 -------------------------------------------------------------------------- ________________ णगुणोववेया, पसत्थवत्तीसलक्खणधरा, हंसस्सरा, कुंचस्सरा, दुंदुभिस्सरा,सीहस्सरा, उज्ज(ओघ)सरा, मेघसरा, प्रश्न व्याक-4 अधर्मद्वारे रण ज्ञान सुस्सरा, सुसरनिग्घोसा, vaz2अरिसहनारायसंघयणा, समचौरंससंठाणसंठिया, छायाउज्जोवियंगमंगा छवी [पस- माण्डालक vi0 वृत्तिः । त्थच्छवी] निरातंका, कंकग्गहणी, कवोतपविसपरिणामा, सौणिपोसपिटुंतरोरुपरिणया,पउमुप्पलसरिसगंधुस्सा- देवकुरूत्तर वर्णनं । सुजात्-सुविभ्क्त्स्न्ग्ग्तान्ग्गाः। लक्षणव्यञ्जनगुणोपपेताः द्वात्रिंशल्लक्षणधराः, हंसस्येव स्वरः-शब्दो येषां ते तथा स्निग्धत्वात् , ।8। ॥ 8 ॥ सू-15 | क्रौञ्चस्येव खराः-सूक्ष्ममृदुत्वात्, दुन्दुभिवत्-स्वरा गम्भीरत्वात् , सिंहस्वरा-निरन्तरताहग्भावशब्दा न तु खरवत् हीनशब्दाः । ओघ। स्वरा अत्रुटिताः शब्दाः, मेघवत्स्वराः, सुखराः कर्णयोः सुखत्वात् सुस्वरो आदेयः निर्घोषः शब्दो येषां ते तथा, वज्रर्षभनाराचसंहननं 1 | अस्थिनिचयो येषां ते तथा । तत्र "रिषहो उ होइ पट्टो वजं पुण कीलिया वियाणाहि, उभओ मकडबंधो नारायं तं । वियान्नाहि॥1॥ समचतुरस्रसंस्थानसंस्थिताः तत्र उर्ध्व अधःकाययोः अंसजान्वोदक्षिणतो वामतो वामतो वा दक्षिणे, पर्यस्तिका निला-14 उभागे समत्वं चतुरस्रमुच्यते, छायया-कान्त्या उद्योतितांङ्गोपाङ्गाः, छवित्ति-प्रशस्तत्वचः, निरातङ्का:-नीरोगाः, कङ्कस्य-पक्षिविशेष। स्येव आहारग्रहणं येषां ते अल्पाहारेण सन्तुष्टा इत्यर्थः । कपोतानां-पक्षिविशेषाणां परिणामो इति प्रतिश्रुतिर्येषां ते साशंका एव वर्तन्ते । मन्दकषायत्वात् , शकुनिः-पक्षिणीरिव तस्याः पोसंति-आपनमार्ग तद्वत् पुरीपोत्सर्गे निर्लेपा इत्यर्थः, पृष्टं अन्तरं पार्श्वदेशं उरू च जङ्घास्तेषु परिणताः-परिपक्वा इत्यर्थः । पद्म-कमलं उत्पलं-नीलोत्पलं तत्सदृशो गन्धो यस्य स तथा तेन श्वासेन सुरभि-सुगन्धि वदनं ॥ 8 ॥ 1 ऋभस्तु भवति पट्टो वजं पुनः किलिकां विजानाहि । उभयतो मर्कटबन्धो नाराचं तद् विजानीहि ॥ 1 ॥ 2 0स्यैव ग्रहणी गुदा-1 शयो नीरोगवर्चस्कतया येषां ते तथा अथवा 3 अहार परिणति येषां ते तथा कपोताना हि पाषाणा अपि जीर्यन्ति. RrICRO SRAELECRUSSRUSHESED Page #169 -------------------------------------------------------------------------- ________________ E AR CASSACREAS ससुरभिवयणा, अणुलोमवाउवेगा, अवदायनिद्धकाला, विग्गहियौन्नयकुच्छी, अमयरसफलाहारा, तिगाउयसमूसिया, तिपलिओवमट्टितीका, तिन्नि य पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्म अवितित्ता कामाणं । पमयावि य तेसिं होति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता, अतिकतविसप्पमाणमौयसुकुमालकुम्मसंठियविसिट्ठचलणा, उज्जुमौयपीवरसुसाहतंगुलीओ, अन्भुन्नतरतिततलिणतंबसुइनिद्धनखा, | येषां ते तथा । अनुलोमो-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगः शरीरसमीरणजवो येषां ते तथा, अवदाता-गौराः स्निग्धशा श्याममूईजाः विग्रह-शरीरं तस्यानुरूपी विग्रहिको उन्नतौ तुङ्गो पीनौ कुक्षी उदरदेशौ येषां ते तथा, अमृतस्येव रसो येषां ते तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता तथा ता उन्नताः, त्रिपल्योपमस्थितिका:-त्रिणि पल्योपमानि परमं आयुर्जीवितं पालयित्वा एतादृशाः युगलिकनराः, ते अपि समुच्चयार्थे प्राप्नुवन्ति मरणधर्म, अतृप्ताः कामानां । प्रमदा अपि-स्त्रियोऽपि तेषां भवन्ति ता अपि कीदृश्यः यानि विशेषणानि वज्रऋषभनाराचसंघयणादीनि तान्यपि तथैव परं तासु श्यामासु स्त्रीषु याः सर्वाङ्गसौन्दर्यभाजः, प्रधानमहिलागुणैर्युक्ताश्चतुःषष्टिकलादिभिर्वा हावभावविलासविभ्रमादिभिः लीला-विलासो विच्छित्तिचिब्बोकः किल किंचितं । मोहायितं कुद्दमितं ललितं विहृतं तथा ॥ 1 ॥ विभ्रमश्चे त्यलङ्काराः स्त्रीणां स्वाभाविका दश इत्यादि ग्रन्थान्तराद् ज्ञ्येयाः। अतिक्रान्तौ-अतिरमणीयौ विशिष्टस्वप्रमाणौ अथवा विसर्पन्तौ संचरन्तौ-मृदूना वस्तूनां मध्ये अपि अतिसुकुमालौ कूर्मवत् उन्नतत्वेन संस्थितौ विशिष्टौ मनोज्ञौ चलनौ पादौ यासां ताः त्था। Page #170 -------------------------------------------------------------------------- ________________ | रोमरहियवदृसंठियाजहन्नपसत्थलक्षण-अकोप्पजंघजुयला, सुणिम्मितसुनिगूढजाणू-मंसलपसत्थसुबद्धसंधी, प्रश्न व्याक अधर्मद्वारे कयलीखंभातिरेकसंठिय-निव्वणसुकुमालमौयकोमल-अविरलसमसहितसुजायवट्टमाणपीवरनिरन्तरोरू अरण ज्ञान |माण्डलिक vi0 वृत्तिः । हावयवीइपट्ठसंठियपसत्थविच्छिन्नपिहुलसोणी, वयणायामप्पमाणदुगुणिय-विसालमंसलसुबद्धजहणवरधा-18/देवकुरुत्तर रिणीओ, बजविराइयपसत्थलक्खणनिरोदरीओ, तिवलिवलियतणुनमियमज्झियाओ, उज्जुयसमसहिय-जच. वर्णनं ॥ 82 ॥ सू-15 ऋजवः-सरलाः मृदुकाः-कोमलाः पीवरा:-पुष्टाः अविरला:-धनाः सुसंहता-अङ्गुलयः पादाङ्गुलयो यासां ताः तथा, अभिव्याप्य उन्नता रतिदाः-सुखदा रचिता वा तलिनाः-प्रतलाः ताम्रा-आरक्ताः, शूचयः-पवित्राः, स्निग्धाः नखाः अङ्गुलीषु यासां ताः। तथा रोमरहितं छत्रवत् संस्थितं उन्नतं वर्तुलं अजघन्यं एतावता उत्तम-प्रशस्तं लक्षगप्रधानमाङ्गल्यचिन्हें यस्मिन् तत् । अकोप्यं-अद्वेष्यं । दृश्यजनानां रमणीयजङ्घायुगलं उरुद्वयं यासां तास्तथा । सुनिमितौ-सुन्यस्तौ निगूढौ-गुप्तौ जान्वौ मांसलौ-मांसोपचितौ प्रशस्तौ सुबद्धौ स्नायुभिः सन्धी-सन्धाने यासां तास्तथा । कदलीस्तम्भादपि अतिरेकेण-अतिशयेन संस्थिते-सम्यक्तया स्थिते। स्थापिते निवणे-व्रणरहिते अच्छिद्रे सुकुमालमृदुकोमले अत्यर्थ अविरले--परस्परं मिलिते समे-प्रमाणसहिते तुल्ये वत्तुले। गोपुच्छाकारवत् वृत्तानुपूर्व पीवरे निरन्तरे निर्विशेषे उरू उपरितनजङ्घ यास तास्त्था। अष्टापदस्य-द्युतविशेषस्य वीचयस्त-16 रङ्गाः पाशका-कर्षणहर्षाऽतिरेकी रेखा तत्प्रधानं यत्फलक-पट्टकं तत् संस्थिता प्रशस्ता विस्तीर्णा श्रोणिः-कटी यासां तास्त्था। वदनायामप्रमाणस्य मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं चतुर्विंशत्यङ्गुलमित्यर्थः, विशालं विस्तीर्ण मांसलं-सुबद्धं उपचितं श्लयं यत् ॥ 82 ॥ जघनं कटेरग्रभागस्तं धारयति ताः। वज्रमध्यवत् विराजितं-शोभमानं प्रशस्तं लक्षणं निरुदरं-क्षामं उदरं यासां तास्ताः, तिसृभिर्व RECASSACROSASRESEARCASS Page #171 -------------------------------------------------------------------------- ________________ तणुकसिणनिद्ध-आदेज्जलडह सुकुमालमौयसुविभत्तरोमराजीओ, गंगावत्तगपदाहिणावत्ततरंगभंग-रविकिरणतरुणबोधित आकोसायंत- पउमगंभीरविगडनाभा, अणुब्भडपसत्थसुजातपीणकुच्छी, सन्नतपासा, सुजातपासा, संगतपासा, मियमायियपीणरतितपासा, अकरंडुयकणगरुयग-निम्मलसुजायनिरुवहयगायलट्ठी, कंचणकलसपमाणसमसहियलट्ठ - चुच्य आमेलगजमलजुगलवद्दिय-पओहराओ भुयंगाणुपुत्रवतणुयगोपुच्छवह-सम। लिभिर्विलसितं तनुकं - कृशं नमितं तं मध्यं - मध्यभागो यासां ताः, ऋजुकानां - अवक्राणां समानां - तुल्यानां [संहितानां अविरलानां ] जात्यानां स्वभावजानां तनूनां सूक्ष्माणां कृष्णानां - कालानां स्निग्धानां - कान्तानां आदेयानां श्लाध्यानां रम्याणां लडहडानां ललितानां सुकुमालानां - मृदूनां कोमलानां सुविभक्तानां यथास्थानशोभितानां रोगां राजिः पद्धतिर्यासां तास्तथा । गङ्गावर्तदक्षिणावर्त्ततरङ्गधद्भङ्गा यासां तास्तथा तादृश्यः ? पुनः कीदृश्यः ? रविकिरणैस्तरुणं नवीनं बोधितं विकाशीकृतं आकोशापितं [विमुकुलीभूतं ] अक्कुशलीभूतं यत् पद्मं तद्वत् गम्भीरा - विकटा नाभिर्यासां ताः । अनुद्भटावनुल्बणौ-अवटतुल्यौ प्रशस्तौ-सुजातौ पीनौ - उपचितौ कुक्षी यासां तास्तथा सन्नतपार्श्वाः, सुजातपार्श्वाः, संगतपार्श्वाः सर्वाणि विशेषणानि पूर्वव्याख्यातानि सामितौ अर्द्धनामितौ मात्राप्रमाणोपेतौ रतिदौ पीनौ पार्श्वे यासां ताः, अथवा साम्यं इतौ सामितौ अत एव मात्राप्रमाणोपेतौ अकरण्डकं - स्वभावतो निर्मलं धौतं यत् कनकं तस्य रुचक आभरणविशेषः, तद्वत् निर्मला - रजोरहिता सुजाता - सुनिम्मिता निरुपहता रोगादिभिरनुपहता काया शरीरस्य लष्टिः -गात्रविशेषा यासां ताः । काञ्चनस्य ये कलशा- कुम्भास्तद्वद् प्रमाणावृसत्वेनोन्नताः समाः तुल्यास्तेषु संहितं युक्तं लष्टं प्रधानं यत् चुचुकं स्तनबिटकं यस्मिन् तादृशं[तादृशौ] आमेलको स्तनशिखरे मेलकौ यमलयुगलौ युग्मजाताविव युगलौ वृत्तौ - वर्चुलौ वर्द्धितौ पयोधरौ स्तनौ यासां 28 Page #172 -------------------------------------------------------------------------- ________________ अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-15 सहियनमियआदेजलडहवाहा, तंबनहा, मंसलग्गहत्था, कोमलपीवरवरंगुलीया, निद्धपाणिलेहा, ससिसूरसंखप्रश्न व्याक रण ज्ञान चक्कवरसोत्थियविभत्तसुविरइयपाणिलेहा, पीणुण्णयकक्खवत्थिप्पदेस-पडिपुन्नगलकवोला, चौरंगुलसुप्पमाणवि0 वृत्तिः कंबुवरसरिसगीवा, मंसलसंठियपसत्थहणुया, दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा, सुंदरोत्तरोट्ठा, द घिदगरयकुंदचंदवासंतिमौल-अच्छिद्दविमलदसणा, रत्तुप्पलपउमपत्तसुकुमालतालुजीहा, knnviirmuul'kuddi||83|| | ताः । भुजंगवत्-नागवत् आनुपूर्वेण-क्रमेण सूक्ष्मौ गोपुच्छववृत्तौ समौ-तुल्यौ मध्यकायापेक्षया विरलौ नमितौ-नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासा तास्तथा । ताम्रनखाः रक्तकरजाः यासां ताः, मांसलाग्रहस्ताः, कोमलपीवरवराङ्गुलीकाः, स्निग्धक। ररेखाः, शशिसूर्यशङ्खचक्रप्रधानखस्तिकविभक्त-सुरचितपाणिरेखाः-सर्वेषामाकारभावत्वात् , पीनोन्नते कशे-भुजमूले बस्तिप्रदेशश्च यासां ताः, बस्तिप्रदेशश्च गुह्यप्रदेशमपि पीनोन्नतमिति शेषः, प्रतिपूर्णकपोलाः-गोलकपोला गल्लात्परभागो यासां ताः । चतुरङ्गुलसुप्र। साणाः वरकम्बुवत् प्रधानशकवत् ग्रीवा कन्धरा यासां ताः । मांसला-उपचिता संस्थिता-स्थिरा प्रशस्ता हनुका-चिबुका यासां ताः। | दाडिमविकसितपुष्पप्रकाशो रक्तपुष्पसन्निभा पीवरा-पुष्टा इपत् लम्ब्यमानः उन्नतत्वेन अग्रे प्रतलः कुश्चितो नम्रत्वेन ईपन्न। मितो वरः-प्रधानो अधरो-अधस्तनो दन्तच्छदो यासां ताः । सुन्दरः उत्तर उपरितन ओष्ठो दन्तवसनं यासां ताः, दधिस्तिमितं । दुग्धं दकरजः पत्रस्थितजलबिन्दवो वा दकं जलं रजतं रूप्यं कुन्दः-पुष्पविशेषः चन्द्रः-शशी वासन्तिका-वनस्पतिवल्ली विशेषस्तस्य । 