________________
प्रश्नव्याक
नत्थि, नवि अस्थि पुरिसकारो, पच्चक्खाणमवि नत्थि, नवि आत्थ कालमच्चू य । अरिहंता चक्कवट्टी बलदेवा | रण ज्ञान वासुदेवा नत्थि, नेवत्थि केइ रिसओ, धम्माधम्मफलं च नवि अस्थि किंचि बहुयं च थोवगं वा, तम्हा एवं वि० वृत्तिः विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वह णस्थिकाइ किरिया वा अकिरिया वा एवं भणति ॥२८॥
नथिकवादिणो वामलोगवादी, मात्रनिबन्धनत्वात् , न चाऽस्ति पुरुषाकारो, नियतिरेव सर्वप्रयोजनानां सिद्धेः उच्यते
प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः ? सोऽवश्यं भवति नृणां शुभोऽशुभो वा।। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥
प्रत्याख्यानफलमपि नास्ति, नास्ति कालोऽतीताऽनागतलक्षणः, नास्ति मृत्यु:-मरणं, नास्ति अईन्तः तीर्थकृतः, चक्रधराः, बलदेवाः, वासुदेवादयो भावाः, नैव केचिदपि ऋपयो गौतमादिमुनयः,धर्माऽधर्मफलमपि नास्ति किच्चित् बहुकं स्तोकं वा सुकृतस्य फलं, तस्माद्धेतोः एवं विज्ञाय किं कर्त्तव्यं ? तदाह
यस्मात् सुष्टु शोभना बहुमकारा अत्यथै इन्द्रियाणां श्रोतृचक्षुर्घाणरसनस्पर्शनानां अनुकूलेषु-रतिदायिषु अर्थेषु--विषयेषु शब्दरूपरसगन्धस्पर्शेषु प्रवर्तितव्य, नास्ति काचित् क्रिया वा [निन्ध] अनिन्द्यक्रिया वा अक्रिया वा-पापक्रिया वा पापेतर क्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, एवं भणन्ति च तेपिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्नते नहि भीरु !गतं निवर्त्ततेसमुदयमात्रमिदं कलेवरम् ॥१॥
॥२८॥