4 मुकुलं-कोरकं तद्वत् अच्छिद्रा-अविरला निर्मलाः दशना-दन्ता यासां ताः। रक्तोत्पलपद्मपत्रवत् सुकुमालः तालु ककुदं जिह्वा-रसना यासां ताः। करवीर-कुड्मलवत् अकुटिला-अवका अन्तः अभ्युन्नता उत्तरोत्तरभागेन ऋज्जुकाः सरला तुङ्गा उन्नवा नासा यासां तार, ॥ 83 ॥ Page #173 -------------------------------------------------------------------------- ________________ *324 la'nbhunnayaujjutuMganAsA, सारदनवकमलकुमुत-कुवलयदलनिगरसरिसलक्षणपसत्य-अजिम्हकंतनयणा, आनामियचावरुइलकिण्हन्भराइसंगय-सुजायतणुकमिणनिद्धभुमगा, अल्लीणपमाणजुत्तसवणा, सुस्सवणा, पीणमढगंडलेहा, चौरंगुलविसालसमनिलाडा, कोमुदिरयणिकरविमलपडिपुन्नसोमवदणा, छत्तुन्नयौत्तमंगा, अकविलसुसिणिद्धदीहसिरया, छत्त-ज्झय-जूव-थूभ-दामिणि-कमंडलु-कलस-वावि-सोत्थिय-पडाग-जव-मच्छ-कुम्म-रथ-वरमकर-ज्झय-अंक-थाल-अंकुस-अट्ठावय-सुपइट्ठ-अमर-सिरियाभिसेय-तोरण-मेइणि-उदयथा-नासा तथाऽऽर्जवमिति वचनात् । शरदि भवं शारदं यन्नवं कमलं सूर्यविकाशि कुमुदं चन्द्रबोधि कुवलयं-नीलोत्पलं एतेषां यो दलनिकरः पत्रसमुदायस्तत् सदृशैः? पुनः किंलक्षणैः प्रशस्ते अजिझे अकुटिले-अमन्दे निर्मले रम्ये नयने लोचने यासा तास्त्था। आनामितं यत् चापो-धनुः तद्वत् रुचिरे कृष्णाभ्रराज्या सह संगते अनुगते, सुजाते तन्वी कृष्णे-श्यामे स्निग्धे ध्रुवौ यासा तास्त्था। | आलीनप्रमाणयुक्तश्रवणाः पूर्ववत् शोभनश्रवणं शब्दग्रहणं यासां ताः, पीनाः-पृष्टाः शुद्धा गण्डरेखा यासा तास्तथा । चतुरङ्गुलप्रमाणं । विस्तीर्ण सममविषमं निलाटं ललाटं यासां ताः । कौमुदी-कात्तिकी चन्द्रगोलिकायुक्तो यो रजनिकरश्चन्द्रस्तद्वत् निर्मलं मलरहितं । प्रतिपूर्णवर्तुलं सौम्यं दृश्यजनाह्लादकत्वेन वदनं मुखं यासां तास्त्था। छत्रोन्नतवत् उत्तमाङ्ग-मस्तकं यासां तास्तथा, अकपिलाः कपिलाः पिंगला न, सुस्निग्धाः दीर्घाः शिरोजाः-केशा येषां ते तथा । छत्रं 1 ध्वजः 2 यूपो यज्ञस्तम्भः 3 स्तूपः 4 दामिनीति रूढिगम्यं 5 कमण्डलुः 6 कलशः 7 वापी 8 खस्तिकः 9 पताका 10 यवो 11 मत्स्यः 12 कूर्म:-कच्छपः 13 प्रधानस्थः 14 मक 1 स्नेहाला भाषा 2 थुभ इति भाषा Page #174 -------------------------------------------------------------------------- ________________ 4% अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-15 धिवर-पवरभवण-गिरिवर-वरायंससललियगय-उसभ-सीह-चामर-पसत्यवत्तीसलक्खणधरीओ, हंसमरित्यप्रश्न व्याकन रण ज्ञान गतीओ, कोइलमहुरगिराओ, कता, सव्वस्स अणुमयाओ, ववगयवलिपलितवंगदुव्वन्न-वाधिदोहग्गसोयमुक्काओ, vi0 वृत्तिः उच्चत्तेण य नराण थोवूणमूसियाओ, सिंगारागारचारुवेसाओ, सुंदरथणजहणवयणकरचरणणयणा, लावन्नरुव जोव्वणगुणोववेया, नंदणवणविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेर्ग्पेच्छ्न्निज्जि॥8॥ रध्वजा-कामदेवः 15 वज्र-अंको रूढिगम्यः 16 स्थालः 17 अङ्कशः 18 अष्टापदो द्यूतफलकं 19 सुप्रतिष्टकं-स्थापनक 20 अमरोदेवः 21 मयूरः 22 श्रिया अभिषेको लक्ष्म्यभिषेकः 23 तोरणं 24 मेदिनी-पृथ्वी 25 उदधिः-समुद्रः 26 प्रवरं प्रधानं भवन । 27 गिरिवरोऽद्रिः 28 वर आदर्शो दर्पणः 29 सुललितो-लीलावान् यो गजः वृषभः 30 सिंहः 31 चामरः 32 एतानि द्वात्रिं शन्मितानि प्रशस्तानि लक्षणानि धारयन्ति ताः। हंससदृशा गतिर्यासां तास्तथा, कोकिलबत् मधुरा मिष्टा गिरो यास ताः, कान्ताः का कमनीयाः, सर्वस्य जनस्य अनुमता अभिमताः, व्यपगता-नष्टावली त्वम् शोषरूपा, पलितं-केशववलिमत्वं व्यङ्ग-अङ्गहीनता दुर्वण्य शरीरम्लानता, व्याधिः शरीरव्यथादौर्भाग्य, शोकं गतवस्तुखेदः तै रहिता मुक्ता यासां ताः । उच्चत्वेन नराणां-पुरुषाणां स्तोकोनमुच्छ्रिताः । किश्चित् न्यूनत्रिगव्युतोच्छ्रिता इत्यर्थः, संघयणं संठाणं उच्चत्तं कुलगरेहिं सममिति वचनात् । शृङ्गारस्य रसविशेषस्य आगार मिव आगारं-गृहं तद्वच्चारुवेषा-रम्यनेपथ्याः , तथा सुन्दराणि शोभनानि प्रशस्तानि सुन्दराणि स्तन-जघन-बदन-कर-चरण-नय4 नानि यासां तास्तथा, तथा वचनेन लावण्येन रूपेणाकारविशेषेण-नवयौवनेन गुणैरौदार्यादिभिस्तैः उपेता-युक्ता यास्ताः । नन्दनवन- | 1 लीलरिया इति भाषा ARE* ॥ 84 ॥ SAR Page #175 -------------------------------------------------------------------------- ________________ याओ तिन्नि य पलिओवमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं (sU015) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एकमेकं विसयविस उदारपरदारेहिं, हम्मति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहविवरचारिण्य इव अप्सरसो-देव्यस्तत्र नन्दनवन मेरोद्वितीयवनं तत्र क्रीडनशीलाया अप्सरसस्तद्वत् , उत्तरकुरुषु मनुष्यरूपा अप्सरसः, | आश्चर्यमिव अद्भुतमिति प्रेक्षतया अवलोकमानाः सन्त्यः सर्वेषामाश्चर्यकर्त्यः, त्रीणि पल्योपमान्यायुः परमं परिपाल्य, तादृशः अपि मरणधर्म प्राप्नुवन्ति यतः तिर्यंचो मानवाः देवाः, केचित् कान्तानुचिन्तनं । मरणेपि न मुञ्चन्ति सद्योगं योगिनो यथा ॥ 1 ॥ अतृप्ताः सन्तः कामभोगानामिति एतावता ग्रन्थेन अब्रह्मकारिणो दर्शिताः, अथ यथा क्रियते कृतं सत् यत्फलं ददाति इति द्वारहै। द्वयं दर्शयन्नाह मैथुनसंज्ञायां संप्रगृद्धाः सन्तः कामरागापद्रुता मोहभृताः अज्ञानपूरिताः शस्त्रैः कृत्वा नन्ति, एकमेकंति परस्परेण विषयविषधनवशात् तथा विषयाः-शब्दादयस्तदेव विषं तद्वशात् उदाराः-उत्कटाः परकीयदारान् प्रति प्रवृत्ताः हिंस्रन्ति-हन्यन्ते विशेषेण श्रुताविज्ञातास्संतो धननाशं खजननाशं प्राप्नुवन्ति स्वयं, तथा राज्ञः सकाशात् अन्येषामपि कुर्वन्ति, ये परदारेभ्यो अविरता-अविरमग। शीलाः मैथुनसंज्ञासंप्रगृद्धाः सन्तः मोहभृताश्च । अश्वाः, गजाः, गावो, महिष्यः, मृगाश्च मारयन्ति परस्परं एक्कमेकं अन्योऽन्यं मनुज 1 उदीरपसु, अवरे परदारेहिं ka0 प्रतौ ENGACASEARCRECAROG Page #176 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञानवि0 वृत्तिः HIRECOR ॥ 8 ॥ AISALCR5RSA भरिया अस्सा हत्थी गवा य महिसा मिगा य मारेंति एक्कमेकं, मणुयगणा वानरा य पक्खी य विरुज्झंति, अधर्मद्वारे मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिदंति पारदारी, धम्मगुणरया य बंभयारी खणेण उल्लोहए । मैथुनफलं चरित्ताओ जसमन्तो सुव्वया य पावेंति अयसकित्ति रोगत्ता वाहिया पड्डिति रोयवाही, दुवे य लोया दुआ-18 सू-16 गणाः-मानवाः, वानराः-मर्कटाः, पक्षिणश्च विरुद्धा भवन्ति, मित्राण्यपि क्षिप्रं-शिघ्रं शत्रूभवन्ति यतः सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रिय्ः॥1॥ समयान्-आगमार्थान् धर्मान्-समाचारान् गणान् एकसमाचारजनसमूहान् गुणान् उदारादीन् मन्ति परस्त्रीसक्ता जनाः यतःधर्म शीलं कुलाचारं शौर्य स्नेहं च मानवः । तावदेव ह्यपेक्षन्ते यावन्न स्त्रीवशो भवेत् ॥ 1 ॥ पुनर्ये धर्मगुणरता:-धर्मप्रधानगुणाःब्रह्मचारिणःक्षणेन-मुहूर्तेन उल्लोव्यन्ति अपवर्त्तन्ते चारित्राव-संयमात् मैथुन्स्ण्ज्ञ्याप्रिव्द्धिताः। | सन्त इति योज्यते यतः श्लथसद्भावना धर्मा, स्त्रीविलासशिलीमुखैः । मुनियोंद्धो हतोऽधस्तान्निपतेच्छीलकुञ्जरात् ॥ 1 ॥ येऽपि यशस्विनः कीर्तिमन्तःसुव्रताः सदाचारास्तेऽपि प्राप्नुवन्ति, अयशः-सर्वत्राऽपभ्राजनां अकीर्ति-कुलजात्यादिहीलनां यतःअकीर्तिकारणं योषित् , योषिद्वैरस्य कारणं । संसारकारणं योषित्, योषितं वर्जयेत् नरः ॥ 1 ॥ क्वचिदयश-कीर्तिमिति पाठस्तत्र 'सर्वदिग्गामुकं यशः एक दिग्गामिनी कीतिः इति विशेषः रोगात ज्वरादिपीडिताश्च कुष्टायभिभृता वृद्धि नयन्ति रोगव्याधीन परदाराऽविरताः इति सम्बन्धः । यदाह ऋ ENCY Page #177 -------------------------------------------------------------------------- ________________ ऋ राहगा भवंति-इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया य हया य बद्धरुद्धा य एवं जाव गच्छंति विपुल्मोहाभिभूय्स्न्ना। मेहुणमूलं च सुव्वए तत्थ तत्थ वत्तपुव्वा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउमाव___वर्जयेद्विदलं शूली, कुष्ठी मांसं ज्वरी घृतं । द्रवद्रव्यमतिसारी नेत्ररोगी च मैथुनम् ॥ 1 ॥ ठा तथा-व्रणैः श्वयथुरायासात स च रोगश्च जागरात् । तौ च रुक्तं[भङ्गो]दिवास्वापात् , ते च मृत्युश्च मैथुनात् ॥ 2 ॥ तेन मैथुने द्वावपि लोको जन्मनी दुराराधौ भवतः । इहलोकश्च परलोकश्च केषां परदारेभ्यो येऽविरताः-अनिवृत्ताः यतः-परदाराऽनिवृत्तानामिहाऽकीतिर्विडम्बना । परत्र दुर्गतिप्राप्तिईर्भाग्यं षण्ढता तथा ॥ 1 ॥ तथा केचित् परदारान् गवेषयन्तः सन्तः गृहिताश्च हताश्च बद्धा रुद्धाश्च एवं यावत् अधो गच्छन्ति नरास्तावत् इत्येतत् तृतीया। ध्ययनस्य प्रयोगा वाच्याः। किम्भूतास्सन्तो विपुलेन-विस्तीर्णेन मोहेन अभिभूतास्सन्तः संज्ञा संज्ञानं येषां ते तथा, मैथुनं मूलं यत्र । विद्यते तन्मैथुनमूलं क्रियाविशेषणं च पुनरर्थे, श्रयन्ते आकर्ण्यन्ते तेषु शास्त्रेषु वृत्ता-जाताः पूर्वकाले संग्रामा-युद्धाः बहुजनक्षयकरा राम। रावणादीनां । किमर्थं ते जाताः ? सीतायाः निमित्तं एवं सीतानिमित्तसंग्रामो जातः, तत्र सीतानिमित्तं यथा। मिथिलानगरीनृपतिजनकाभिधानराज्ञो भार्या विदेहा तस्या दुहिता भामण्डलस्य सहजा जानकी सीता नाम्नी भामण्डलस्य भगिनी, विद्याधरोपनीत-देवताधिष्ठितं धनुः स्वयंवरमण्डपे स्थापित, यो धनुश्चटापयति तं वृणोमि इति प्रतिज्ञापरा सीता नानाखचरना 1 ग्रन्थो वाच्यः ka0 प्रती DARUSSLOGGIA EA4 Page #178 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः अधर्मद्वारे सीता दृष्टान्तः सू-16 ॥ 86 ॥ किनिकरसमक्षं अयोध्यानगरीनिवासिदशरथनृपतिसुतेन रामदेवेन-पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताऽधिष्ठातृदैवतं धनुः आरोपितगुणं कृत्वा प्राप्तसाधुवादेन महाबलेन परिणीता, अनुक्रमेण दशरथराज्ञि प्रव्रजिते [प्रवित्रजिषौ] रामाय राज्यदानार्थमभ्युत्थिते च भरताभिधानाऽनुजमात्रा कैकय्या विमात्राऽऽमन्त्र्य पूर्वप्रतिपन्नवरयाचनोपायेन राज्यं भरताय दत्तवच्या पितृवचनसत्यापनार्थ राज्ये भरतेऽङ्गीकुर्वति वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्ठिता, ततश्च क्रमेण लक्ष्मणेन कौतुकेन दण्डकारण्यं गच्छता आकाशस्थं खड्गरत्नमादाय कौतुहलेनैव वंशजालीच्छेदकृते तन्मध्यवर्त्तिनं विद्यासाधनपरायणं रावणभागिनेयं खरदूषणचन्द्रनखासुतं शम्बुकाभिधानं विद्याधरं छेद्यमानं दृष्ट्वा च तं पश्चात्तापमुपगतेन लक्ष्मणेनाऽऽगत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे पश्चादेतद्वथतिकरदर्शनकुपितायां आगतायां चन्द्रनखायां तथा रामलक्ष्मणयोः रूपदर्शनात् सञ्जातकामायां तत्प्रार्थनापरायां तन्नि । राकृतायां अनिष्टायां च पुत्रमरणादिव्यतिकरे तया शोकरोषाभ्यां खरदूषणस्य निवेदनं कृतं, तेन वैरनिर्यातनोद्यतेन लक्ष्मणेन सह । युद्धमारब्धं, ज्ञातभागिनेयमरणादिव्यतिकरण लंकापुरीशेन आकाशेन आगच्छता रावणेन दृष्ट्वा च तामत्यन्तरूपवतीं सीतां कुसुमसायकासरावेशविधुरितान्तष्करणेन अगणितकुलमालिन्येन अपहस्तितविवेकरत्नेन मुक्तशीलादिधर्मसंज्ञेन त्यक्तपरलोकभयचिन्तनेन जातसीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञातमुक्तसिंहनादसंकेतकरणेन लक्ष्मणसंग्रामकरणस्थानके गत्वा मुक्त सिंहनादे च श्रुते च चिन्तामापन्ने तदभिमुखे रामे गते पश्चाद् मृगमायां विधाय दानमिपादेकाकिनी सीताऽपहृता, जटायुपक्षिणा सह युद्धं विधाय तत्पक्षौ छेदं कृत्वा, झगिति लङ्कायां नीता, विमुक्ता स्वगृहवाटिकायां, प्रार्थिता च दशकन्धरेगाऽनुकूलप्रतिकूलवाभिर्बहुशो न च तमिष्टवती, पश्चाद्रत्नजटीखेचरमुखादवगत्य हनुमता तत्स्थानक्षेमप्रवृत्ति निशम्य सुग्रीवभामण्डलहनुमदा देविद्याधरवृन्दसहायेन CALCOHOREGAOCAL // 86 // Page #179 -------------------------------------------------------------------------- ________________ लक्ष्मणसनाथेन रामेण समुद्रोल्लंघनपद्यावन्धाधुपक्रम विधाय महारणविमदं विधाय च नानाविधनरेश्वरान् निहत्य दशवदनं विनि। पात्य स्ववारप्रतिलम्भिनं तद्भातरं विभीषणं संस्थाप्य लङ्का स्वाज्ञावशवर्तिनीं निवर्त्य सीता स्वगृहमानीतेति । तदर्थ रणो जातः इति । दर्शितं सीतास्वरूपं लेशतः ॥ | तथा द्रौपद्या कृते संग्रामोऽभवत् तथाहि-काम्पिल्यपुरे द्रुपदो नाम पार्थिवोऽभूत , चुलनी भार्या, तयोः पुत्री द्रौपदी, धृष्टार्जुनस्य |च कनिष्ठा स्वसा, सा चाऽन्यदा स्वयंवरमण्डपविधिना हस्तिनागपुरेशपाण्डुराजपुत्रैयुधिष्ठिरार्जुनभीमनकुलसहदेवाख्यैः पञ्चभिः पूर्व । विषयाशयैः कृततपःप्रभावतः परिणीता । अन्यदा च पाण्डुराजस्य कुन्तीभार्यया पाण्डुपुत्रौपद्या च परिवृतस्य सदसि नारदर्षिगंग। नादुत्तीर्णवान् जातः, अभ्युत्थितश्च पाण्डुराज्ञा सपरिवारेण, द्रौपद्या च सुश्राविकात्वेन कुलिङ्गी मिथ्यादृष्टिः मुनिरयमिति ज्ञात्वा नास् भ्युत्थितः । ततस्तामुपरि प्रदिष्टवान् जातः । पश्चादसावन्यदा धातकीखण्डपूर्वभरते अमरकङ्काभिधानराजधान्यां पद्मनाभस्य नृपस्य 5 | सभायां गतस्तेन च कृताऽभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः किमस्त्यन्यस्याऽपि नृपस्य मत्सदृशान्तःपुरनारीजनः ? पुनः सामर्षः ऋषिरुवाच द्रोपद्या पादाङ्गुष्ठस्य समानो न रम्यतया तवाऽयमवरोधः इति श्रुत्वा तस्यां जाताऽनुरागोऽसौ पूर्वसाङ्गतिकदेवसाहाय्यात सुप्तां तामपहृत्य तदुद्याने प्रस्थापितवान् , साऽपि तं प्रार्थनपरं दृष्टा पालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैराचाम्लपारणकैरात्मानं । भावयन्ती स्थितवती, ततो हस्तिनागपुरात् द्वारवत्यामायातया पाण्डवमात्रा कुन्त्या कृष्णाय निवेदिते तदपहारे कृष्णेनाऽपि तदवसर समागतनारदसामर्षवचः सकाशात् पद्मनाभमन्दिरे तत्सदृशी च दृष्टैव मया द्रौपदीति किंवन्दन्तीमुपलभ्य सजीभूय वेलाकूलमागत्य । लवणोदधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णस्तेन वितीर्णमार्गः समुद्रमध्ये सरथैः पञ्चपाण्डवैः साकममरकङ्काराजधान्या बहिरु- | 695USEUMSECRECRUICS Page #180 -------------------------------------------------------------------------- ________________ KALA अधर्मद्वारे रुक्मिणीपद्मावती दृष्टान्ताः सू-16 द्याने जगाम दारुकसारथिप्रेषणेन पद्मनाभं सदर्पमभिषेणयत्, सोपि सबलो योध्धुं निर्जगाम पाण्डवेषु तेन महायुद्धेन निर्मथितमानेषु प्रश्नव्याकरण ज्ञान कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागानिर्मथितवान् , त्रिभागं च शाङ्गगाण्डीवदण्डवि0 वृत्तिः 18| प्रत्यंचाटङ्कारेण त्रिभागावशेषबले च पद्मनामे प्राणभयात् नगरीप्रविष्ट कृतनरसिंहरूपेण जनार्दनेन पाददर्दरकरणेन संभग्नप्राकारगोपुरा ट्टालकध्वस्तभवनशिखरा राजधानी कृता, भयभीतेन तेन चाऽऽगत्य प्रणम्य च द्रौपदी तस समपिता, स च तां पाण्डवाय स्म्पित्॥87॥ | वान तैः सहैव स्वक्षेत्रमाजगाम इति कथालेशः, vistarastu tcritraadvseyH| तथा रुक्मिण्याः कृते संग्रामोऽभूत् । तथाहि-कुण्डिन्यां नगर्या भीष्मकनरपतेः पुत्रस्य रुक्मिणनृपस्य भगिनी रुक्मिणी कन्या:भूत् । इतश्च द्वारिकायां कृष्णहरेर्भार्या सत्यभामा नाम्नी तस्या गृहे च नारदः कस्मिन्नपि समये आगतः, तया व्यग्रया न सम्यगुपचरितस्ततः कुपितोऽसौ तां प्रतिसापत्न्यं करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्या प्रणतः सन् कृष्णस्य महादेवी भवेत्यभिनन्द्य कृष्णगुणान् तत्पुरतो व्यावर्ण्य तं प्रति तां सानुरागामकरोत् , तद्रूपं च चित्रपटे विलिख्य द्वारकायां कृष्णस्य तत् । प्रदर्य तमपि तां प्रति साभिलाषमकरोत् , ततः कृष्णो रुक्मिणी याचितवान् , रुक्मिभ्राता न दत्तवान् , शिशुपालाभिधानं महाबलं । राजसूनुमानीय विवाहमारंभितवान् , रुक्मिणीसत्कया पितृष्वसा च कृष्णस्य रुक्मिण्यपहारार्थ लेखः प्रेषितवान् । गतश्च रामकेशवौ । नगरीमागतो, रुक्मिणी पितृष्वस्रा सह चेटिकापरिवृता देवतार्चनव्याजेन समागता, कृष्णेन रथमारोपिता ततस्तौ द्वारकाभिमुखौ । तां गृहीत्वा प्रचलितो, चेटिकाभिः पूत्कृतं निगतौ सदपौ चतुरङ्गबलोपेतौ रुक्मिणीव्यावृत्त्यर्थ रुक्मिशिशुपालमहाराजौ, ततो विनि। वृत्य हलिना हलमुशलाभ्यां दिव्यास्राभ्यां तबलं चूर्णित, विमुक्तौ कृच्छजीवितौ शिशुपालरुक्मिणाविति मिथुनार्थ स्त्रीमुख्यं युद्धमिति *S* PROSES ॥ 87 // Page #181 -------------------------------------------------------------------------- ________________ | kthaaleshH|| ___तथा पद्मावतीकृते संग्रामोऽभूत् , अत्रैवाऽरिष्ठनगरे राममातुलस्य हिरण्यनामाभिधाननृपस्य दुहिता पद्मावती जाता, तस्याश्च । स्वयंवरमुपश्रुत्य रामकेशवादयोऽन्ये च युवराजकुमारास्तत्राऽऽयाताः ततश्च पुएइ भाइणिजे विहीए सो तत्थ रामगोविन्दा । रेवगनामो जिट्ठो भाया य हिरण्णनाभस्स ॥ 1 ॥ पिउणा सह पब्वइओ, सो तित्थ नमिजिणस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बन्धुमई ॥ 2 दुहियाओ पढम चिय, दिनाओ आसि तेण रामस्स । तत्थ य सयंवरंमी, सब्वेसि नरवरिंदाणं ॥ 3 ॥ पुरओ च्चिय तं गेण्हई आहव कुशलाण कण्णगं कण्हो । जायं च पत्थिवेहिं जुझं सह जायवाणउलं ॥ 4 ॥ सव्वत्तो विद्दविओ मुहत्तमित्तेण सव्वनरनाहो । रामो कण्णचउक्क, हरीवि पउमावई कन्नं ॥ 5 ॥ गहिउं ताहिं समेया समागया निययपुरे सब्वेत्ति, इति पद्मावत्या कृते संग्रामः इति kthaaleshH॥ तारायाः कृते पूजयति भागिनेयौ, विधिना स तत्र रामगोविन्दौ । रैवतनामा ज्येष्ठो, भ्राता च हिरण्यनाभस्य ॥ 1 ॥ पित्रा सह प्रवजितः, स तत्र नमिजिनस्य (तीर्थे) गतमोहः । तस्य च रैवतनाम्नी, रामा सीमा च बन्धुमती ॥ 2 ॥ दुहितरः प्रथममेव दत्ता आसन् तेन रामाय । तत्र च स्वयंवरे सर्वेषां नरवरेन्द्राणाम् ॥ 3 ॥ पुरत एव तां गृह्णाति युद्धकुशलानां कन्यकां कृष्णः । जातं च पार्थिवैयुद्धं सह यादवानामतुलम् ॥ 4 ॥ सर्वतो विद्रतो मुहूर्त्तमात्रेण सर्वनरनाथः । रामः कन्यकाचतुष्कं हरिरपि पद्मावती कन्याम् ॥ 5 ॥ गृहीत्वा ताभिः समेताः समागता निजपुरवरे सर्वे ॥ KAAREEKRICRECRCOM SAMACHAR Page #182 -------------------------------------------------------------------------- ________________ प्रश्नव्याक रण ज्ञान vi0 वृत्तिः ॥ 88 ॥ संग्रामोऽभवत्तथाहि किष्किन्धापुरे वाली सुग्रीवाभिधानौ आदित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्याधरौ बभूवतुः । तत्राऽऽदित्यराजाऽङ्गजो । निजाऽभिमानेन वाली निजराज्यं सुग्रीवाय दत्वा कृतप्रव्रज्यः सिद्धः । अथ सुग्रीवो राज्यं कुर्वन् तस्य भार्या तारा बभूव, ततश्च कश्चित् । खेचराधिपः साहसगतिनामा तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश । तया च चिह्नः प्रत्यभिज्ञाय निवेदिते निजतनुजादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम । ततश्च निर्घाटितौ द्वावपि पुरात् युध्येते मत्सरेण द्वावपि अस्खलितोऽलीकसुग्रीवस्ततश्चासौ सत्यसुग्रीवो हनुमदाभिधानमहाविद्याधरराजपार्श्व गत्वा निवेदयतिस्म स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव स्वपुरमगमत् ॥ ततश्च लक्ष्मणविनाशिते खरदूषणसम्बन्धीनि पाताललंकापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नस्ततस्तेन सह समागतः सलक्ष्मणो रामः किष्किन्धापुरं स्थितो बहिःकृतच सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसु। ग्रीवो रथारूढो रणरसिकः सन् तयोर्विशेषमजानंस्तद्वलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीवः इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तं कृतचिन्हः पुनर्युद्धख, ततोऽसौ पुनर्युद्ध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितोऽलीकसुग्रीवः, सत्यसुग्रीवस्तु तारया सह भोगान् बुभुजे इति तारार्थं युद्धं कथालेशः । काञ्चनाकृते संग्रामोऽभूत् सा काञ्चनाकथानकं तु केचित्तु काञ्चनां चिल्लणां वदन्ति परं वृहट्टीकाकारेण अप्रतीतं उक्तं अतो न लिखितं । तथा रक्तसुभद्रायाः कृते संग्रामो जातः । तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी सा च पाण्डुपुत्रेऽर्जुने रक्ता तेन हेतुना रक्तसुभद्रेति नाम जातं, सा चैकदा अर्जुनसमीपमुपागता कृष्णेन च तद्विनिवर्त्तनाय बलं प्रेषितं, अर्जुनेन तयोल्लसितरणरसिकेन तद्विजित्य अधर्मद्वारे पद्मावतीतारा-रक्त सुभद्रा दृष्टान्ताः सू-16 ॥ 88 ॥ Page #183 -------------------------------------------------------------------------- ________________ ईए ताराए कंचणाए रत्तसुभद्दाए अहिनियाए सुवनगुलियाए किन्नरीए सुरूवविज्जुमतीए य, 4॥ सा परिणीता, कालेन च तस्या अभिमन्युनामा महाबलः पुत्रो जात इति । | अहिन्निका अप्रतीता वृत्तिकारेण लिखिता ततो नोक्ता कथा । तथा सुवर्णगुलिकायाः कृते सङ्गामो जातः, तथाहि-सिन्धुसौ। वीरदेशेषु उदायनस्य राज्ञः प्रभावत्याः देव्याः सत्का देवदत्ताभिधाना दास्यभूत् । सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीर प्रतिमां राजमन्दिरान्तर्वतिचैत्यभवनव्यवस्थितां प्रति परिचर्यार्थे स्थापिता, अन्यदा च तद्वन्दनार्थ श्रावको गान्धारनामा देशान्तरादायातवान् , तत्राऽऽगतोऽसौ रोगेणोप्रद्रुतशरीरस्तया च सम्यग् प्रतिचरितः, तुष्टेन तेन सर्वकामगुणिकमाराधितदेवतावितीर्ण गुटिकाशतं दापितवात् । तया च कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तत्प्रभावात् सुवर्णवर्णजातेति । सा सुवर्णगुलिकेति नाम्ना प्रसिद्धिमुपागता, ततोऽसौ चिन्तितवती जाता मे रूपसंपत् किमेताया भविहीनायाः, अयं राजा तु पितृ. तुल्यो नाऽभिलपणीयः । शेषास्तु पुरुषमात्राऽनपेक्षगुणाः ततः किं तैस्तत उज्जयिनीपतिं चण्डप्रद्योतं मनसि आधाय गुटिका भक्षिता, X। ततोऽसौ देवताऽनुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नमधिरुह्य तत्राऽऽयातः, आकारिता सा, तयोक्तमागच्छामि परं यदि प्रतिमा नयसि, तर्हि त्वामेष्यामि, ततोऽसौ खनगरी गत्वा तद्रूपां प्रतिमा कारयित्वा तामानीय तथैव रात्रावायातः, खकीयप्रतिमां देवनिर्मितपतिमास्थाने विमुच्य देवनिर्मितां प्रतिमा सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन 6 विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमो अवगतप्रतिमा सुवर्णगुलिकानयनस्योदायनराजः परं कोपमुपगतो दशभिर्महाबलः राजभिः सहोज्जयिनी प्रति प्रस्थितः । अन्तरा पिपासितसैन्यस्त्रिपुष्करकरणेन प्रभावतीदेवतया निस्तारितसैन्यः क्षेमेणाक्षेपेणो ASSISTANCIAS CLOSOS Page #184 -------------------------------------------------------------------------- ________________ SABHAI अधर्मद्वारे रोहिणी दृष्टान्तः जयिन्याः बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सनद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुमण्डल्या भ्रमन्तं चलन्तं ततश्चरगतलभप्रश्नव्याकरण ज्ञान लशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनांकितवानिति । मैथुनार्थ दारुणो रणः vi0 वृत्तिः । इत्युक्तं । किन्नरी सुरूपा विद्युन्मती चाऽप्रतीता वृत्तिकारेणोक्ता, अन्यथा विद्युन्मती दास्या सह संप्रयुद्धं कोणिकनृपसम्प्रदायोऽपि केचिद्वदन्ति तथा च किन्नरीखरूपमपि चित्रसेननृपस्य किंनर्या सह राज्ञो रणः प्रवृत्त इत्यपि सम्बन्धान्तरे दृश्यते, परं वृत्तिक्भिर्नु॥89॥ |क्तत्वान्न लिखितं । तथा रोहिणीकृते सङ्गामो जात; तथाहि-- ___ अरिष्टपुरे नगरे रुधिरो नाम राजा सुमित्रा नाम देवी, तत्पुत्रो हिरण्यनाभः, दुहिता च रोहिणी, तस्याः विवाहार्थं रुधिरेण स्वयंवरो घोषितो, मिलिताश्च जरासंधप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणीं विलोक्यमानाः, अथ क्रमेणोपदर्शितेषु सकलराजसु रागमकुर्वती तूर्यवादकानां मध्येऽवस्थितेन समुद्रविजयादीनामनुजेन वसुदेवेन देशान्तरसंचारिणा तत्राऽऽयातेन राजसूनुना पाणविकाकारं विभ्रता पाणविकवादनमध्ये इत्युक्तवता यथामुग्धमृगनयनयुगले! शीघमिहागच्छ,'मैव वरयस्व ॥ कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥ 1 ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते विकसितस्मेरनयनकपोला संजातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गलकन्दले मालामवलम्ब्य वृत्तो मयेत्युक्तमाकर्ण्य ततस्ते राजान ईर्ष्याशल्यवित्रुटयमानमानसो वसुदेवेन सार्द्ध संग्रामायोपेताः, रणरङ्गरसिकेन वसुदे. वेनापि पाणविकाकारेण सर्वान् निर्जित्य रोहिण्यपि तथा पणवं वादयति यथा-वसुदेवस्य जयो जातस्तथा वादितवती परिणीता 3 मैव चिरयस्व प्रत्यन्तरे. USOSASSASSICS // 8 // Page #185 -------------------------------------------------------------------------- ________________ 6 रोहिणी ततश्च तस्या रामाभिधानो बलदेवसूनुर्जातः इति रोहिण्यर्थे संग्रामो जातः । विस्तरतस्तु वसुदेवहिण्डितोऽवसेयं इति ज्ञातं । तथा मिथुनसंज्ञापरिगृहिताः सन्तोऽनेकजीवाः परस्परं विवदमाना; लोकेऽपि श्रूयन्ते दृश्यन्तेऽपि च घनघोररौद्रपरिणामपरिपाक तो नरकयातनां विविधां सहन्ते तप्ता यः पुत्तलिकापरीरम्मणाद्यनेकपूर्वोक्तां यतः नरएस जाई ऐकक्खडाई, दुःखाई प्र्म्तिक्खाई। को वण्णेइ ताई जीवंतो वासकोडीहिं ॥ 1 ॥ कक्खडदाहं सामलि, असिवण- वेयरणि-पहरणसएहिं ॥ जा जायणाओ पावंति निरया तं अहम्मफलं ॥ 2 ॥ तिरिया कसंकुसारानिवयवहमारणबन्धणसयाई । नवि इह पावंति, परछिज्जर नियमिया हुंता ॥ 3 ॥ आजीवसंकिलेसो, सुक्खं तुच्छं उवद्दवा बहुया । नीयजणसेवणाविय, अणिवासो य मस्से ॥4। चारयनिरोह-वह-बंध- रोग, घणहरणमरणवसणाई । मणसंतावो अयसो, विग्धोषणया य माणुस्से ॥5॥ चिंतासंतावे हि य, दारिद्दरूवाई दुप्पकत्ताई । लद्धूण वि माणुस्सं, मरंति केइ सुनिव्विण्णा ॥ 6 ॥ देवाणवि देवलोए, जं दुक्खं तं नरो सुभणिओ वि । न भणइ वाससएणवि, जस्स वि जीहा सयं हुज्जा ॥ 7 ॥ देवावि देवलोए, दिव्वाभरणाणुरंजियसरीरा । जं परिवति तत्तो, तं दुक्ख दारुणं तेसिं ॥ 8 ॥ तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ । इय वलिओ चिय जन्नवि, फुट्ठइ सय सक्करं हियां ॥9॥ इसा-विसाय-मय- कोह, लोह -माएहिं एव माइहिं । देवावि समभिभूया, तेसिं कत्तो सुहं नाम ॥ 10 ॥ एवं चउगइगमणे, संसारे दुहमए सरंताणं । जीवाणं नत्थि सुहं, संवरधम्मे अपत्ताणं ॥ 11 ॥ 4%96%sh6 Page #186 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः अधर्मद्वारे रोहिणी दृष्टान्तः ॥ 9 ॥ अन्नेसु य एवमादिएसु बहवो महिलाकएसु सुवंति ऐकंता संगामा गामधम्ममूला अबभसेविणो इहलोए वि नट्ट कीत्ति परलोएविय णट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहमबादरेसु पज्जत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडज-पोतज-जराउय-रसज-संसेइम-समुच्छिम-उभिय-उववादिएसु य नर-13 गतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमळू चाउरंत सण्णा-कसाय-विगहा, पमाय-मिच्छत्त दुट्ठजोयाय । दुहज्झाणवसगा, जीवा पावंति दुहसेणि ॥ 12 ॥ एवं नाउण सया, अपमाएणं havija dkkhtte। तम्हा मोहाइदोससंगयमाणाइयं मुयह ॥ 13 ॥ इति श्री उपदेशलेशगाथा प्ररूपिता वृत्तिकारेणेति ॥ अन्येषु एवमादिषु-अपरेषु एवं प्रकारेषु बहवोऽनेके संग्रामाः महिला स्त्री त। स्यां कृतेन तदर्थ shruuynte। अतिक्रान्ताः-अतीताः कृताः, संग्रामाः-रणाः, ते सर्वे ग्रामधर्ममूलाः विषयहेतवः अब्रह्मसेविनश्चेह लोकेऽपि नष्टकीयः परदाराभिगमनात् गतयशसः, परलोकेऽपि विनष्टा:-दुर्गतिगामिनः, किंभूता इत्याह-महामोह एव तिमिस्रान्धकार अत्यन्तं तमो यत्र स तथा तत्र, तथा घोरे-दारुणे दुःखेषु च त्रसस्थावरसूक्ष्मरादरेषु समयप्रसिद्धेषु पर्याप्तापर्याप्तकेषु साधारणप्रत्ये। कशरीरेषु च, अण्डजाः-पक्षिसर्पाद्याः पोतजा:-कुञ्जरादयः, जरायुजाः नृगवाद्याः, रसजास्तमीतनातक्रारनालादिजाताः, संस्वेदिमाः यूका मत्कूणादयः, समुच्छिमा-मत्स्यदर्दुरादयः, उद्भिजा भुवं उद्भिद्य जाताः खजनादयः, उत्पातिका देवनारकादयस्तेषां द्वन्द्वः एतेषामेव संग्रहेणाह-नरकतिर्यगदेवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति ते कियन्तं कालं विनश्यन्ति इत्याह-पल्योपमानि । 8 1 इहलोए ताव नट्ठा AMRECORAKAALCMS // 9 // Page #187 -------------------------------------------------------------------------- ________________ संसारकतारं अणुपरियति जीवा मोहवसं निवित्त्त्था। - एसो सो अवंभस्स फलविवागो इहलोइओ परलोइओ य अप्पसुहो वहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं न मुञ्चति, न य अवेदैत्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अबंभस्ल फलविवागो एयं तं अयंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज्ज एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेभि 4 ॥ (sU016) सागरोपमाणि बहूनि यावत् अनादिकं अप्राप्तमूलं अनवदनं अनन्तं दीर्घाध्वानं-दीर्घमार्ग चातुर्गतिकसंसारकान्तारं अनुपरिवर्तते परिभ्रमन्ते जीवाः, मोहवशेन संनिविष्टा अब्रह्मणि निष्ठा ये ते तथा, एषः प्रत्यक्षेणैव दृष्टो-ज्ञानचक्षुर्विवस्वता इति चतुर्थाश्रवत्वेन प्रसिद्धः, अब्रह्मणः फलविपाकः उदयप्राप्तरसपरिभोगफलः इह लौकिकः, पारलौकिकश्च, अल्पसुखः, बहुदुःखः, महद्भयः, बहुरजसापापेन संप्रगाढो व्याप्तः, दारुणो घोरफलत्वात् , कर्कशः-कठिनः, असातामयः, वर्षसहस्रैरपि न मुच्यते तद्विपाकात , अवेदयित्वा अक्षीणत्वात् न मोक्षः वेदयित्वा तद्विपाकं निर्जरयित्वैव मोक्षस्तत्कर्मणः सकाशादिति शेषः, एवममुना प्रकारेण उक्तवान् ज्ञातकुलनन्दनः, महात्मा, जिनो-वीतरागातु-पुनः वीरवरनामधेयो महावीरः कथितवात् , अब्रह्मणः फलविपाकात् एतकं इदमेव चतुर्थ अब्रह्म। मैथुनमिति । सहितमनुजासुरस्य समाविषयिलोकस्य प्रार्थनीयं-अभिलषणीयं एवमिति प्रकारेण चिरपरिचित-चिरकालसेवितं सर्वहै जीवैरनुगतं चतुर्थ अब्रह्मनामकं चतुर्थ अधर्मद्वारं समाप्तं इति-परिसमाप्तौ ब्रविमीति पूर्ववत् तीर्थकरोपदेशेन न तु खबुद्धया ॥इति श्रीदशमाङ्गस्य प्रश्नव्याकरणनामरूपस्य । तुर्याश्रवस्य विवरणमेतल्लिखितं समासेन ॥ 1 ॥ Page #188 -------------------------------------------------------------------------- ________________ प्रश्नव्याक-] रण ज्ञानवि0 वृत्तिः RECSHRESE अथ पञ्चमपरिग्रहाश्रवाध्ययनम् अधर्मद्वारे परिग्रहस्वरूपंसू-17 ॥ 9 ॥ जंबू ! इत्तो परिग्गहो पंचमौनियमा णाणामणिकणगरयण-महरिहपरिमल-सपुत्तदार-परिजण-दासीदास-भयग-पेस-हय-गय-गो-महिस-उद-खर-अय-गवेलग-सीया-सगड-रह-जाण-जुग्ग-संदण-सयणा । ___ अधुना पञ्चममारभ्यते, अस्य चाऽयमभिसम्बन्धः पूर्वाध्ययनेन सह पूर्वमब्रह्मस्वरूपमुक्तं तत्तु परिग्रहमन्तरेण न भवति, 'संसारमूलमारम्भास्तेषां हेतुः परिग्रहः' इति वचनात् तत्स्वरूपमत्रोच्यते तत् स्वरूपं प्रतिपादनपरं 'जारिसओ जे नामाऽइत्यादि पूर्ववत् 4 पञ्चद्वारात्मकप्रस्तावनापरमादिसूत्रमाह। जम्बूरिति शिष्यामन्त्रणं जम्बूस्वामिनमुद्दिश्य सुधास्वामी आह-इतश्चतुर्थाश्रवद्वारादनन्तरं परि-सामस्त्येन ग्रहणं परिग्रहणंमूविशेन परिगृह्यते आत्मभावेन ममेति बुद्धथा गृह्यते iti prigrhH। पञ्चमः सूत्रोक्तापेक्षया नियमाव-निश्चयेन अयमेव पञ्चमः नाऽन्य इति लभते सूत्रादारभ्य निरयमूल इत्येवं सूत्रं भणनीयं, नानाविधा ये मणयश्चन्द्रकान्ताद्याः कनक-सुवर्ण रत्नानि-कर्केतनादीनि, महाआः -सुगन्धिद्रव्यसन्दोहाः सपुत्रदाराः-सुतयुक्तकल आ ॥ 9 ॥ RC Page #189 -------------------------------------------------------------------------- ________________ मडंब-संबाह-पट्टण-सहस्सापाचेव बहुविहीयं भरहणग-3 , दासदास्यः-चेटकचेटया सण-वाहण-कुविय-धण-धन्न-पाणभोयणाच्छायण-गंध-मल्ल-भायण-भवणविहिं चेव बहुविहीयं भरहणग। णगर-णियम-जणवय-पुरवर-दोणमुह-खेड-कब्बड-मडंब-संबाह-पट्टण-सहस्सपरिमंडियं थिमियमेइणीयं एगत्राणि, परिजन:-परिवारः, दासदास्यः-चेटकचेटयः, स्वगृहे पोष्यमानाः मृतकाः, मूल्यसहितभृत्याः प्रेष्याः कार्यप्रयोगेषु ग्रामान्त रादिप्रेषणयोग्याः, हया-अश्वा, गजा-हस्तिनो, गावो-धेनवो वृषभा वा, महिषाः, उष्ट्राः, खराः, अजाः, गवेलकाश्च प्रतीताः, शिविका 4 कूटाकारा आच्छादितजम्पानविशेषाः, शकटा-गन्त्र्यः, रथाश्चतुश्चक्राणि, यानानि च गन्त्रीविशेषाः, युग्यानि वाहनानि गोल्लदेशविशे । पाभिधानानि जम्पानानि वा, स्यन्दनाश्च-स्थविशेषाः, शयनादीनि प्रतीतानि, वाहनानि च यानपात्राणि, कुप्यानि च गृहोपस्कराः खट्वातल्पादयः, धनानि गणिमादीनि, धान्यानि शाल्यादीनि, पानं-पेयवस्तु, भोजनं चतुर्विधाहाररूपं. आच्छादनं वस्त्रं, गन्धंसुगन्धचूर्णादिद्रव्यं, माल्यं पुष्पादि, भाजनानि स्थालकचोलकादीनि, भवनानि गृहाणि एतेषां द्वन्द्वः तेषां यो विधिः-कार्य साध्य तत्पुरुषः, तानि बहूनि चित्राणि यस्मिन् तादृशं भरतं-भरतक्षेत्रं अथवा तेषां साधनोपायो यस्मिन् तादृशं भरतं वा नगाः-पर्वताः नगराणि कररहितानि राजदेयं धनं करो लञ्चादि तन्नास्ति यत्र, निगमा वाणिज्यकृतवणिग्रस्थानानि, जनपदाः-देशाः. पुरवराणिनगरोपान्तवर्तीनि भूभागानि, द्रोणमुखानि-जलस्थलपथोपेतानि, खेटानि धूलीप्राकाराणि, कर्बटानि-कुत्सितनगराणि, मडम्बानिदूरस्थानानि वा संग्रामान्तराणि, संवाहा:-प्रभृतचातुर्वर्ण्यनिवासाः, पत्तनानि-रत्नोत्पत्तिस्थानानि, तेषां यानि सहस्राणि तैः परिमण्डितं । युक्तं यत् तत् , भारत स्तिमितमेदिनीकं-नियमेदिनीनिवासिजनं, एकच्छत्रं-एकराजकमिव ससागरान्तं-ससमुद्रान्तं यावत , भुक्त्वा 1 घरवाखरो इति भाषा. 2 देग्मुदितवसुधाधारक CAUSAIRCRA Page #190 -------------------------------------------------------------------------- ________________ च्छत्तं ससागरंभुंजिऊण वसुहं अपरिमियमणंततण्हमणुगयमहिच्छसारनिरयमूलो, लोभकलिकसायमहक्खंधो, प्रश्नव्याक-8 18 अधर्मद्वारे रण ज्ञान चिंतासयनिचियविपुलसालो, गारवपविरल्लियग्गविडवो, नियडितयापत्तपल्लवधरो, पुष्फफलं जस्स कामभोगा परिग्रहस्ववि0 वृत्तिः । आयासविसूरणाकलहपकंपियग्गसिहरो, नरवतिसंपूजितो, बहुजणस्स हिययदइओ, इमस्स मोक्खवरमोत्तिम- 15 रूपंसू-17 परिभुज्य वसुधां पृथ्वी भरतैकदेशामपि एतद्भोगेऽपि, अपरिमिता-प्रमाणातीता अनन्ता अतिधनतृष्णा-विषयलौल्यता यस्यां सा ॥ 92 ॥ तां प्रति अनुगतं-प्राप्तं एतावता परिग्रहप्राप्तिस्तत् संरक्षणोपायस्तदवियुजनादिप्रयोगकरणेन या महेच्छा-तदातरौद्रस्योदारता तदेव सारं-प्रधानं यस्मिन् तादृशः परिग्रहः, पुनः कीदृशो निरयो-नरकस्तदेव मूलानि यस्य परिग्रहतरोः अथवा अपरिमितादिविशेषण। सारेण निरयमूल इति । लोभः अप्राप्तप्राप्तवस्तुषु या गृद्धिः कलि-कलहस्तेषां संयोगवियोगी कपायाः क्रोधमानमायादयस्त एव महान् 'स्कन्धोः यस्य सः । इह कषायग्रहणे यत् लोभग्रहणं भिन्नं कृतं तनु परिग्रहस्य तत् प्राधान्यत्वात् , आयासाश्च मनःप्रभृतीनां खेदाः, चिन्ताश्चिन्तनानि पाठान्तरे चिंताशतानि तान्येव विपुला-विस्तीर्णा निचिता-अन्तररहिता घनाः शालाः-शाखा यत्र स तथा, गौरवाणि-ऋक्ष्यादीनि तेषु आदरकरणानि तान्येव पविरल्लियत्ति विस्तारवत् अग्रविटपं शाखामध्याग्रभागं यस्य स तथा,पाठान्तरे गौरवप्रविरेल्लिताग्रशिखर इत्यपि पाठः उपचारकरणेन मायाकरणेन वञ्चनानि मायाकरणाच्छादनार्थानि मायान्तराणि निकृतिस्तद्भावनया । तदेव पत्रपल्लवास्तान् धारयति तथा, यस्य परिग्रहतरोः कामभोगाः पुष्पाणि फलानि एतावता कामाः पुष्पं अभिलाषरूपं भोगाः तदुपभोगसेवनाफलमित्यर्थः,आयास:-शरीरखेदः, विसूरणा चित्तखेदः, कलहो-वचनभण्डनं एवं प्रकम्पितं-प्रकम्पमानं अग्रशिखरं-शिखा 1 थड इति भाषा. 45स 6%ERATORROGRO Page #191 -------------------------------------------------------------------------- ________________ ग्गस्स फलिहभूओ चरिमं अहम्मदारं (sU0 17) तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो 1 संचयो 2 चयो 3 उवचओ 4 नि[दाणं 5 संभारो 6 संकरो 7 आयरो 8 पिंडो 9 दव्वसारो 10 तहा महिच्छा 11 पडिबधो 12 लोहप्पा 13/8 महिड्डि 14 उवकरणं 15 संरक्खणा य 16 भारो 17 संपायउप्पायको 18 कलिकरंडो 19 पवित्थरो 20 अणयस्य स तथा, नरपतिश्चक्रवादिस्तैः संपूजितस्तदभिलाषपूर्णताहेतुत्वात् , बहुजनस्य हृदये दयित इव वल्लभः रागिणां हृदयंगमत्वात, अस्य प्रत्यक्षस्य मोक्षवरस्य मुक्तिरेव निर्लोभ उपायो मोक्षवरमुक्ति मार्गस्तस्य परिषभूतः-अगलोपमो विघात इति, चरिम-प्रान्तं अधर्मद्वार, अनेन यादृश इति द्वारं उक्तं, अथ यनाम इति द्वारं उच्यते___तस्य परिग्रहधर्मद्वारस्य नामानि गुणनिष्पन्नानि तद्गुणयुक्तानि भवन्ति त्रिंशत्सङ्ख्याकानि तद्यथा-तद्दशयति-परिगृह्यत इति परिग्रहः-शरीरोपध्यादि अथवा परिग्रहणं मृत्वेइन स्वीकारः परिग्रहः 1 संचीयते चयनं सर्वादनबुद्धिः संचयः 2 एवं चयो वर्त्तमानिकाकालाऽपेक्षया 3 उपचयः पौनःपुन्येन आगामिकालापेक्षया 4 नितरां चेतसि बुद्ध्या धीयते इति निधानं निदानं वा । सर्वदोषाणामिति 5 संभ्रियते-धार्यते अज्ञानरक्षणादि उपायान् इति संभारः 6 संकरणं-संपिंडनं एकीकरणं संकरः 7 आदरः तदुपा यप्रवचनत्वात् आ संताप-कोपयोरितिवचनात् दरो भयं 8 / पिंडं-एकत्रीकरणं 9 द्रव्य एव सारं यत्र तद्र्व्यसारः 10 तथा महेच्छा है अपरिमितवाञ्छा 11 प्रतिबन्धः अभिष्वङ्गः प्रसङ्ग इत्यर्थः 12 लोभात्मा लोभखभावः 13 महती इच्छा महर्द्धिका अथवा महर्दिका महती अबिर्याचा महर्दिका 14 उपकरणं उपधिः 15 संरक्षणा अभिष्वङ्गवशात् शरीरादिरक्षणं 16 भारो-गुरुताकारणं 17 संपातानां Page #192 -------------------------------------------------------------------------- ________________ स्थो 21 संथवो 22 अकीत्ति 23 अगुत्ती आयासो 24 अविओगो 25 अमुत्ती 26 तण्हा 27 अणस्थको 28 प्रश्नव्याक अधर्मद्वारे रण ज्ञानआसत्ती 29 असंतोसोत्तिविय 30, तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (sU0 18) परिग्रहवि0 वृत्तिः तं च पुण परिग्गहं ममायंति लोभघत्था भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरण- नामानि & बुद्धी देवनिकाया य, असुर-भुयग-सुवण्ण-विज्जु-जलण-दीव-उदहि-दिसि-पवण-धणिय-अणवंनिय-प- सू-18 ॥ 9 ॥ णवंनिय-इसिवातिय-भूतवाइय-कंदिय-महाकंदिय-कुहंड-पतंगदेवा पिसाय-भूय-जक्ख-रक्खस-किंनरानर्थमीलकानां उत्पादकः 18 कलीनां-कलहानां करण्डको भाजनविशेषः 19 प्रविस्तारो धनधान्यादिविस्तारः 20 अनर्थहेतुत्वात् । अनर्थः 21 संस्तवः-परिचयः प्रसंगहेतुत्वात् , 22 अकीतिः- अयशः 23 तथा अगुप्तिः इच्छाया अगोपनं 24 आयासो-विषादः खेदः तद्धेतुत्वात् परिग्रहोऽपि आयासः 24 अवियोगः-अत्यजनं पापानां धनादीनां वा 25 अमुक्तिः लोभाऽत्यजनात् मोक्षाऽप्राप्तिः 26 तृष्णा धनाद्याकांक्षा 27 परमार्थवृत्त्या अनर्थकः अप्रयोजकः 28 आसक्तिर्धनादौ प्रसङ्गः 29 असन्तोषः-अनादित्वात् तृष्णायाः 30 चैतानि चकारः पूनौं, तस्य परिग्रहस्य एतानि प्रत्यक्षाणि एवमादिकानि नामानि भवन्ति त्रिंशत् 30 ॥ * तं च परिग्रहं प्रति ममदीयं इत्येतत् मृविशात् कुर्वन्ति स्वीकुर्वन्ति, के के प्राणिनो? लोभग्रस्ता तृष्णाव्याकुलास्तान् नाम। ग्राहमाहेति भवनविमानवासिनः परिग्रहो रोचते येषां ते परिग्रहरुचयः, परिग्रहे विविधकरणे विशिष्टबुद्धयः असन्तमपि परिग्रहं विविधं तमिच्छवः, देवनिकाया वक्ष्यमाणा ममायंत इति शेषः, असुरकुमाराः, भुजगाः-नागाः, [गरुडध्वजाः-गरुलाः,] सुवर्णकुमाराः,151 विद्युत्कुमाराः, ज्वलना-अग्निकुमाराः, द्वीपकुमाराः, उदधिकुमाराः, दिशिकुमाराः, पवना-वायुकुमाराः, स्तनितकुमाराः एते दशाऽपि 2 अनारा 93 ॥ Page #193 -------------------------------------------------------------------------- ________________ | किपुरिस-महोरग-गंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सती-चंद-सूर-सुक-सनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्षत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती भवनपतयः, अणपत्रिकाः 1 पणपत्रिकाः 2 ऋषिवादिकाः 3 भूतवादिकाः 4 क्रन्दिताः 5 महाक्रन्दिताः 6 कुष्माण्डाः 7 पतङ्गा । 8 देवाः एते व्यन्तरनिकायोपरिवर्तिनो व्यन्तरप्रकाराः अष्टौ निकायाः एतेषां असुरादीनां द्व्न्द्व्ः। तथा पिशाचादयो अन्येऽष्टौ भेदाः-पिशाच 1 भूत 2 यक्ष 3 राक्षस 4 किन्नर 5 किंपुरुष 6 महोरग 7 गन्धर्वनामानः 8 तेषां तिर्यग्वासिनां व्यन्तराणां OM वानव्यन्तराः विशेषेण वनान्तरे वसनशीलाः । पञ्चविधा देवाः ज्योतिश्चक्रे चार-चरणं चरन्ति इत्यर्थः वृहस्पतिश्चन्द्रः सूर्यः शुक्रः शनैश्चरः राहुः धूमकेतुः बुधः अङ्गारको-भौमः एते ग्रहविशेषाः प्रसिद्धाः कीदृशाः? तप्ततपनीयकनकवर्णा- निर्मातरक्तवर्णन हेम्ना है। तुल्याः, ये चाऽन्ये उक्ताद्वयतिरिक्ताः ग्रहाः ज्योतिश्चक्रे चार-चरणं चरन्ति इत्यर्थः, केतवोऽपि ज्योतिष्कविशेषाः कीदृशास्ते ? | गतिरतयोगमनशीलाः अष्टाविंशतिविधा नक्षत्रदेवगणा-अभिजिदादयः,नाना-विविधप्रकारसंस्थानसंस्थिताश्च तारकाः स्थितलेश्या-अबस्थितदीप्ताः मनुष्यक्षेत्राहिः व्यवस्थिता स्थितलेश्याः, चारिणोत्ति मनुष्यक्षेत्रान्तःसंचरिष्णवः, अविश्रान्ता मण्डलेन-चक्रयालेनटू गतिर्यासां ताः, तिर्यग्लोकस्य उपरितनवर्तिनः, उर्ध्वलोकवासिनो द्विविधाः वैमानिका देवाः कल्पोपपत्रकल्पातीतभेदात . तत्र कल्पोपपन्नाः द्वादशधा तानाऽऽह Page #194 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः ॥ 94 ॥ उवरिचरा उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाण-सगंकुमार-माहिंद-बंभलोग-लंतक अधर्मद्वारे महासुक्क-सहस्सार-आणय-पाणय-आरण-अच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेजा अणुत्तरा दुविहा परिग्रहकप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउव्विहा सपरिसावि देवा ममायंति भवण-51 कारकाः वाहणजाणविमाणसयणासणाणि य नाणाविहवत्यभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भाया। सू-19 | णविहिं नाणाविहकामरूवे वेउन्विताच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओचेतियाणि वणसंडे पव्वते __सौधर्म 1 इशान 2 सनत्कुमार 3 माहेन्द्र 4 ब्रह्मलोक 5 लांतक 6 शुक्र 7 सहस्रार 8 आनत 9 प्राणत 10 आरण 11 / अच्युत 12 कल्पवरविमानवासिनः सुरगणाः, द्विविधाः कल्पातीतास्ते के? अवेयकाः नवविधाः-हिडिमहिटिम 1 हिटिममज्झिम 2 हिहिमवरिम 3 मज्झिमहिटिम 4 मज्झिममज्झिम 5 मज्झिमौवरिम 6 वरिमहिटिम 7 उवरिममजिम 8 उपरिमौवरिम 19 एतेने चाऽपि ग्रैवेयकनामानि श्रुतापेक्षया, अनुत्तराश्च पश्चापि, ग्रैवेयकाऽनुत्तरभेदात् द्विविधाः कल्पातीता अपि विमानवासिनः । महर्द्धिकाः-उत्तमदेवनिकराः एतेन उक्तप्रकारेण चतुर्विधा अपि देवाः सपरिकरा अपि ममत्वं कुर्वन्ति मदीयमेतत्सर्व किं तदाहभवनानि-गृहाणि वाहनानि-गजादीनि, यानानि-शकट-विशेषादीनि, विमानानि-देवगृहाणि शयनानि आसनानि प्रतीतानि नानाप्रकाराणि वस्त्राणि क्षौमदुकूलादीनि भूषणानि-आभरणानि प्रधानानि शस्त्राणि नानामणीनां पञ्चवर्णानि दिव्यं-प्रधानं भाजन 1 भद्र 1 सुभद्र 2 सुप्रतिबद्ध 3 मनोरम 4 यशोभद्र 5 विशाल 6 चन्द्र 7 सुचन्द्र 8 दीप्त 9 पतान्यन्यान्यपि अवेयकनामानि 2 विजय 1 वैजयन्त 2 जयन्ताऽपराजित 3-4 सर्वार्थसिद्धिनामानः पश्चानुत्तराः AAAASUDECE ॥ 94 / / Page #195 -------------------------------------------------------------------------- ________________ या विकुर्वितानि SHASHRSHASRANAGAR रामादीनां विशेषगणेषु कृतविक य, गामनगराणि य, आरामुजाणकाणणाणि य, कूव-सर-तलाग-वावि-दीहिय-देवकुलसभ-पव-वसहि। माइयाइं बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि मैंदगान तित्तिं न तुहि~ उचल मंति|8 अचंतविपुललोभाभिभूतसन्ना वासहरइक्खुगार-बट्टपव्यय-कुंडल-रुचग-वरमाणुसोत्तर-कालोदधि-लवविधानं भाजनजातं येषां ते तथा, नानाप्रकाराणि कामरूपाणि, स्वेच्छया विकुर्वितानि एतानि अर्था-पदार्था यैस्ते तादृशा विकुर्वि। तवस्त्रादिभिः कृतविभूषाः शोभा यैस्ते । अप्सरोगणेषु कृतविकुर्वितरूपा वा ततः कर्मधारयः, तादृशाः सन्तः द्वीपसमुद्रात् दिशि विदिशासु चैत्यवृक्षान् आरामादीनां विशेषः वनानि वनखण्डानि एकानेकवृक्षस्थानानि, पर्वतान् , ग्रामान्, नगराणि, आरामा जनैपिताः । उद्यानानि-क्रीडावसतिस्थानानि, काननानि-गहनवनानि, कूपो-निपानं, सरो बद्धाऽबद्धं, तटागः खाताऽखातभेदः, वापिका आयता, | दीर्घिका चतुष्कोणा, देवकुलं यक्षस्थानं, सभाबहुजनास्थानं, प्रपा-पानीयशाला, वसतिः-सामान्यगृहाणि इत्येवमादिकानि अवगन्त. व्यानीत्यर्थः, कीर्त्यन्ते शब्दयन्ते विविधर्नामभिरिति कीर्तनानि बहूनि कृतानि कारयितानि देवकुलादीनि तानि ममायंति परिग्रहत्त्वेन । ' | विपुलं प्रधानं द्रव्यसारं प्रधानवस्तु देवा अपि सैन्द्रकाः इन्द्रसहिताः इन्द्रा देवाश्च किल महर्द्धयोर्वाञ्छितप्रापणसमर्था दीर्घायुपश्च का भवन्ति, परं तथाऽपि तृप्ति न प्राप्नुवन्ति, अपरापरविशेषप्राप्त्याकांक्षाऽचाधितत्वात् तुष्टिं-तोषं न उपलभन्ते, कुतः पुनरितरे इति कारणा- | देव सैन्द्रका उक्तं, किंभूतास्ते ? अत्यन्तं-गाढं विपुलं-विस्तीर्ण लोभाभिभूता संज्ञा-संज्ञानं लोभ एव प्रमाणं येषां ते तथा, वर्षधरेषु। हिमवदादिनगेषु,इषुकारेषु-धातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धयोमर्यादाकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु, वृत्तपर्वतेषु शब्दापातिविकटापात्यादिवर्तुलेषु विजया पर्वतेषु कुण्डलेषु-जम्बुद्वीपादेकादशकुण्डलद्वीपान्तरवर्तिकुण्डलाकारकुण्डलाभिधेषु, रुवकेषु जम्बु RECORRORISAMAC% Page #196 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः ॥ 95 ॥ लवण सलिल-दहपति-रतिकर-अंजणकसेल-दहिमुह-वपातुप्पाय-कंचणक-चित्तविचित्त-जमक-वरसिहरकू-त र डवासी वक्वाराकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेवि य नराचाउरंतचक्कवटी वासुदेवा बल परिग्रहद्वीपात् त्रयोदशरुचकवराभिधानद्वीपांततिनि कुण्डलाकारपर्वतेषु, मानुषोत्तरे-मानुष्यक्षेत्रावारके मण्डलाकारपर्वते, कालोदधौ-द्वितीय कारकाः समुद्रे, लवणसमुद्रे, सलिलासु गङ्गादिमहानदीषु, द्रहपतिषु प्रधानद्रहेषु पद्म-महापादिमहाद्रहेषु.रतिकरेषु-नन्दीश्वराभिधानाऽष्टमद्वीपच सू-19 क्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनशैलेषु नन्दीश्वरचक्रवालमध्यभागवत्तिषु दिक्चतुष्टयावस्थितेषु चतुर्वञ्जनवर्णेषु पर्वतेषु, दधिमुखेषु-अञ्जनकचतुष्टयपार्श्ववत्तिषु पुष्करिणीपोडशमध्यभागवर्तिपोडशश्वेतपर्वतेषु अवपाता येषु वैमानिका देवा अवपतन्ति, अवपत्य मनुष्यक्षेत्रेष्वेवाऽऽगच्छंति उत्पाताश्च येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रे समागच्छन्ति तिगिच्छकूटादय। स्तेषु काश्चनेषु-उत्तरकुरुमध्ये च देवकुरुमध्ये च प्रत्येकं पञ्चानां महाहदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरि माणेषु काञ्चनमयपर्वतेषु,निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्तिनोः चित्रविचित्रकूटाभिधानयोः पर्वतव. प्री स्योः, जमगत्ति नीलवद्वर्षधरप्रत्यासन्नयोः शीताभिधाननाभयतटवर्तिनोर्यमकयमकवराभिधानपर्वतयोः, शिखरेषु समुद्रमध्यवत्ति। गोस्तूपादिपर्वतेषु कूटेषु च नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्ति इति योग्ः। तथा वक्षस्काराः । विजयविभागकारिणः अकर्मभूमयो हैमवतादिकभोगभूनयः तासु ये वर्तन्त इति गम्यं तेऽपि देवाः तेऽपि तृप्तिं न यान्ति इत्यर्थः, | तथा सुविभक्तविभक्तभूभागा देशा-जनपदा यासु कर्मभूमिषु कृष्यादि कर्मस्थानभूतासु भरतादिषु पञ्चदशपरिमागासु येऽपि नराश्चतु-18In rantacakravartino, वासुदेवाः, बलदेवाः प्रतीताः माण्डलिका महाराजा, ईश्वरा युवराजादयो, भोगिका इत्यमरः । तलवराः कृतपट्टबन्धाः Page #197 -------------------------------------------------------------------------- ________________ देवा मंडलीया इस्सरा तलवरा सेणावती इन्भा सेट्ठी रहिया पुरोहिया कुमारा दंडणायगा गणनायगा माडंबिया सत्यवाहा कोडुबिया अमचा एए अन्ने य एवमाती परिग्गहं संचिगंति, अणंतं, असरणं, दुरंतं, अधुवमणिचं, असासयं, पावकम्मनेम्म, अवकिरियव्वं, विणासमूलं, वहबंधपरिकिलेसबहुलं, अणंतसंकिलेसकारणं, ते तं धणकणगरयणनिचयं पिडिता चेव लोभत्था संसारं अतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्स राजस्थानीयाः, सेनापतयः-सेनानायका, इभ्या येषां द्रव्यस्योत्करेण हस्ती न दृश्यन्ते तावत्परिमाणद्रव्यपतयः, श्रेष्ठिनः श्रीदेवतालंकृतशिरोवेष्टनकाः, राष्ट्रिका-राष्ट्रचिन्ताकारिणः राजचिन्ताकारिणः राजनियुक्ताः, पुरोहिताः शान्तिकर्मकारिणः, कुमाराः, राज्याः , दण्डनायकास्तंत्रपालाः, गणनायकाः सामान्यजनसमुदाये ये मुख्याः, माडम्बिकाः प्रत्यन्तराजानः, सार्थवाहाः अधनि सहायाः प्रतीताः, कौटुम्बिकाः ग्राममहत्तराः, सन्तो ये सेवकाः, अमात्यराजचिन्तकाः, एते उक्तलक्षणाः ये चाऽन्येऽपि एवमादयस्तथाभूताः परिग्रहं संचिन्वन्ति-कुर्वन्ति सञ्चयं तत् । कीदृशं ? अपरिमाणत्वात् अनन्तं, इच्छा हु आगाससमा अणंतिया इति वचनात दुःखेभ्यो रक्षणासमर्थत्वात् अशरणं, दुरन्तं पर्यवसानदारुणत्वात् दुरन्तं, अध्रुवं नावश्यंभावि आदित्योदयवत् , अनित्यं असारत्वात् । अशाश्वतं ज्ञानावरणीयादिपापकर्मणां नेम्म मूलधनं, जिनागमेन जिनबुद्धिचक्षुषा अवकिरियव्वंति तत्त्याज्यं क्षेप्यमित्यर्थः, विनाशो-ज्ञानादिगुणानां नाशकारणं, वधो-यष्टयादिना, बन्धो रज्वादिना तेषां परिक्लेशस्तापस्तदेव प्रचुरं यत्र तत्, अपारं यत्संक्लेश:चित्ताऽविशुद्धिस्तत् करणं ते परिग्रहः च पुनः धनकनकरत्न-निचयं पिण्डयन्तस्तदेकग्रहणं कुर्वन्तः लोभग्रस्ताः सन्तः संसार-चतुर्गतिकलक्षणं अभिव्रजन्ति-गच्छन्ति । कीदृशं ? सर्वदुःखस्य निलयनं-स्थानं । परिग्रहस्यैव अर्थाय-प्रयोजनाय शिल्पानां आर्योपदेशप्रा Page #198 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ज्ञानवि0 वृत्तिः ॥ 96 ॥ य अट्ठाए सिप्पस सिक्खए बहुजणो कलाओ य बावन्तरिं सुनिपुणाओ लेहाइयाओ, सउणरुयावसाणाओ गणिय पहाणाओ चउसद्धिं च महिलागुणे रतिजणणे, सिप्पसेवं असिम सिकिसिवाणिज्जं ववहारं अत्थसत्थ । इसत्थच्छरुपयं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहसु कारणसएसु जावज्जीवं नडिजए, संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्ठाए करंति पाणाण वहकरणं, अलिय - नियडिसाइसंपओगे परदब्वे । प्यानां शतं कुंभकारादीनां कर्म शिक्षन्ते परिग्रहार्थमेव भूरिलोकः शिल्पं - आचर्योपदेशप्राप्यं कला आजीविकाहेतवो द्वासप्ततिमानास्तासु निपुणा-दक्षा लेखादिकाः गणितादिप्रधानाः शकुनरुतपर्यवसानाः शिक्षन्ते ऽलेहं गणियं गीयं इत्यादि गाथातो ज्ञेयाः, गणितं 'एकं दशं शतं सहस्रादिकाः' चतुःषष्टिर्महिलागुणा आलिङ्गनादि अष्टानां क्रियाविशेषाणां वात्स्यायनाऽभिहितानां प्रत्येकं अष्टभेदत्वात् । चतुःषष्टिर्महिलागुणा भवन्ति इति चतुषष्टिः गीतनृत्यादयो वा भवन्ति तान् किंभूतान् ? रतिजनान् शिल्पेन सेवावृत्यत्वेन राजा|दीनामवलगनं शिल्पसेवा तां शिक्षिते इति । असिः - खङ्गाभ्यासः मषिः - मषीकृत्यं अक्षरविज्ञानं कृषिः - क्षेत्रकर्षणं कर्म वाणिज्यं - वणिग् । व्यापारः तथा व्यवहारो विवादछेदनं । अर्थोपायप्रतिपादनं अर्थशास्त्रं - राजनीत्यादि, इषुशास्त्रं धनुर्वेदादि, त्सरुपगतं - क्षुरिकादिमुष्टिग्रहणोपायं विविधाश्च योग-योजनान् बहु-प्रकारांश्च वशीकरण प्रयोगान् परीग्रहवशीकरणार्थं शिक्षन्ति । तथा उक्तात् अन्येभ्यः शिल्पादपरेभ्यस्तेषु एवमादिकेषु एवं प्रकारेषु बहुषु कारणशतेषु परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु वर्त्तमानास्सन्तः यावज्जीवं आजन्म । पर्यन्तं नडिज्जएत्ति विभृज्यन्ते परिग्रहं दायादादिभिस्सह पृथक् क्रियन्ते । संचिन्वन्ति पुष्टतया नीयन्ते इति मन्दबुद्धयो- दुर्बुद्धियुक्ताः, पुनः परिग्रहस्यैव अर्थाय - प्रयोजनाय कुर्वन्ति प्राणानां जीवानां वध करणं- हननक्रिया, अलीकं - मिथ्याभाषणं, निकृतिः अधर्मद्वारे परिग्रह कारका सू-19 ॥ 96 ॥ Page #199 -------------------------------------------------------------------------- ________________ अभिजा सपरदाराभिगमणसेवणाए आयासविसरणं कलहभंडणवेराणि य अवमाणणविमाणणाओ इच्छाम॥ हिच्छप्पिवाससतततिसिया तण्हगेहि लोभघत्था अत्ताणा अणिग्गहिया करेंति कोहमाणलायालोभे, अकि-18 त्तणिजे परिग्गहे चेव होंति नियमा सल्ला दंडा य गारवा य कसाया सन्ना य कामगुणाण्हगा य इंदियले. अत्यनादरकरणेन वश्चनं,सातिसंप्रयोगो नाम निर्गुणद्रव्यस्य विशिष्टद्रव्यात्मसंमीलनेन गुणोत्कर्षभ्रमोत्पादनपरधनलोभ अत्र प्राकृतत्वाद प्रथमांतिमत्वमिति, परद्रव्य-ग्रहणेच्छा तथा सपरदार-खकीयपरदारसेवनार्थ आयासं शरीरमनोव्यायामं करोति इति एतावता धनव्य। यभयात् विषयेच्छवोऽपि स्वपरस्त्रियमपि नो भजन्ते, कृपणो वित्तविनाशभयादपि स्वस्त्रिय न सेवते पुत्रः स्याद्यदि स पुनर्भोगभयात् धनविनाशः स्यात् इति वचनात् । विमूरणं परस्य वा मनःपीडाकारकं, कलहो वाचिकः, भण्डनं कायिकवैकल्पं वैरं चित्ते अमर्षानुबन्धः, | अपमानं विनयभ्रंशः, विमाननाः कदर्थनाः कुर्वन्ति किंभूतास्सन्तः ? इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिव तदेव पिपासा-विषयपानेच्छा तया कृत्वा सततं-निरन्तरं तृषिता इव तृषिता ये ते तथा, पुनः कीदृशाः 1 तृष्णा द्रव्याप्ती गृद्धिरणा|सार्थकांक्षा, लोभः-चित्तविमोहनं तैस्ता अभिव्याप्ता ये ते तथा, पुनः कीदृशाः? अत्राणा:-अशरणाः, आत्मना अनिगृहीतात्मन इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति । पुनः कीदृशान् ? अकीर्तनीयान् निन्दितान् , तथा परिग्रहे चैव भवन्ति नियमात्, निश्चयेनैव शल्यानि मायादीनि, दण्डाश्च दुःप्रणिहितमनोवाक्कायलक्षणाः गौरवाणि च-ऋद्धि-रस-सातागारवरूपाणि, कषायाः प्रतीताः, संज्ञा * आहार 1 मैथुन 2 भय 3 परिग्रहाद्याः 4 / कामगुणाः शब्दादयः, त एव अणण्हवा आश्रवद्वारादयः, इन्द्रियाणि असंवृतानि लेश्याश्च अप्रशस्ता भवन्ति, सयण-खजनसंप्रयोगाः खजनैः सह संप्रयुक्तत्वं वियोगत्वं वा कुर्वन्ति, सचित्ताचित्तमिश्रकानि द्रव्याणि अनन्तकानि ECARREARSA Page #200 -------------------------------------------------------------------------- ________________ द साओ सयणसंपओगा सचित्ताचित्तमीसगाई दवाई अणंतकाई इच्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए प्रश्नव्याक-14 4 अधर्मद्वारे लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अधि सव्वजीवाणं सव्वलोए (सू. 19) / रण ज्ञान परिग्रहवि0 वृत्तिः । परलोगम्मि य नहा तमं पविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसु पजत्तमप- कारकाः सचित्तं-सजीवं अचित्तं-निर्जीव धनादिमिश्रं उभयस्वरूपं सुतं सभ्रूण-पुत्रादि इच्छन्ति परिघेत्तु गृहीतुं परिग्रहस्य अप्राप्तौ मनः खेदयन्ति द परिग्रहफलं ॥ 97॥ च सू-20 * इत्यर्थः । सदेवमनुजासुरेषु तथा सर्वत्र लोके स्थावरजङ्गमात्मके लोभपरिग्रहो भणित जिनवरैस्तीर्थकृद्भिः न तु धर्मार्थपरिग्रहो भणितः । मुच्छावुत्तो परिग्गहो इति वचनात् , नास्ति इदृशः पाश इव पाशो-बन्धन प्रतिबन्धनस्थानं अभिष्वङ्गाश्रयः परिग्रहादन्यः कश्चि दस्ति सर्वजीवानां सर्वलोके परिग्रह इति ज्ञेयं । अविरतिद्वारेण सूक्ष्मागामपि परिग्रहसद्भावात् यथा कुर्वन्ति इति द्वारं व्याख्यातं । | है अथ यादृशं फलं परिग्रहो दत्ते तमाह-जन्मान्तरविषये परलोके चकारादिहलोके च नष्टाः सुगतिनाशात् सन्मार्गभ्रंशात् तमःप्रविष्टा अज्ञानमग्नाः, महामोहेन प्रकृष्टोदयचारित्रमोहनीयोदयेन मोहितमतयो-भ्रान्तबुद्धयः किंभृतेत्याह__ तमिस्रा-रजनी तद्वत् अज्ञानान्धकारो यः स तत्र केषु जीवस्थानकेषु नष्टा इत्याह-त्रस्यन्ति ते त्रसाः, आतपात् छायादि श्रयन्ते । हेतुपदेशिकी संज्ञायुक्तास्त्रसाः प्रसनामकर्मोदयवर्तिनो द्वीन्द्रियादयः, तिष्ठन्तीति स्थावराः संज्ञारहिताः स्थावरनामकर्मोदयवर्तिनः एकेन्द्रियाः, सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा एकेन्द्रियाश्चर्मचक्षुषा अग्राह्याः, बादराः बादरनामकर्मोदयवर्तिन एकेन्द्रियाअपि बादराः ॥ 97 ॥ वसा अपि चादरा अनेन प्रकारेण पर्याप्तनामकर्मोदयवर्तिनः 1 अपर्याप्तनामकर्मोदयवत्तिनः 2 एवं पर्याप्ताऽपर्याप्तकसाधारणप्रत्येक 1 अत्र पर्याप्त कान्तारयित्यक्षराणि संस्कृतप्राकृत मिश्राणि प्रत्यन्तरे प्राकृतभाषा बद्धानि. RASHRESCOR NUSIC Page #201 -------------------------------------------------------------------------- ________________ %95450525ESAR जत्तग एवं जाव परियति दीहमद्धं जीवा lobhvssNnivitttthaa| eso so pariggahassa फलविवाओ इहलोइओ, परलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ, बहुरयप्पगाढो, दारुणो, कक्कसो, असाओवाससहस्सेहिं मुच्चै, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमासु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्ख। वरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं ॥ (sU020) शरीरेषु अण्डज-पोतज-रसज-जरायुज-संस्वेदिम-उद्भिज उपपातिकेष्वपि-तिरिय-निरय-मणुस्सेसु जरामरणरोगबहुलेसु पलियोपम-सागरोवमाणि अणाइयं अणवदग्गं दीहमद्धं-चाउरंतसंसारकांतारमिति । अस्य व्याख्या चतुर्थाऽध्ययनादवसेया एवं फलभुजो भवन्ति इत्याह-जीवा लोभवससंनिविट्ठा परिग्रहे अभिनिविष्टा इत्यर्थः, एसो-सो इत्याद्यध्ययननिगमनव्याख्या चाऽस्य पूर्ववत । परिग्रहस्य एषः फलविपाकविशेषः इहलौकिका, पारलौकिका, परजन्मनि भवः, अल्पसुखः, बहुदुःखः, महाभयः, बहुरजसा स्ण्प्र्गाद्धो। युक्तः, दारुणः, कर्कशः, असाताकारकः, वर्षसहस्रैरपि मुच्यते, नच निषेधे अवेदयित्वा मोक्षो नास्ति कर्मणां वेदनेनैव मोक्षः प्रदेशवे कीदनं तु नियमादेव भवति, एवमाख्यातवान् ज्ञातकुलनन्दनः महात्मा जिनः वीरवर्द्धमाननामधेयः कथितवान् परिग्रहस्य फलविपाकं12 | एषः-स पूक्तिस्वरूपः प्रत्यक्षेणैव दृश्यमानफलः परिग्रहः निश्चयादेव पश्चम आश्रवद्वारः नानामणिकनकरत्नमहार्यो-महामूल्यः परि। ग्रहः एवं यावत् इमस्सेत्ति प्रत्यक्षस्यैव कीदृशस्य मोक्षवरमुक्तिमार्गस्य फलिहभूतः-परिघोऽर्गलाभूतः चरिम-पश्चिमं अधर्मद्वारं समाप्तं, गाथापञ्चकं निगमनाय आह *** BESTE PASTASIA Page #202 -------------------------------------------------------------------------- ________________ अधर्मद्वारे परिग्रह कारका परिग्रहफलं च सू.20 निपातादिभिः रज इव तिर्गतिनामकमादार एएहिं पंचहिं आसवेहिं रयमादिणि तु अणुसमयं । चउविहगइ दुह [जीव]पेरंत अणुपरियति संसारं ॥ 1 ॥ प्रश्नव्याक-18 रण ज्ञान सव्वगई पक्खंदे काहंति अणंतए अक्य्पुन्न्न्ना। जे य न सुणंति धम्म सोऊण य जे पमायंति ॥ 2 ॥ vi0 वृत्तिः । अणुसिटुंपि बहुविहं मिच्छविट्ठीओ जे न्रा। अहमा बद्धनिकाइयकम्मा सुणंति धम्मं न य करंति ॥ 3 ॥ किं सक्का काउं जे जं नेच्छह ओसहं मुहा पाओ। जिणवयणं गुणमहुरं विरेयणं सव्वदुक्खाणं ॥ 4 ॥ ॥ 98 ॥ एभिः पञ्चभिः आश्रवैः-प्राणातिपातादिभिः रज इव रजो जीवेन बध्यमानकर्मरजा रञ्जनात् कर्म ज्ञानावरणादि आत्मप्रदेशः । सह उपचित्य अनुसमय-प्रतिक्षणं चतुर्विधाः चतुःप्रकारा देवादिभेदेन गतिर्गतिनामकर्मोदयात् संपाद्यो जीवपर्यायः पर्यन्तो विभागो यस्य तथा तं, अनुपरिवर्तन्ते संसार-भवमिति, 1 सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कन्दागमनानि करिष्यन्ति अनन्तान् अकृतपुण्याः OMA अवहिताश्रवनिरोधलक्षणपवित्राऽनुष्ठानरहिताः ये च न शृण्वन्ति धर्म-श्रुतरूपं धर्म श्रुत्वा च ये प्रमाद्यन्ति-श्लथयन्ति संवरात्मक । नाऽनुतिष्ठन्तीत्यर्थः 2 / अनुशिष्टमपि गुरुणोपदिष्टमपि बहुविधं-बहुपकारं धर्ममिति सम्बन्धः पाठान्तरे तु अनुशिष्टा-अनुशासिता च बहुविधं यथा भवति तथा, मिथ्यादृष्टयो नरा अबुद्धयो-अधम्मिणः बद्धनिकाचितकर्माणः, तत्र बर्द्ध-प्रदेशेषु संश्लेषितं, निकाचितंदृढतरबद्धमपवर्तनादिकरणानामविषयीकृतं इति भावः शृण्वंति केवलं अनुमत्यादिना धर्म-श्रुतरूपं न च पुनः कुर्वन्तीति भाव्ः3| किंशक्यं कर्त? न शक्यं जे इति पादपूरणे यत्-यस्मात् नेच्छथ औषधं सुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुमापातुं, | किंरूपमौषधमित्याह-जिनवचनं गुणमधुरं विरेचनं-त्यागकारि सर्वदुःखानां 4 / पञ्चेव प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा-त्यक्त्वा रिष्यन्ति अनन्तान् Page #203 -------------------------------------------------------------------------- ________________ SAGAPAGAR पंचेवय ऊझिऊण पंचेवय रक्खिउण भावेण कम्मरयविप्पमुक्का सिद्धिबरमणुजरं जंति ॥ 5 ॥ इति आसवादारा सम्मत्ता पञ्चव प्राणातिपातविरमणादि संवरं रक्षित्वा पालयित्वा भावेन-अन्तःकरणवृत्त्या, कर्मरजो विप्रमुक्ता इति प्रतीत, सिद्धानां मध्ये । वराः सिद्धिवराः सकलकर्मक्षयलभ्या भावसिद्धिरिति अतएव अनुत्तरां-सर्वोत्तमां सिद्धि यांति-गच्छन्ति ॥ 5 ॥ तत्समाप्तौ च सम्पूर्तिमानाः व्याख्यानतः आश्रवद्वाराः, तत्रास्य श्रुतस्कन्धस्य प्ररूपणा नोक्ता परमेकोधिकारः आश्रवद्वाररूपो व्याख्यातः, यदुक्तं नन्धध्ययने से किं तं पण्हवागरणाई पण्हावागरणेसु णं अत्तरं पसिणसयं अट्टत्तरं अपसिणसय अडत्तरं पसिणापसिणसयं तं जहा-अंगुट्ठ। पसिणाई, बाहुपसिणाई अदागपसिणाइं अन्नेवि विचित्ता दव्वाई विज्झाइसया नागसुवण्णेहिं सद्धिं दिव्या संवाया आषविज्झंति, पण्हावागरणाणं परित्ता वायणा संखिजा अणुओगदारा संखेजा वेढा संखेजा सिलोगा, संखेजाओ निज्जुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ, सेणं अंगट्ठयाए दसमे अंगे सुयखंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसकाला संखेजाई पयसह-| स्साई पयग्गेणं संखेजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयगडनिबद्धनिकाइया जिणपन्नत्ता 6 भावा आपविजंति पण्हविजंति परूविजंति दंसिर्जति निदिसिजंति उवदंसिजंति से एवं आया से एवं नाया एवं विन्नाया एवं कर|चरणपरूवणा आपविजंति से तं पण्हावागरणाई इत्यादि वक्तव्यताद्वारेण श्रुतस्कन्धस्यैकता ततस्तत्प्रतिपक्षभूतानां 15 संवराणां द्वारान्नां। 1 पृष्ठ 234 मुद्रित नन्दीसूत्रे. PRASHNUSAROOMKARISGACHOUGUST Page #204 -------------------------------------------------------------------------- ________________ | परिग्रह कारकाः । परिग्रहफलं च सू-20 इति श्रीसुधर्मस्वामि सुविहितपरम्परायातश्रीमजगच्चन्द्रमरिपट्टालङ्कार-श्रीदेवेन्द्रसरि-श्रीमत्तपागणविरुदधारकपट्टपरम्परायातभट्टाप्रश्न व्याक रण ज्ञान रकश्रीआनंदविमलसरिपट्टोदयशैलचूलालङ्कार-भट्टारकश्रीविजयदानसूरिपट्टभूषणश्रीहीरविजयसूरिपट्टस्थ-सवाईश्रीविजयसेनसूरिपट्टसुववि0 वृत्तिः Baa चलचूलायमानश्रीविजयदेवसरिशिष्य-श्रीविजयसिंहस्रिपट्टनंदनवनपारिजातायमानभट्टारकश्रीविजयप्रभसूरिपादपद्मोपासनप्राप्तोपसं । पद्भिस्तथा shriimttpaagnnggnaaNgnndinmnnibhttttaark-bhttttaarkshriimdaanNdvimlsuuriishvrmuukhyshissy-shriimddhrmsiNhgnnishissyshriijyvim||9|| ||लगणि-विनेयश्रीकीर्तिविमलगणिपादपद्मोपसेवि-श्रीविनयविमलगणिपट्टालति-समानश्री धीरविमलगणि-विनयिशिष्यैः संविज्ञप-। 18| यश्रीनयविमलगणिभिरपरनामश्रीज्ञानविमलसरिभिर्विरचितायां प्रश्नव्याकरणसूत्रवृत्ती 13इति प्रश्नव्याकरणे पञ्चमाध्ययन विवरणं समाप्तं, तत्समाप्तौ चाश्रवाध्ययनानां विवरणं समाप्तम् । / 31 ********50*36#*#96796706704367997199819##0#THTHUR इति श्रीसूरिपुरन्दरज्ञानविमलसूरिविरचित प्रश्नव्याकरणाश्रवाध्ययनानां विवरणं समाप्तम् । सो+KKKRECACAKKACKSRRORCHECKRKHeKIexy 545455555A525645464 HAMAKAAMROSAROKAR // 19 //